Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 23 - Devahūti’s Lamentation >>
<< 23 - La lamentación de Devahūti >>

3.23.1maitreya uvāca pitṛbhyāṁ prasthite sādhvī patim iṅgita-kovidā nityaṁ paryacarat prītyā bhavānīva bhavaṁ prabhum
3.23.2viśrambheṇātma-śaucena gauraveṇa damena ca śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ
3.23.3visṛjya kāmaṁ dambhaṁ ca dveṣaṁ lobham aghaṁ madam apramattodyatā nityaṁ tejīyāṁsam atoṣayat
3.23.4-5sa vai devarṣi-varyas tāṁ mānavīṁ samanuvratām daivād garīyasaḥ patyur āśāsānāṁ mahāśiṣaḥ kālena bhūyasā kṣāmāṁ karśitāṁ vrata-caryayā prema-gadgadayā vācā pīḍitaḥ kṛpayābravīt
3.23.6kardama uvāca tuṣṭo ’ham adya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṁ mad-arthe
3.23.7ye me sva-dharma-niratasya tapaḥ-samādhi- vidyātma-yoga-vijitā bhagavat-prasādāḥ tān eva te mad-anusevanayāvaruddhān dṛṣṭiṁ prapaśya vitarāmy abhayān aśokān
3.23.8anye punar bhagavato bhruva udvijṛmbha- vibhraṁśitārtha-racanāḥ kim urukramasya siddhāsi bhuṅkṣva vibhavān nija-dharma-dohān divyān narair duradhigān nṛpa-vikriyābhiḥ
3.23.9evaṁ bruvāṇam abalākhila-yogamāyā- vidyā-vicakṣaṇam avekṣya gatādhir āsīt sampraśraya-praṇaya-vihvalayā gireṣad- vrīḍāvaloka-vilasad-dhasitānanāha
3.23.10devahūtir uvāca rāddhaṁ bata dvija-vṛṣaitad amogha-yoga- māyādhipe tvayi vibho tad avaimi bhartaḥ yas te ’bhyadhāyi samayaḥ sakṛd aṅga-saṅgo bhūyād garīyasi guṇaḥ prasavaḥ satīnām
3.23.11tatreti-kṛtyam upaśikṣa yathopadeśaṁ yenaiṣa me karśito ’tiriraṁsayātmā siddhyeta te kṛta-manobhava-dharṣitāyā dīnas tad īśa bhavanaṁ sadṛśaṁ vicakṣva
3.23.12maitreya uvāca priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ vimānaṁ kāma-gaṁ kṣattas tarhy evāviracīkarat
3.23.13sarva-kāma-dughaṁ divyaṁ sarva-ratna-samanvitam sarvarddhy-upacayodarkaṁ maṇi-stambhair upaskṛtam
3.23.14-15divyopakaraṇopetaṁ sarva-kāla-sukhāvaham paṭṭikābhiḥ patākābhir vicitrābhir alaṅkṛtam sragbhir vicitra-mālyābhir mañju-śiñjat-ṣaḍ-aṅghribhiḥ dukūla-kṣauma-kauśeyair nānā-vastrair virājitam
3.23.16upary upari vinyasta- nilayeṣu pṛthak pṛthak kṣiptaiḥ kaśipubhiḥ kāntaṁ paryaṅka-vyajanāsanaiḥ
3.23.17 tatra tatra vinikṣipta- nānā-śilpopaśobhitam mahā-marakata-sthalyā juṣṭaṁ vidruma-vedibhiḥ
3.23.18dvāḥsu vidruma-dehalyā bhātaṁ vajra-kapāṭavat śikhareṣv indranīleṣu hema-kumbhair adhiśritam
3.23.19cakṣuṣmat padmarāgāgryair vajra-bhittiṣu nirmitaiḥ juṣṭaṁ vicitra-vaitānair mahārhair hema-toraṇaiḥ
3.23.20haṁsa-pārāvata-vrātais tatra tatra nikūjitam kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca
3.23.21vihāra-sthāna-viśrāma- saṁveśa-prāṅgaṇājiraiḥ yathopajoṣaṁ racitair vismāpanam ivātmanaḥ
3.23.22 īdṛg gṛhaṁ tat paśyantīṁ nātiprītena cetasā sarva-bhūtāśayābhijñaḥ prāvocat kardamaḥ svayam
3.23.23nimajjyāsmin hrade bhīru vimānam idam āruha idaṁ śukla-kṛtaṁ tīrtham āśiṣāṁ yāpakaṁ nṛṇām
3.23.24sā tad bhartuḥ samādāya vacaḥ kuvalayekṣaṇā sarajaṁ bibhratī vāso veṇī-bhūtāṁś ca mūrdhajān
3.23.25aṅgaṁ ca mala-paṅkena sañchannaṁ śabala-stanam āviveśa sarasvatyāḥ saraḥ śiva-jalāśayam
3.23.26sāntaḥ sarasi veśma-sthāḥ śatāni daśa kanyakāḥ sarvāḥ kiśora-vayaso dadarśotpala-gandhayaḥ
3.23.27tāṁ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ vayaṁ karma-karīs tubhyaṁ śādhi naḥ karavāma kim
