Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
8 - Manifestation of Brahmā from Garbhodakaśāyī Viṣṇu
>>
<<
8 - Garbhodakaśāyī Viṣṇu manifiesta a Brahmā
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.8.1
maitreya uvāca
sat-sevanīyo bata pūru-vaṁśo
yal loka-pālo bhagavat-pradhānaḥ
babhūvithehājita-kīrti-mālāṁ
pade pade nūtanayasy abhīkṣṇam
3.8.2
so ’haṁ nṛṇāṁ kṣulla-sukhāya duḥkhaṁ
..
mahad gatānāṁ viramāya tasya
..
pravartaye bhāgavataṁ purāṇaṁ
..
yad āha sākṣād bhagavān ṛṣibhyaḥ
3.8.3
āsīnam urvyāṁ bhagavantam ādyaṁ
saṅkarṣaṇaṁ devam akuṇṭha-sattvam
vivitsavas tattvam ataḥ parasya
kumāra-mukhyā munayo ’nvapṛcchan
3.8.4
svam eva dhiṣṇyaṁ bahu mānayantaṁ
yad vāsudevābhidham āmananti
pratyag-dhṛtākṣāmbuja-kośam īṣad
unmīlayantaṁ vibudhodayāya
3.8.5
svardhuny-udārdraiḥ sva-jaṭā-kalāpair
upaspṛśantaś caraṇopadhānam
padmaṁ yad arcanty ahi-rāja-kanyāḥ
sa-prema nānā-balibhir varārthāḥ
3.8.6
muhur gṛṇanto vacasānurāga-
skhalat-padenāsya kṛtāni taj-jñāḥ
kirīṭa-sāhasra-maṇi-praveka-
pradyotitoddāma-phaṇā-sahasram
3.8.7
proktaṁ kilaitad bhagavattamena
nivṛtti-dharmābhiratāya tena
sanat-kumārāya sa cāha pṛṣṭaḥ
sāṅkhyāyanāyāṅga dhṛta-vratāya
3.8.8
sāṅkhyāyanaḥ pāramahaṁsya-mukhyo
vivakṣamāṇo bhagavad-vibhūtīḥ
jagāda so ’smad-gurave ’nvitāya
parāśarāyātha bṛhaspateś ca
3.8.9
provāca mahyaṁ sa dayālur ukto
muniḥ pulastyena purāṇam ādyam
so ’haṁ tavaitat kathayāmi vatsa
śraddhālave nityam anuvratāya
3.8.10
udāplutaṁ viśvam idaṁ tadāsīd
yan nidrayāmīlita-dṛṅ nyamīlayat
ahīndra-talpe ’dhiśayāna ekaḥ
kṛta-kṣaṇaḥ svātma-ratau nirīhaḥ
3.8.11
so ’ntaḥ śarīre ’rpita-bhūta-sūkṣmaḥ
kālātmikāṁ śaktim udīrayāṇaḥ
uvāsa tasmin salile pade sve
yathānalo dāruṇi ruddha-vīryaḥ
3.8.12
catur-yugānāṁ ca sahasram apsu
svapan svayodīritayā sva-śaktyā
kālākhyayāsādita-karma-tantro
lokān apītān dadṛśe sva-dehe
3.8.13
tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭer
antar-gato ’rtho rajasā tanīyān
guṇena kālānugatena viddhaḥ
sūṣyaṁs tadābhidyata nābhi-deśāt
3.8.14
sa padma-kośaḥ sahasodatiṣṭhat
kālena karma-pratibodhanena
sva-rociṣā tat salilaṁ viśālaṁ
vidyotayann arka ivātma-yoniḥ
3.8.15
tal loka-padmaṁ sa u eva viṣṇuḥ
prāvīviśat sarva-guṇāvabhāsam
tasmin svayaṁ vedamayo vidhātā
svayambhuvaṁ yaṁ sma vadanti so ’bhūt
3.8.16
tasyāṁ sa cāmbho-ruha-karṇikāyām
avasthito lokam apaśyamānaḥ
parikraman vyomni vivṛtta-netraś
catvāri lebhe ’nudiśaṁ mukhāni
