Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 8 - Manifestation of Brahmā from Garbhodakaśāyī Viṣṇu >>
<< 8 - Garbhodakaśāyī Viṣṇu manifiesta a Brahmā >>

3.8.1maitreya uvāca sat-sevanīyo bata pūru-vaṁśo yal loka-pālo bhagavat-pradhānaḥ babhūvithehājita-kīrti-mālāṁ pade pade nūtanayasy abhīkṣṇam
3.8.2so ’haṁ nṛṇāṁ kṣulla-sukhāya duḥkhaṁ ..mahad gatānāṁ viramāya tasya ..pravartaye bhāgavataṁ purāṇaṁ ..yad āha sākṣād bhagavān ṛṣibhyaḥ
3.8.3āsīnam urvyāṁ bhagavantam ādyaṁ saṅkarṣaṇaṁ devam akuṇṭha-sattvam vivitsavas tattvam ataḥ parasya kumāra-mukhyā munayo ’nvapṛcchan
3.8.4svam eva dhiṣṇyaṁ bahu mānayantaṁ yad vāsudevābhidham āmananti pratyag-dhṛtākṣāmbuja-kośam īṣad unmīlayantaṁ vibudhodayāya
3.8.5svardhuny-udārdraiḥ sva-jaṭā-kalāpair upaspṛśantaś caraṇopadhānam padmaṁ yad arcanty ahi-rāja-kanyāḥ sa-prema nānā-balibhir varārthāḥ
3.8.6muhur gṛṇanto vacasānurāga- skhalat-padenāsya kṛtāni taj-jñāḥ kirīṭa-sāhasra-maṇi-praveka- pradyotitoddāma-phaṇā-sahasram
3.8.7proktaṁ kilaitad bhagavattamena nivṛtti-dharmābhiratāya tena sanat-kumārāya sa cāha pṛṣṭaḥ sāṅkhyāyanāyāṅga dhṛta-vratāya
3.8.8sāṅkhyāyanaḥ pāramahaṁsya-mukhyo vivakṣamāṇo bhagavad-vibhūtīḥ jagāda so ’smad-gurave ’nvitāya parāśarāyātha bṛhaspateś ca
3.8.9provāca mahyaṁ sa dayālur ukto muniḥ pulastyena purāṇam ādyam so ’haṁ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya
3.8.10udāplutaṁ viśvam idaṁ tadāsīd yan nidrayāmīlita-dṛṅ nyamīlayat ahīndra-talpe ’dhiśayāna ekaḥ kṛta-kṣaṇaḥ svātma-ratau nirīhaḥ
3.8.11so ’ntaḥ śarīre ’rpita-bhūta-sūkṣmaḥ kālātmikāṁ śaktim udīrayāṇaḥ uvāsa tasmin salile pade sve yathānalo dāruṇi ruddha-vīryaḥ
3.8.12catur-yugānāṁ ca sahasram apsu svapan svayodīritayā sva-śaktyā kālākhyayāsādita-karma-tantro lokān apītān dadṛśe sva-dehe
3.8.13tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭer antar-gato ’rtho rajasā tanīyān guṇena kālānugatena viddhaḥ sūṣyaṁs tadābhidyata nābhi-deśāt
3.8.14sa padma-kośaḥ sahasodatiṣṭhat kālena karma-pratibodhanena sva-rociṣā tat salilaṁ viśālaṁ vidyotayann arka ivātma-yoniḥ
3.8.15tal loka-padmaṁ sa u eva viṣṇuḥ prāvīviśat sarva-guṇāvabhāsam tasmin svayaṁ vedamayo vidhātā svayambhuvaṁ yaṁ sma vadanti so ’bhūt
3.8.16tasyāṁ sa cāmbho-ruha-karṇikāyām avasthito lokam apaśyamānaḥ parikraman vyomni vivṛtta-netraś catvāri lebhe ’nudiśaṁ mukhāni