3.23.28snānena tāṁ mahārheṇa snāpayitvā manasvinīm dukūle nirmale nūtne dadur asyai ca mānadāḥ
3.23.29bhūṣaṇāni parārdhyāni varīyāṁsi dyumanti ca annaṁ sarva-guṇopetaṁ pānaṁ caivāmṛtāsavam
3.23.30athādarśe svam ātmānaṁ sragviṇaṁ virajāmbaram virajaṁ kṛta-svastyayanaṁ kanyābhir bahu-mānitam
3.23.31snātaṁ kṛta-śiraḥ-snānaṁ sarvābharaṇa-bhūṣitam niṣka-grīvaṁ valayinaṁ kūjat-kāñcana-nūpuram
3.23.32śroṇyor adhyastayā kāñcyā kāñcanyā bahu-ratnayā hāreṇa ca mahārheṇa rucakena ca bhūṣitam
3.23.33sudatā subhruvā ślakṣṇa- snigdhāpāṅgena cakṣuṣā padma-kośa-spṛdhā nīlair alakaiś ca lasan-mukham
3.23.34yadā sasmāra ṛṣabham ṛṣīṇāṁ dayitaṁ patim tatra cāste saha strībhir yatrāste sa prajāpatiḥ
3.23.35bhartuḥ purastād ātmānaṁ strī-sahasra-vṛtaṁ tadā niśāmya tad-yoga-gatiṁ saṁśayaṁ pratyapadyata
3.23.36-37sa tāṁ kṛta-mala-snānāṁ vibhrājantīm apūrvavat ātmano bibhratīṁ rūpaṁ saṁvīta-rucira-stanīm vidyādharī-sahasreṇa sevyamānāṁ suvāsasam jāta-bhāvo vimānaṁ tad ārohayad amitra-han
3.23.38tasminn alupta-mahimā priyayānurakto vidyādharībhir upacīrṇa-vapur vimāne babhrāja utkaca-kumud-gaṇavān apīcyas tārābhir āvṛta ivoḍu-patir nabhaḥ-sthaḥ
3.23.39tenāṣṭa-lokapa-vihāra-kulācalendra- droṇīṣv anaṅga-sakha-māruta-saubhagāsu siddhair nuto dyudhuni-pāta-śiva-svanāsu reme ciraṁ dhanadaval-lalanā-varūthī
3.23.40vaiśrambhake surasane nandane puṣpabhadrake mānase caitrarathye ca sa reme rāmayā rataḥ
3.23.41bhrājiṣṇunā vimānena kāma-gena mahīyasā vaimānikān atyaśeta caraḹ lokān yathānilaḥ
3.23.42kiṁ durāpādanaṁ teṣāṁ puṁsām uddāma-cetasām yair āśritas tīrtha-padaś caraṇo vyasanātyayaḥ
3.23.43prekṣayitvā bhuvo golaṁ patnyai yāvān sva-saṁsthayā bahv-āścaryaṁ mahā-yogī svāśramāya nyavartata
3.23.44vibhajya navadhātmānaṁ mānavīṁ suratotsukām rāmāṁ niramayan reme varṣa-pūgān muhūrtavat
3.23.45tasmin vimāna utkṛṣṭāṁ śayyāṁ rati-karīṁ śritā na cābudhyata taṁ kālaṁ patyāpīcyena saṅgatā
3.23.46evaṁ yogānubhāvena dam-patyo ramamāṇayoḥ śataṁ vyatīyuḥ śaradaḥ kāma-lālasayor manāk
3.23.47tasyām ādhatta retas tāṁ bhāvayann ātmanātma-vit nodhā vidhāya rūpaṁ svaṁ sarva-saṅkalpa-vid vibhuḥ
3.23.48ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ sarvās tāś cāru-sarvāṅgyo lohitotpala-gandhayaḥ
3.23.49patiṁ sā pravrajiṣyantaṁ tadālakṣyośatī bahiḥ smayamānā viklavena hṛdayena vidūyatā
3.23.50likhanty adho-mukhī bhūmiṁ padā nakha-maṇi-śriyā uvāca lalitāṁ vācaṁ nirudhyāśru-kalāṁ śanaiḥ
3.23.51devahūtir uvāca sarvaṁ tad bhagavān mahyam upovāha pratiśrutam athāpi me prapannāyā abhayaṁ dātum arhasi
3.23.52brahman duhitṛbhis tubhyaṁ vimṛgyāḥ patayaḥ samāḥ kaścit syān me viśokāya tvayi pravrajite vanam
3.23.53etāvatālaṁ kālena vyatikrāntena me prabho indriyārtha-prasaṅgena parityakta-parātmanaḥ
3.23.54indriyārtheṣu sajjantyā prasaṅgas tvayi me kṛtaḥ ajānantyā paraṁ bhāvaṁ tathāpy astv abhayāya me
3.23.55saṅgo yaḥ saṁsṛter hetur asatsu vihito ’dhiyā sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate
3.23.56neha yat karma dharmāya na virāgāya kalpate na tīrtha-pada-sevāyai jīvann api mṛto hi saḥ
3.23.57sāhaṁ bhagavato nūnaṁ vañcitā māyayā dṛḍham yat tvāṁ vimuktidaṁ prāpya na mumukṣeya bandhanāt
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library