Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
23 - Devahūti’s Lamentation
>>
<<
23 - La lamentación de Devahūti
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.23.1
maitreya uvāca
pitṛbhyāṁ prasthite sādhvī
patim iṅgita-kovidā
nityaṁ paryacarat prītyā
bhavānīva bhavaṁ prabhum
3.23.2
viśrambheṇātma-śaucena
gauraveṇa damena ca
śuśrūṣayā sauhṛdena
vācā madhurayā ca bhoḥ
3.23.3
visṛjya kāmaṁ dambhaṁ ca
dveṣaṁ lobham aghaṁ madam
apramattodyatā nityaṁ
tejīyāṁsam atoṣayat
3.23.4-5
sa vai devarṣi-varyas tāṁ
mānavīṁ samanuvratām
daivād garīyasaḥ patyur
āśāsānāṁ mahāśiṣaḥ
kālena bhūyasā kṣāmāṁ
karśitāṁ vrata-caryayā
prema-gadgadayā vācā
pīḍitaḥ kṛpayābravīt
3.23.6
kardama uvāca
tuṣṭo ’ham adya tava mānavi mānadāyāḥ
śuśrūṣayā paramayā parayā ca bhaktyā
yo dehinām ayam atīva suhṛt sa deho
nāvekṣitaḥ samucitaḥ kṣapituṁ mad-arthe
3.23.7
ye me sva-dharma-niratasya tapaḥ-samādhi-
vidyātma-yoga-vijitā bhagavat-prasādāḥ
tān eva te mad-anusevanayāvaruddhān
dṛṣṭiṁ prapaśya vitarāmy abhayān aśokān
3.23.8
anye punar bhagavato bhruva udvijṛmbha-
vibhraṁśitārtha-racanāḥ kim urukramasya
siddhāsi bhuṅkṣva vibhavān nija-dharma-dohān
divyān narair duradhigān nṛpa-vikriyābhiḥ
3.23.9
evaṁ bruvāṇam abalākhila-yogamāyā-
vidyā-vicakṣaṇam avekṣya gatādhir āsīt
sampraśraya-praṇaya-vihvalayā gireṣad-
vrīḍāvaloka-vilasad-dhasitānanāha
3.23.10
devahūtir uvāca
rāddhaṁ bata dvija-vṛṣaitad amogha-yoga-
māyādhipe tvayi vibho tad avaimi bhartaḥ
yas te ’bhyadhāyi samayaḥ sakṛd aṅga-saṅgo
bhūyād garīyasi guṇaḥ prasavaḥ satīnām
3.23.11
tatreti-kṛtyam upaśikṣa yathopadeśaṁ
yenaiṣa me karśito ’tiriraṁsayātmā
siddhyeta te kṛta-manobhava-dharṣitāyā
dīnas tad īśa bhavanaṁ sadṛśaṁ vicakṣva
3.23.12
maitreya uvāca
priyāyāḥ priyam anvicchan
kardamo yogam āsthitaḥ
vimānaṁ kāma-gaṁ kṣattas
tarhy evāviracīkarat
3.23.13
sarva-kāma-dughaṁ divyaṁ
sarva-ratna-samanvitam
sarvarddhy-upacayodarkaṁ
maṇi-stambhair upaskṛtam
3.23.14-15
divyopakaraṇopetaṁ
sarva-kāla-sukhāvaham
paṭṭikābhiḥ patākābhir
vicitrābhir alaṅkṛtam
sragbhir vicitra-mālyābhir
mañju-śiñjat-ṣaḍ-aṅghribhiḥ
dukūla-kṣauma-kauśeyair
nānā-vastrair virājitam
3.23.16
upary upari vinyasta-
nilayeṣu pṛthak pṛthak