3.8.17
tasmād yugānta-śvasanāvaghūrṇa-
jalormi-cakrāt salilād virūḍham
upāśritaḥ kañjam u loka-tattvaṁ
nātmānam addhāvidad ādi-devaḥ
3.8.18
ka eṣa yo ’sāv aham abja-pṛṣṭha
etat kuto vābjam ananyad apsu
asti hy adhastād iha kiñcanaitad
adhiṣṭhitaṁ yatra satā nu bhāvyam
3.8.19
sa ittham udvīkṣya tad-abja-nāla-
nāḍībhir antar-jalam āviveśa
nārvāg-gatas tat-khara-nāla-nāla-
nābhiṁ vicinvaṁs tad avindatājaḥ
3.8.20
tamasy apāre vidurātma-sargaṁ
vicinvato ’bhūt sumahāṁs tri-ṇemiḥ
yo deha-bhājāṁ bhayam īrayāṇaḥ
parikṣiṇoty āyur ajasya hetiḥ
3.8.21
tato nivṛtto ’pratilabdha-kāmaḥ
sva-dhiṣṇyam āsādya punaḥ sa devaḥ
śanair jita-śvāsa-nivṛtta-citto
nyaṣīdad ārūḍha-samādhi-yogaḥ
3.8.22
kālena so ’jaḥ puruṣāyuṣābhi-
pravṛtta-yogena virūḍha-bodhaḥ
svayaṁ tad antar-hṛdaye ’vabhātam
apaśyatāpaśyata yan na pūrvam
3.8.23
mṛṇāla-gaurāyata-śeṣa-bhoga-
paryaṅka ekaṁ puruṣaṁ śayānam
phaṇātapatrāyuta-mūrdha-ratna-
dyubhir hata-dhvānta-yugānta-toye
3.8.24
prekṣāṁ kṣipantaṁ haritopalādreḥ
sandhyābhra-nīver uru-rukma-mūrdhnaḥ
ratnodadhārauṣadhi-saumanasya
vana-srajo veṇu-bhujāṅghripāṅghreḥ
3.8.25
āyāmato vistarataḥ sva-māna-
dehena loka-traya-saṅgraheṇa
vicitra-divyābharaṇāṁśukānāṁ
kṛta-śriyāpāśrita-veṣa-deham
3.8.26
puṁsāṁ sva-kāmāya vivikta-mārgair
abhyarcatāṁ kāma-dughāṅghri-padmam
pradarśayantaṁ kṛpayā nakhendu-
mayūkha-bhinnāṅguli-cāru-patram
3.8.27
mukhena lokārti-hara-smitena
parisphurat-kuṇḍala-maṇḍitena
śoṇāyitenādhara-bimba-bhāsā
pratyarhayantaṁ sunasena subhrvā
3.8.28
kadamba-kiñjalka-piśaṅga-vāsasā
svalaṅkṛtaṁ mekhalayā nitambe
hāreṇa cānanta-dhanena vatsa
śrīvatsa-vakṣaḥ-sthala-vallabhena
3.8.29
parārdhya-keyūra-maṇi-praveka-
paryasta-dordaṇḍa-sahasra-śākham
avyakta-mūlaṁ bhuvanāṅghripendram
ahīndra-bhogair adhivīta-valśam
3.8.30
carācarauko bhagavan-mahīdhram
ahīndra-bandhuṁ salilopagūḍham
kirīṭa-sāhasra-hiraṇya-śṛṅgam
āvirbhavat kaustubha-ratna-garbham
3.8.31
nivītam āmnāya-madhu-vrata-śriyā
sva-kīrti-mayyā vana-mālayā harim
sūryendu-vāyv-agny-agamaṁ tri-dhāmabhiḥ
parikramat-prādhanikair durāsadam
3.8.32
tarhy eva tan-nābhi-saraḥ-sarojam
ātmānam ambhaḥ śvasanaṁ viyac ca
dadarśa devo jagato vidhātā
nātaḥ paraṁ loka-visarga-dṛṣṭiḥ
3.8.33
sa karma-bījaṁ rajasoparaktaḥ
prajāḥ sisṛkṣann iyad eva dṛṣṭvā
astaud visargābhimukhas tam īḍyam
avyakta-vartmany abhiveśitātmā
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library