3.8.17tasmād yugānta-śvasanāvaghūrṇa- jalormi-cakrāt salilād virūḍham upāśritaḥ kañjam u loka-tattvaṁ nātmānam addhāvidad ādi-devaḥ
3.8.18ka eṣa yo ’sāv aham abja-pṛṣṭha etat kuto vābjam ananyad apsu asti hy adhastād iha kiñcanaitad adhiṣṭhitaṁ yatra satā nu bhāvyam
3.8.19sa ittham udvīkṣya tad-abja-nāla- nāḍībhir antar-jalam āviveśa nārvāg-gatas tat-khara-nāla-nāla- nābhiṁ vicinvaṁs tad avindatājaḥ
3.8.20tamasy apāre vidurātma-sargaṁ vicinvato ’bhūt sumahāṁs tri-ṇemiḥ yo deha-bhājāṁ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ
3.8.21tato nivṛtto ’pratilabdha-kāmaḥ sva-dhiṣṇyam āsādya punaḥ sa devaḥ śanair jita-śvāsa-nivṛtta-citto nyaṣīdad ārūḍha-samādhi-yogaḥ
3.8.22kālena so ’jaḥ puruṣāyuṣābhi- pravṛtta-yogena virūḍha-bodhaḥ svayaṁ tad antar-hṛdaye ’vabhātam apaśyatāpaśyata yan na pūrvam
3.8.23mṛṇāla-gaurāyata-śeṣa-bhoga- paryaṅka ekaṁ puruṣaṁ śayānam phaṇātapatrāyuta-mūrdha-ratna- dyubhir hata-dhvānta-yugānta-toye
3.8.24prekṣāṁ kṣipantaṁ haritopalādreḥ sandhyābhra-nīver uru-rukma-mūrdhnaḥ ratnodadhārauṣadhi-saumanasya vana-srajo veṇu-bhujāṅghripāṅghreḥ
3.8.25āyāmato vistarataḥ sva-māna- dehena loka-traya-saṅgraheṇa vicitra-divyābharaṇāṁśukānāṁ kṛta-śriyāpāśrita-veṣa-deham
3.8.26puṁsāṁ sva-kāmāya vivikta-mārgair abhyarcatāṁ kāma-dughāṅghri-padmam pradarśayantaṁ kṛpayā nakhendu- mayūkha-bhinnāṅguli-cāru-patram
3.8.27mukhena lokārti-hara-smitena parisphurat-kuṇḍala-maṇḍitena śoṇāyitenādhara-bimba-bhāsā pratyarhayantaṁ sunasena subhrvā
3.8.28kadamba-kiñjalka-piśaṅga-vāsasā svalaṅkṛtaṁ mekhalayā nitambe hāreṇa cānanta-dhanena vatsa śrīvatsa-vakṣaḥ-sthala-vallabhena
3.8.29parārdhya-keyūra-maṇi-praveka- paryasta-dordaṇḍa-sahasra-śākham avyakta-mūlaṁ bhuvanāṅghripendram ahīndra-bhogair adhivīta-valśam
3.8.30carācarauko bhagavan-mahīdhram ahīndra-bandhuṁ salilopagūḍham kirīṭa-sāhasra-hiraṇya-śṛṅgam āvirbhavat kaustubha-ratna-garbham
3.8.31nivītam āmnāya-madhu-vrata-śriyā sva-kīrti-mayyā vana-mālayā harim sūryendu-vāyv-agny-agamaṁ tri-dhāmabhiḥ parikramat-prādhanikair durāsadam
3.8.32tarhy eva tan-nābhi-saraḥ-sarojam ātmānam ambhaḥ śvasanaṁ viyac ca dadarśa devo jagato vidhātā nātaḥ paraṁ loka-visarga-dṛṣṭiḥ
3.8.33sa karma-bījaṁ rajasoparaktaḥ prajāḥ sisṛkṣann iyad eva dṛṣṭvā astaud visargābhimukhas tam īḍyam avyakta-vartmany abhiveśitātmā
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library