Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4 - The Creation of the Fourth Order — Canto 4 - Creación del Cuarto Orden >>
<< 23 - Mahārāja Pṛthu’s Going Back Home >>
<< 23 - Mahārāja Pṛthu Va de regreso al hogar >>

4.23.1-3maitreya uvāca dṛṣṭvātmānaṁ pravayasam ekadā vainya ātmavān ātmanā vardhitāśeṣa- svānusargaḥ prajāpatiḥ jagatas tasthuṣaś cāpi vṛttido dharma-bhṛt satām niṣpāditeśvarādeśo yad-artham iha jajñivān ātmajeṣv ātmajāṁ nyasya virahād rudatīm iva prajāsu vimanaḥsv ekaḥ sa-dāro ’gāt tapo-vanam
4.23.4tatrāpy adābhya-niyamo vaikhānasa-susammate ārabdha ugra-tapasi yathā sva-vijaye purā
4.23.5kanda-mūla-phalāhāraḥ śuṣka-parṇāśanaḥ kvacit ab-bhakṣaḥ katicit pakṣān vāyu-bhakṣas tataḥ param
4.23.6grīṣme pañca-tapā vīro varṣāsv āsāraṣāṇ muniḥ ākaṇṭha-magnaḥ śiśire udake sthaṇḍile-śayaḥ
4.23.7titikṣur yata-vāg dānta ūrdhva-retā jitānilaḥ ārirādhayiṣuḥ kṛṣṇam acarat tapa uttamam
4.23.8tena kramānusiddhena dhvasta-karma-malāśayaḥ prāṇāyāmaiḥ sanniruddha- ṣaḍ-vargaś chinna-bandhanaḥ
4.23.9sanat-kumāro bhagavān yad āhādhyātmikaṁ param yogaṁ tenaiva puruṣam abhajat puruṣarṣabhaḥ
4.23.10bhagavad-dharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā bhaktir bhagavati brahmaṇy ananya-viṣayābhavat
4.23.11tasyānayā bhagavataḥ parikarma-śuddha- sattvātmanas tad-anusaṁsmaraṇānupūrtyā jñānaṁ viraktimad abhūn niśitena yena ciccheda saṁśaya-padaṁ nija-jīva-kośam
4.23.12chinnānya-dhīr adhigatātma-gatir nirīhas tat tatyaje ’cchinad idaṁ vayunena yena tāvan na yoga-gatibhir yatir apramatto yāvad gadāgraja-kathāsu ratiṁ na kuryāt
4.23.13evaṁ sa vīra-pravaraḥ saṁyojyātmānam ātmani brahma-bhūto dṛḍhaṁ kāle tatyāja svaṁ kalevaram
4.23.14sampīḍya pāyuṁ pārṣṇibhyāṁ vāyum utsārayañ chanaiḥ nābhyāṁ koṣṭheṣv avasthāpya hṛd-uraḥ-kaṇṭha-śīrṣaṇi
4.23.15utsarpayaṁs tu taṁ mūrdhni krameṇāveśya niḥspṛhaḥ vāyuṁ vāyau kṣitau kāyaṁ tejas tejasy ayūyujat
4.23.16khāny ākāśe dravaṁ toye yathā-sthānaṁ vibhāgaśaḥ kṣitim ambhasi tat tejasy ado vāyau nabhasy amum
4.23.17indriyeṣu manas tāni tan-mātreṣu yathodbhavam bhūtādināmūny utkṛṣya mahaty ātmani sandadhe
4.23.18taṁ sarva-guṇa-vinyāsaṁ jīve māyāmaye nyadhāt taṁ cānuśayam ātma-stham asāv anuśayī pumān jñāna-vairāgya-vīryeṇa svarūpa-stho ’jahāt prabhuḥ
4.23.19arcir nāma mahā-rājñī tat-patny anugatā vanam sukumāry atad-arhā ca yat-padbhyāṁ sparśanaṁ bhuvaḥ