kṣiptaiḥ kaśipubhiḥ kāntaṁ
paryaṅka-vyajanāsanaiḥ
3.23.17
tatra tatra vinikṣipta-
nānā-śilpopaśobhitam
mahā-marakata-sthalyā
juṣṭaṁ vidruma-vedibhiḥ
3.23.18
dvāḥsu vidruma-dehalyā
bhātaṁ vajra-kapāṭavat
śikhareṣv indranīleṣu
hema-kumbhair adhiśritam
3.23.19
cakṣuṣmat padmarāgāgryair
vajra-bhittiṣu nirmitaiḥ
juṣṭaṁ vicitra-vaitānair
mahārhair hema-toraṇaiḥ
3.23.20
haṁsa-pārāvata-vrātais
tatra tatra nikūjitam
kṛtrimān manyamānaiḥ svān
adhiruhyādhiruhya ca
3.23.21
vihāra-sthāna-viśrāma-
saṁveśa-prāṅgaṇājiraiḥ
yathopajoṣaṁ racitair
vismāpanam ivātmanaḥ
3.23.22
īdṛg gṛhaṁ tat paśyantīṁ
nātiprītena cetasā
sarva-bhūtāśayābhijñaḥ
prāvocat kardamaḥ svayam
3.23.23
nimajjyāsmin hrade bhīru
vimānam idam āruha
idaṁ śukla-kṛtaṁ tīrtham
āśiṣāṁ yāpakaṁ nṛṇām
3.23.24
sā tad bhartuḥ samādāya
vacaḥ kuvalayekṣaṇā
sarajaṁ bibhratī vāso
veṇī-bhūtāṁś ca mūrdhajān
3.23.25
aṅgaṁ ca mala-paṅkena
sañchannaṁ śabala-stanam
āviveśa sarasvatyāḥ
saraḥ śiva-jalāśayam
3.23.26
sāntaḥ sarasi veśma-sthāḥ
śatāni daśa kanyakāḥ
sarvāḥ kiśora-vayaso
dadarśotpala-gandhayaḥ
3.23.27
tāṁ dṛṣṭvā sahasotthāya
procuḥ prāñjalayaḥ striyaḥ
vayaṁ karma-karīs tubhyaṁ
śādhi naḥ karavāma kim
3.23.28
snānena tāṁ mahārheṇa
snāpayitvā manasvinīm
dukūle nirmale nūtne
dadur asyai ca mānadāḥ
3.23.29
bhūṣaṇāni parārdhyāni
varīyāṁsi dyumanti ca
annaṁ sarva-guṇopetaṁ
pānaṁ caivāmṛtāsavam
3.23.30
athādarśe svam ātmānaṁ
sragviṇaṁ virajāmbaram
virajaṁ kṛta-svastyayanaṁ
kanyābhir bahu-mānitam
3.23.31
snātaṁ kṛta-śiraḥ-snānaṁ
sarvābharaṇa-bhūṣitam
niṣka-grīvaṁ valayinaṁ
kūjat-kāñcana-nūpuram
3.23.32
śroṇyor adhyastayā kāñcyā
kāñcanyā bahu-ratnayā
hāreṇa ca mahārheṇa
rucakena ca bhūṣitam
3.23.33
sudatā subhruvā ślakṣṇa-
snigdhāpāṅgena cakṣuṣā
padma-kośa-spṛdhā nīlair
alakaiś ca lasan-mukham
3.23.34
yadā sasmāra ṛṣabham
ṛṣīṇāṁ dayitaṁ patim
tatra cāste saha strībhir
yatrāste sa prajāpatiḥ
3.23.35
bhartuḥ purastād ātmānaṁ
strī-sahasra-vṛtaṁ tadā
niśāmya tad-yoga-gatiṁ
saṁśayaṁ pratyapadyata
3.23.36-37
sa tāṁ kṛta-mala-snānāṁ
vibhrājantīm apūrvavat
ātmano bibhratīṁ rūpaṁ
saṁvīta-rucira-stanīm
vidyādharī-sahasreṇa
sevyamānāṁ suvāsasam
jāta-bhāvo vimānaṁ tad
ārohayad amitra-han
3.23.38
