Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4 - The Creation of the Fourth Order — Canto 4 - Creación del Cuarto Orden >>
<< 23 - Mahārāja Pṛthu’s Going Back Home >>
<< 23 - Mahārāja Pṛthu Va de regreso al hogar >>

4.23.1-3मैत्रेय उवाच दृष्ट्वात्मानं प्रवयसमेकदा वैन्य आत्मवान् । आत्मना वर्धिताशेषस्वानुसर्ग: प्रजापति: ॥ १ ॥ जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् । निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २ ॥ आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव । रजासु विमन:स्वेक: सदारोऽगात्तपोवनम् ॥ ३ ॥
4.23.4तत्राप्यदाभ्यनियमो वैखानससुसम्मते । आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४ ॥
4.23.5कन्दमूलफलाहार: शुष्कपर्णाशन: क्‍वचित् । अब्भक्ष: कतिचित्पक्षान् वायुभक्षस्तत: परम् ॥ ५ ॥
4.23.6ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनि: । आकण्ठमग्न: शिशिरे उदके स्थण्डिलेशय: ॥ ६ ॥
4.23.7तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिल: । आरिराधयिषु: कृष्णमचरत्तप उत्तमम् ॥ ७ ॥
4.23.8तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशय: । प्राणायामै: सन्निरुद्धषड्‌वर्गश्छिन्नबन्धन: ॥ ८ ॥
4.23.9सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् । योगं तेनैव पुरुषमभजत्पुरुषर्षभ: ॥ ९ ॥
4.23.10भगवद्धर्मिण: साधो: श्रद्धया यतत: सदा । भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् ॥ १० ॥
4.23.11तस्यानया भगवत: परिकर्मशुद्ध सत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या । ज्ञानं विरक्तिमदभून्निशितेन येन चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥
4.23.12छिन्नान्यधीरधिगतात्मगतिर्निरीह- स्तत्तत्यजेऽच्छिनदिदं वयुनेन येन । तावन्न योगगतिभिर्यतिरप्रमत्तो यावद्गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥
4.23.13एवं स वीरप्रवर: संयोज्यात्मानमात्मनि । ब्रह्मभूतो द‍ृढं काले तत्याज स्वं कलेवरम् ॥ १३ ॥
4.23.14सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयञ्छनै: । नाभ्यां कोष्ठेष्ववस्थाप्य हृदुर:कण्ठशीर्षणि ॥ १४ ॥
4.23.15उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य नि:स्पृह: । वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥
4.23.16खान्याकाशे द्रवं तोये यथास्थानं विभागश: । क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम् ॥ १६ ॥
4.23.17इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम् । भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७ ॥
4.23.18तं सर्वगुणविन्यासं जीवे मायामये न्यधात् । तं चानुशयमात्मस्थमसावनुशयी पुमान् । ज्ञानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभु: ॥ १८ ॥
4.23.19अर्चिर्नाम महाराज्ञी तत्पत्‍न्यनुगता वनम् । सुकुमार्यतदर्हा च यत्पद्‌भ्यां स्पर्शनं भुव: ॥ १९ ॥
4.23.20अतीव भर्तुर्व्रतधर्मनिष्ठया शुश्रूषया चार्षदेहयात्रया । नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्करस्पर्शनमाननिर्वृति: ॥ २० ॥
4.23.21देहं विपन्नाखिलचेतनादिकं पत्यु: पृथिव्या दयितस्य चात्मन: । आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रिसानुनि ॥ २१ ॥
4.23.22विधाय कृत्यं ह्रदिनीजलाप्लुता दत्त्वोदकं भर्तुरुदारकर्मण: । नत्वा दिविस्थांस्त्रिदशांस्त्रि: परीत्य विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२ ॥
4.23.23विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् । तुष्टुवुर्वरदा देवैर्देवपत्‍न्य: सहस्रश: ॥ २३ ॥
4.23.24कुर्वत्य: कुसुमासारं तस्मिन्मन्दरसानुनि । नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥
4.23.25देव्य ऊचु: अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५ ॥
4.23.26सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती । पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥ २६ ॥
4.23.27तेषां दुरापं किं त्वन्यन्मर्त्यानां भगवत्पदम् । भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७ ॥
4.23.28स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि । लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८ ॥
4.23.29मैत्रेय उवाच स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधू: । यं वा आत्मविदां धुर्यो वैन्य: प्रापाच्युताश्रय: ॥ २९ ॥
4.23.30इत्थम्भूतानुभावोऽसौ पृथु: स भगवत्तम: । कीर्तितं तस्य चरितमुद्दामचरितस्य ते ॥ ३० ॥
4.23.31य इदं सुमहत्पुण्यं श्रद्धयावहित: पठेत् । श्रावयेच्छृणुयाद्वापि स पृथो: पदवीमियात् ॥ ३१ ॥
4.23.32ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपति: । वैश्य: पठन् विट्पति: स्याच्छूद्र: सत्तमतामियात् ॥ ३२ ॥
4.23.33त्रि: कृत्व इदमाकर्ण्य नरो नार्यथवाद‍ृता । अप्रज: सुप्रजतमो निर्धनो धनवत्तम: ॥ ३३ ॥
4.23.34अस्पष्टकीर्ति: सुयशा मूर्खो भवति पण्डित: । इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम् ॥ ३४ ॥
4.23.35धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् । धर्मार्थकाममोक्षाणां सम्यक्सिद्धिमभीप्सुभि: । श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५ ॥
4.23.36विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् । बलिं तस्मै हरन्त्यग्रे राजान: पृथवे यथा ॥ ३६ ॥
4.23.37मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन् । वैन्यस्य चरितं पुण्यं श‍ृणुयाच्छ्रावयेत्पठेत् ॥ ३७ ॥
4.23.38वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् । अस्मिन् कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् ॥ ३८ ॥
4.23.39अनुदिनमिदमादरेण श‍ृण्वन् पृथुचरितं प्रथयन् विमुक्तसङ्ग: । भगवति भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्य: ॥ ३९ ॥
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library