Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 4 - The Creation of the Fourth Order Canto 4 - Creación del Cuarto Orden
>>
<<
23 - Mahārāja Pṛthu’s Going Back Home
>>
<<
23 - Mahārāja Pṛthu Va de regreso al hogar
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
4.23.1-3
maitreya uvāca
dṛṣṭvātmānaṁ pravayasam
ekadā vainya ātmavān
ātmanā vardhitāśeṣa-
svānusargaḥ prajāpatiḥ
jagatas tasthuṣaś cāpi
vṛttido dharma-bhṛt satām
niṣpāditeśvarādeśo
yad-artham iha jajñivān
ātmajeṣv ātmajāṁ nyasya
virahād rudatīm iva
prajāsu vimanaḥsv ekaḥ
sa-dāro ’gāt tapo-vanam
4.23.4
tatrāpy adābhya-niyamo
vaikhānasa-susammate
ārabdha ugra-tapasi
yathā sva-vijaye purā
4.23.5
kanda-mūla-phalāhāraḥ
śuṣka-parṇāśanaḥ kvacit
ab-bhakṣaḥ katicit pakṣān
vāyu-bhakṣas tataḥ param
4.23.6
grīṣme pañca-tapā vīro
varṣāsv āsāraṣāṇ muniḥ
ākaṇṭha-magnaḥ śiśire
udake sthaṇḍile-śayaḥ
4.23.7
titikṣur yata-vāg dānta
ūrdhva-retā jitānilaḥ
ārirādhayiṣuḥ kṛṣṇam
acarat tapa uttamam
4.23.8
tena kramānusiddhena
dhvasta-karma-malāśayaḥ
prāṇāyāmaiḥ sanniruddha-
ṣaḍ-vargaś chinna-bandhanaḥ
4.23.9
sanat-kumāro bhagavān
yad āhādhyātmikaṁ param
yogaṁ tenaiva puruṣam
abhajat puruṣarṣabhaḥ
4.23.10
bhagavad-dharmiṇaḥ sādhoḥ
śraddhayā yatataḥ sadā
bhaktir bhagavati brahmaṇy
ananya-viṣayābhavat
4.23.11
tasyānayā bhagavataḥ parikarma-śuddha-
sattvātmanas tad-anusaṁsmaraṇānupūrtyā
jñānaṁ viraktimad abhūn niśitena yena
ciccheda saṁśaya-padaṁ nija-jīva-kośam
4.23.12
chinnānya-dhīr adhigatātma-gatir nirīhas
tat tatyaje ’cchinad idaṁ vayunena yena
tāvan na yoga-gatibhir yatir apramatto
yāvad gadāgraja-kathāsu ratiṁ na kuryāt
4.23.13
evaṁ sa vīra-pravaraḥ
saṁyojyātmānam ātmani
brahma-bhūto dṛḍhaṁ kāle
tatyāja svaṁ kalevaram
4.23.14
sampīḍya pāyuṁ pārṣṇibhyāṁ
vāyum utsārayañ chanaiḥ
nābhyāṁ koṣṭheṣv avasthāpya
hṛd-uraḥ-kaṇṭha-śīrṣaṇi
4.23.15
utsarpayaṁs tu taṁ mūrdhni
krameṇāveśya niḥspṛhaḥ
vāyuṁ vāyau kṣitau kāyaṁ
tejas tejasy ayūyujat
4.23.16
khāny ākāśe dravaṁ toye
yathā-sthānaṁ vibhāgaśaḥ
kṣitim ambhasi tat tejasy
ado vāyau nabhasy amum
4.23.17
indriyeṣu manas tāni
tan-mātreṣu yathodbhavam
bhūtādināmūny utkṛṣya
mahaty ātmani sandadhe
4.23.18
taṁ sarva-guṇa-vinyāsaṁ
jīve māyāmaye nyadhāt
taṁ cānuśayam ātma-stham
asāv anuśayī pumān
jñāna-vairāgya-vīryeṇa
svarūpa-stho ’jahāt prabhuḥ
4.23.19
arcir nāma mahā-rājñī
tat-patny anugatā vanam
sukumāry atad-arhā ca
