Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
23 - Devahūti’s Lamentation
>>
<<
23 - La lamentación de Devahūti
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3..23..1
मैत्रेय उवाच
पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा
नित्यं पर्यचरत्प्रीत्या भवानीव भवं प्रभुम्
3..23..2
विश्रम्भेणात्मशौचेन गौरवेण दमेन च
शुश्रूषया सौहृदेन वाचा मधुरया च भोः
3..23..3
विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम्
अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत्
3..23..4-5
स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम्
दैवाद्गरीयसः पत्युराशासानां महाशिषः
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया
प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत्
3..23..6
कर्दम उवाच
तुष्टोऽहमद्य तव मानवि मानदायाः शुश्रूषया परमया परया च भक्त्या
यो देहिनामयमतीव सुहृत्स देहो नावेक्षितः समुचितः क्षपितुं मदर्थे
3..23..7
ये मे स्वधर्मनिरतस्य तपःसमाधि विद्यात्मयोगविजिता भगवत्प्रसादाः
तानेव ते मदनुसेवनयावरुद्धान् दृष्टिं प्रपश्य वितराम्यभयानशोकान्
3..23..8
अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ विभ्रंशितार्थरचनाः किमुरुक्रमस्य
सिद्धासि भुङ्क्ष्व विभवान्निजधर्मदोहान् दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः
3..23..9
एवं ब्रुवाणमबलाखिलयोगमाया विद्याविचक्षणमवेक्ष्य गताधिरासीत्
सम्प्रश्रयप्रणयविह्वलया गिरेषद् व्रीडावलोकविलसद्धसिताननाह
3..23..10
देवहूतिरुवाच
राद्धं बत द्विजवृषैतदमोघयोग मायाधिपे त्वयि विभो तदवैमि भर्तः
यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो भूयाद्गरीयसि गुणः प्रसवः सतीनाम्
3..23..11
तत्रेतिकृत्यमुपशिक्ष यथोपदेशं येनैष मे कर्शितोऽतिरिरंसयात्मा
सिद्ध्येत ते कृतमनोभवधर्षिताया दीनस्तदीश भवनं सदृशं विचक्ष्व
3..23..12
मैत्रेय उवाच
प्रियायाः प्रियमन्विच्छन्कर्दमो योगमास्थितः
विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत्
3..23..13
सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम्
सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम्
3..23..14-15
दिव्योपकरणोपेतं सर्वकालसुखावहम्
पट्टिकाभिः पताकाभिर्विचित्राभिरलङ्कृतम्
स्रग्भिर्विचित्रमाल्याभिर्मञ्जुशिञ्जत्षडङ्घ्रिभिः
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम्
3..23..16
उपर्युपरि विन्यस्त निलयेषु पृथक्पृथक्
क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः
3..23..17
तत्र तत्र विनिक्षिप्त नानाशिल्पोपशोभितम्
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः
3..23..18
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत्
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिश्रितम्
3..23..19
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः
जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः
3..23..20
हंसपारावतव्रातैस्तत्र तत्र निकूजितम्
कृत्रिमान्मन्यमानैः स्वानधिरुह्याधिरुह्य च
3..23..21
विहारस्थानविश्राम संवेशप्राङ्गणाजिरैः
यथोपजोषं रचितैर्विस्मापनमिवात्मनः
3..23..22
ईदृग्गृहं तत्पश्यन्तीं नातिप्रीतेन चेतसा
सर्वभूताशयाभिज्ञः प्रावोचत्कर्दमः स्वयम्
3..23..23
निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह
इदं शुक्लकृतं तीर्थमाशिषां यापकं नृणाम्
3..23..24
सा तद्भर्तुः समादाय वचः कुवलयेक्षणा
सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान्
3..23..25
अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम्
आविवेश सरस्वत्याः सरः शिवजलाशयम्
3..23..26
सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः
सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः
3..23..27
तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्
3..23..28
स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम्
दुकूले निर्मले नूत्ने ददुरस्यै च मानदाः
3..23..29
भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्
3..23..30
अथादर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम्
विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्
3..23..31
स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम्
निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम्
3..23..32
श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया
हारेण च महार्हेण रुचकेन च भूषितम्
3..23..33
सुदता सुभ्रुवा श्लक्ष्ण स्निग्धापाङ्गेन चक्षुषा
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम्
3..23..34
यदा सस्मार ऋषभमृषीणां दयितं पतिम्
तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः
3..23..35
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत
3..23..36-37
स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत्
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम्
विद्याधरीसहस्रेण सेव्यमानां सुवाससम्
जातभावो विमानं तदारोहयदमित्रहन्
3..23..38
तस्मिन्नलुप्तमहिमा प्रिययानुरक्तोविद्याधरीभिरुपचीर्णवपुर्विमाने
बभ्राज उत्कचकुमुद्गणवानपीच्यस् ताराभिरावृत इवोडुपतिर्नभःस्थः
3..23..39
तेनाष्टलोकपविहारकुलाचलेन्द्र द्रोणीष्वनङ्गसखमारुतसौभगासु
सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्ललनावरूथी
3..23..40
वैश्रम्भके सुरसने नन्दने पुष्पभद्रके
मानसे चैत्ररथ्ये च स रेमे रामया रतः
3..23..41
भ्राजिष्णुना विमानेन कामगेन महीयसा
वैमानिकानत्यशेत चरल्लोकान्यथानिलः
3..23..42
किं दुरापादनं तेषां पुंसामुद्दामचेतसाम्
यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः
3..23..43
प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान्स्वसंस्थया
बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत
3..23..44
विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम्
रामां निरमयन्रेमे वर्षपूगान्मुहूर्तवत्
3..23..45
तस्मिन्विमान उत्कृष्टां शय्यां रतिकरीं श्रिता
न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता
3..23..46
एवं योगानुभावेन दम्पत्यो रममाणयोः
शतं व्यतीयुः शरदः कामलालसयोर्मनाक्
3..23..47
तस्यामाधत्त रेतस्तां भावयन्नात्मनात्मवित्
नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद्विभुः
3..23..48
अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः
सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः
3..23..49
पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः
स्मयमाना विक्लवेन हृदयेन विदूयता
3..23..50
लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया
उवाच ललितां वाचं निरुध्याश्रुकलां शनैः
3..23..51
देवहूतिरुवाच
सर्वं तद्भगवान्मह्यमुपोवाह प्रतिश्रुतम्
अथापि मे प्रपन्नाया अभयं दातुमर्हसि
3..23..52
ब्रह्मन्दुहितृभिस्तुभ्यं विमृग्याः पतयः समाः
कश्चित्स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम्
3..23..53
एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो
इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः
3..23..54
इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः
अजानन्त्या परं भावं तथाप्यस्त्वभयाय मे
3..23..55
सङ्गो यः संसृतेर्हेतुरसत्सु विहितोऽधिया
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते
3..23..56
नेह यत्कर्म धर्माय न विरागाय कल्पते
न तीर्थपदसेवायै जीवन्नपि मृतो हि सः
3..23..57
साहं भगवतो नूनं वञ्चिता मायया दृढम्
यत्त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात्
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library