tasminn alupta-mahimā priyayānurakto
vidyādharībhir upacīrṇa-vapur vimāne
babhrāja utkaca-kumud-gaṇavān apīcyas
tārābhir āvṛta ivoḍu-patir nabhaḥ-sthaḥ
3.23.39
tenāṣṭa-lokapa-vihāra-kulācalendra-
droṇīṣv anaṅga-sakha-māruta-saubhagāsu
siddhair nuto dyudhuni-pāta-śiva-svanāsu
reme ciraṁ dhanadaval-lalanā-varūthī
3.23.40
vaiśrambhake surasane
nandane puṣpabhadrake
mānase caitrarathye ca
sa reme rāmayā rataḥ
3.23.41
bhrājiṣṇunā vimānena
kāma-gena mahīyasā
vaimānikān atyaśeta
caraḹ lokān yathānilaḥ
3.23.42
kiṁ durāpādanaṁ teṣāṁ
puṁsām uddāma-cetasām
yair āśritas tīrtha-padaś
caraṇo vyasanātyayaḥ
3.23.43
prekṣayitvā bhuvo golaṁ
patnyai yāvān sva-saṁsthayā
bahv-āścaryaṁ mahā-yogī
svāśramāya nyavartata
3.23.44
vibhajya navadhātmānaṁ
mānavīṁ suratotsukām
rāmāṁ niramayan reme
varṣa-pūgān muhūrtavat
3.23.45
tasmin vimāna utkṛṣṭāṁ
śayyāṁ rati-karīṁ śritā
na cābudhyata taṁ kālaṁ
patyāpīcyena saṅgatā
3.23.46
evaṁ yogānubhāvena
dam-patyo ramamāṇayoḥ
śataṁ vyatīyuḥ śaradaḥ
kāma-lālasayor manāk
3.23.47
tasyām ādhatta retas tāṁ
bhāvayann ātmanātma-vit
nodhā vidhāya rūpaṁ svaṁ
sarva-saṅkalpa-vid vibhuḥ
3.23.48
ataḥ sā suṣuve sadyo
devahūtiḥ striyaḥ prajāḥ
sarvās tāś cāru-sarvāṅgyo
lohitotpala-gandhayaḥ
3.23.49
patiṁ sā pravrajiṣyantaṁ
tadālakṣyośatī bahiḥ
smayamānā viklavena
hṛdayena vidūyatā
3.23.50
likhanty adho-mukhī bhūmiṁ
padā nakha-maṇi-śriyā
uvāca lalitāṁ vācaṁ
nirudhyāśru-kalāṁ śanaiḥ
3.23.51
devahūtir uvāca
sarvaṁ tad bhagavān mahyam
upovāha pratiśrutam
athāpi me prapannāyā
abhayaṁ dātum arhasi
3.23.52
brahman duhitṛbhis tubhyaṁ
vimṛgyāḥ patayaḥ samāḥ
kaścit syān me viśokāya
tvayi pravrajite vanam
3.23.53
etāvatālaṁ kālena
vyatikrāntena me prabho
indriyārtha-prasaṅgena
parityakta-parātmanaḥ
3.23.54
indriyārtheṣu sajjantyā
prasaṅgas tvayi me kṛtaḥ
ajānantyā paraṁ bhāvaṁ
tathāpy astv abhayāya me
3.23.55
saṅgo yaḥ saṁsṛter hetur
asatsu vihito ’dhiyā
sa eva sādhuṣu kṛto
niḥsaṅgatvāya kalpate
3.23.56
neha yat karma dharmāya
na virāgāya kalpate
na tīrtha-pada-sevāyai
jīvann api mṛto hi saḥ
3.23.57
sāhaṁ bhagavato nūnaṁ
vañcitā māyayā dṛḍham
yat tvāṁ vimuktidaṁ prāpya
na mumukṣeya bandhanāt
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library