Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 8 - Manifestation of Brahmā from Garbhodakaśāyī Viṣṇu >>
<< 8 - Garbhodakaśāyī Viṣṇu manifiesta a Brahmā >>

3.8.1मैत्रेय उवाच सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम्
3.8.2सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय तस्य प्रवर्तये भागवतं पुराणं यदाह साक्षाद्भगवानृषिभ्यः
3.8.3आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्त्वम् विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन्
3.8.4स्वमेव धिष्ण्यं बहु मानयन्तं यद्वासुदेवाभिधमामनन्ति प्रत्यग्धृताक्षाम्बुजकोशमीषदुन्मीलयन्तं विबुधोदयाय
3.8.5स्वर्धुन्युदार्द्रैः स्वजटाकलापैरुपस्पृशन्तश्चरणोपधानम् पद्मं यदर्चन्त्यहिराजकन्याः सप्रेम नानाबलिभिर्वरार्थाः
3.8.6मुहुर्गृणन्तो वचसानुराग स्खलत्पदेनास्य कृतानि तज्ज्ञाः किरीटसाहस्रमणिप्रवेक प्रद्योतितोद्दामफणासहस्रम्
3.8.7प्रोक्तं किलैतद्भगवत्तमेन निवृत्तिधर्माभिरताय तेन सनत्कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृतव्रताय
3.8.8साङ्ख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः जगाद सोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च
3.8.9प्रोवाच मह्यं स दयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम् सोऽहं तवैतत्कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय
3.8.10उदाप्लुतं विश्वमिदं तदासीद्यन्निद्रयामीलितदृङ्न्यमीलयत् अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्मरतौ निरीहः
3.8.11सोऽन्तः शरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः उवास तस्मिन्सलिले पदे स्वे यथानलो दारुणि रुद्धवीर्यः
3.8.12चतुर्युगानां च सहस्रमप्सु स्वपन्स्वयोदीरितया स्वशक्त्या कालाख्ययासादितकर्मतन्त्रो लोकानपीतान्ददृशे स्वदेहे
3.8.13तस्यार्थसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो रजसा तनीयान् गुणेन कालानुगतेन विद्धः सूष्यंस्तदाभिद्यत नाभिदेशात्
3.8.14स पद्मकोशः सहसोदतिष्ठत्कालेन कर्मप्रतिबोधनेन स्वरोचिषा तत्सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः
3.8.15तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत्सर्वगुणावभासम् तस्मिन्स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सोऽभूत्
3.8.16तस्यां स चाम्भोरुहकर्णिकायामवस्थितो लोकमपश्यमानः परिक्रमन्व्योम्नि विवृत्तनेत्रश्चत्वारि लेभेऽनुदिशं मुखानि
3.8.17तस्माद्युगान्तश्वसनावघूर्ण जलोर्मिचक्रात्सलिलाद्विरूढम् उपाश्रितः कञ्जमु लोकतत्त्वं नात्मानमद्धाविददादिदेवः
3.8.18क एष योऽसावहमब्जपृष्ठ एतत्कुतो वाब्जमनन्यदप्सु अस्ति ह्यधस्तादिह किञ्चनैतदधिष्ठितं यत्र सता नु भाव्यम्
3.8.19स इत्थमुद्वीक्ष्य तदब्जनाल नाडीभिरन्तर्जलमाविवेश नार्वाग्गतस्तत्खरनालनाल नाभिं विचिन्वंस्तदविन्दताजः
3.8.20तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत्सुमहांस्त्रिणेमिः यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः
3.8.21ततो निवृत्तोऽप्रतिलब्धकामः स्वधिष्ण्यमासाद्य पुनः स देवः शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः
3.8.22कालेन सोऽजः पुरुषायुषाभि प्रवृत्तयोगेन विरूढबोधः स्वयं तदन्तर्हृदयेऽवभातमपश्यतापश्यत यन्न पूर्वम्
3.8.23मृणालगौरायतशेषभोग पर्यङ्क एकं पुरुषं शयानम् फणातपत्रायुतमूर्धरत्न द्युभिर्हतध्वान्तयुगान्ततोये
3.8.24प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः रत्नोदधारौषधिसौमनस्य वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः
3.8.25आयामतो विस्तरतः स्वमान देहेन लोकत्रयसङ्ग्रहेण विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रितवेषदेहम्
3.8.26पुंसां स्वकामाय विविक्तमार्गैरभ्यर्चतां कामदुघाङ्घ्रिपद्मम् प्रदर्शयन्तं कृपया नखेन्दु मयूखभिन्नाङ्गुलिचारुपत्रम्
3.8.27मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा
3.8.28कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे हारेण चानन्तधनेन वत्स श्रीवत्सवक्षःस्थलवल्लभेन
3.8.29परार्ध्यकेयूरमणिप्रवेक पर्यस्तदोर्दण्डसहस्रशाखम् अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रमहीन्द्रभोगैरधिवीतवल्शम्
3.8.30चराचरौको भगवन्महीध्रमहीन्द्रबन्धुं सलिलोपगूढम् किरीटसाहस्रहिरण्यशृङ्गमाविर्भवत्कौस्तुभरत्नगर्भम्
3.8.31निवीतमाम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम् सूर्येन्दुवाय्वग्न्यगमं त्रिधामभिः परिक्रमत्प्राधनिकैर्दुरासदम्
3.8.32तर्ह्येव तन्नाभिसरःसरोजमात्मानमम्भः श्वसनं वियच्च ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः
3.8.33स कर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्नियदेव दृष्ट्वा अस्तौद्विसर्गाभिमुखस्तमीड्यमव्यक्तवर्त्मन्यभिवेशितात्मा
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library