4.23.20atīva bhartur vrata-dharma-niṣṭhayā śuśrūṣayā cārṣa-deha-yātrayā nāvindatārtiṁ parikarśitāpi sā preyaskara-sparśana-māna-nirvṛtiḥ
4.23.21dehaṁ vipannākhila-cetanādikaṁ patyuḥ pṛthivyā dayitasya cātmanaḥ ālakṣya kiñcic ca vilapya sā satī citām athāropayad adri-sānuni
4.23.22vidhāya kṛtyaṁ hradinī-jalāplutā dattvodakaṁ bhartur udāra-karmaṇaḥ natvā divi-sthāṁs tridaśāṁs triḥ parītya viveśa vahniṁ dhyāyatī bhartṛ-pādau
4.23.23vilokyānugatāṁ sādhvīṁ pṛthuṁ vīra-varaṁ patim tuṣṭuvur varadā devair
4.23.24kurvatyaḥ kusumāsāraṁ tasmin mandara-sānuni nadatsv amara-tūryeṣu gṛṇanti sma parasparam
4.23.25devya ūcuḥ aho iyaṁ vadhūr dhanyā yā caivaṁ bhū-bhujāṁ patim sarvātmanā patiṁ bheje yajñeśaṁ śrīr vadhūr iva
4.23.26saiṣā nūnaṁ vrajaty ūrdhvam anu vainyaṁ patiṁ satī paśyatāsmān atītyārcir durvibhāvyena karmaṇā
4.23.27teṣāṁ durāpaṁ kiṁ tv anyan martyānāṁ bhagavat-padam bhuvi lolāyuṣo ye vai naiṣkarmyaṁ sādhayanty uta
4.23.28sa vañcito batātma-dhruk kṛcchreṇa mahatā bhuvi labdhvāpavargyaṁ mānuṣyaṁ viṣayeṣu viṣajjate
4.23.29maitreya uvāca stuvatīṣv amara-strīṣu pati-lokaṁ gatā vadhūḥ yaṁ vā ātma-vidāṁ dhuryo vainyaḥ prāpācyutāśrayaḥ
4.23.30ittham-bhūtānubhāvo ’sau pṛthuḥ sa bhagavattamaḥ kīrtitaṁ tasya caritam uddāma-caritasya te
4.23.31ya idaṁ sumahat puṇyaṁ śraddhayāvahitaḥ paṭhet śrāvayec chṛṇuyād vāpi sa pṛthoḥ padavīm iyāt
4.23.32brāhmaṇo brahma-varcasvī rājanyo jagatī-patiḥ vaiśyaḥ paṭhan viṭ-patiḥ syāc chūdraḥ sattamatām iyāt
4.23.33triḥ kṛtva idam ākarṇya naro nāry athavādṛtā aprajaḥ su-prajatamo nirdhano dhanavattamaḥ
4.23.34aspaṣṭa-kīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ idaṁ svasty-ayanaṁ puṁsām amaṅgalya-nivāraṇam
4.23.35dhanyaṁ yaśasyam āyuṣyaṁ svargyaṁ kali-malāpaham dharmārtha-kāma-mokṣāṇāṁ samyak siddhim abhīpsubhiḥ śraddhayaitad anuśrāvyaṁ caturṇāṁ kāraṇaṁ param
4.23.36vijayābhimukho rājā śrutvaitad abhiyāti yān baliṁ tasmai haranty agre rājānaḥ pṛthave yathā
4.23.37muktānya-saṅgo bhagavaty amalāṁ bhaktim udvahan vainyasya caritaṁ puṇyaṁ śṛṇuyāc chrāvayet paṭhet
4.23.38vaicitravīryābhihitaṁ mahan-māhātmya-sūcakam asmin kṛtam atimartyaṁ pārthavīṁ gatim āpnuyāt
4.23.39anudinam idam ādareṇa śṛṇvan pṛthu-caritaṁ prathayan vimukta-saṅgaḥ bhagavati bhava-sindhu-pota-pāde sa ca nipuṇāṁ labhate ratiṁ manuṣyaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library