yat-padbhyāṁ sparśanaṁ bhuvaḥ
4.23.20
atīva bhartur vrata-dharma-niṣṭhayā
śuśrūṣayā cārṣa-deha-yātrayā
nāvindatārtiṁ parikarśitāpi sā
preyaskara-sparśana-māna-nirvṛtiḥ
4.23.21
dehaṁ vipannākhila-cetanādikaṁ
patyuḥ pṛthivyā dayitasya cātmanaḥ
ālakṣya kiñcic ca vilapya sā satī
citām athāropayad adri-sānuni
4.23.22
vidhāya kṛtyaṁ hradinī-jalāplutā
dattvodakaṁ bhartur udāra-karmaṇaḥ
natvā divi-sthāṁs tridaśāṁs triḥ parītya
viveśa vahniṁ dhyāyatī bhartṛ-pādau
4.23.23
vilokyānugatāṁ sādhvīṁ
pṛthuṁ vīra-varaṁ patim
tuṣṭuvur varadā devair
4.23.24
kurvatyaḥ kusumāsāraṁ
tasmin mandara-sānuni
nadatsv amara-tūryeṣu
gṛṇanti sma parasparam
4.23.25
devya ūcuḥ
aho iyaṁ vadhūr dhanyā
yā caivaṁ bhū-bhujāṁ patim
sarvātmanā patiṁ bheje
yajñeśaṁ śrīr vadhūr iva
4.23.26
saiṣā nūnaṁ vrajaty ūrdhvam
anu vainyaṁ patiṁ satī
paśyatāsmān atītyārcir
durvibhāvyena karmaṇā
4.23.27
teṣāṁ durāpaṁ kiṁ tv anyan
martyānāṁ bhagavat-padam
bhuvi lolāyuṣo ye vai
naiṣkarmyaṁ sādhayanty uta
4.23.28
sa vañcito batātma-dhruk
kṛcchreṇa mahatā bhuvi
labdhvāpavargyaṁ mānuṣyaṁ
viṣayeṣu viṣajjate
4.23.29
maitreya uvāca
stuvatīṣv amara-strīṣu
pati-lokaṁ gatā vadhūḥ
yaṁ vā ātma-vidāṁ dhuryo
vainyaḥ prāpācyutāśrayaḥ
4.23.30
ittham-bhūtānubhāvo ’sau
pṛthuḥ sa bhagavattamaḥ
kīrtitaṁ tasya caritam
uddāma-caritasya te
4.23.31
ya idaṁ sumahat puṇyaṁ
śraddhayāvahitaḥ paṭhet
śrāvayec chṛṇuyād vāpi
sa pṛthoḥ padavīm iyāt
4.23.32
brāhmaṇo brahma-varcasvī
rājanyo jagatī-patiḥ
vaiśyaḥ paṭhan viṭ-patiḥ syāc
chūdraḥ sattamatām iyāt
4.23.33
triḥ kṛtva idam ākarṇya
naro nāry athavādṛtā
aprajaḥ su-prajatamo
nirdhano dhanavattamaḥ
4.23.34
aspaṣṭa-kīrtiḥ suyaśā
mūrkho bhavati paṇḍitaḥ
idaṁ svasty-ayanaṁ puṁsām
amaṅgalya-nivāraṇam
4.23.35
dhanyaṁ yaśasyam āyuṣyaṁ
svargyaṁ kali-malāpaham
dharmārtha-kāma-mokṣāṇāṁ
samyak siddhim abhīpsubhiḥ
śraddhayaitad anuśrāvyaṁ
caturṇāṁ kāraṇaṁ param
4.23.36
vijayābhimukho rājā
śrutvaitad abhiyāti yān
baliṁ tasmai haranty agre
rājānaḥ pṛthave yathā
4.23.37
muktānya-saṅgo bhagavaty
amalāṁ bhaktim udvahan
vainyasya caritaṁ puṇyaṁ
śṛṇuyāc chrāvayet paṭhet
4.23.38
vaicitravīryābhihitaṁ
mahan-māhātmya-sūcakam
asmin kṛtam atimartyaṁ
pārthavīṁ gatim āpnuyāt
4.23.39
anudinam idam ādareṇa śṛṇvan
pṛthu-caritaṁ prathayan vimukta-saṅgaḥ
bhagavati bhava-sindhu-pota-pāde
sa ca nipuṇāṁ labhate ratiṁ manuṣyaḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library