Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 20 - Conversation Between Maitreya and Vidura >>
<< 20 - Conversación entre Maitreya y Vidura >>

3.20.1śaunaka uvāca mahīṁ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ kāny anvatiṣṭhad dvārāṇi mārgāyāvara-janmanām
3.20.2kṣattā mahā-bhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt yas tatyājāgrajaṁ kṛṣṇe sāpatyam aghavān iti
3.20.3dvaipāyanād anavaro mahitve tasya dehajaḥ sarvātmanā śritaḥ kṛṣṇaṁ tat-parāṁś cāpy anuvrataḥ
3.20.4kim anvapṛcchan maitreyaṁ virajās tīrtha-sevayā upagamya kuśāvarta āsīnaṁ tattva-vittamam
3.20.5tayoḥ saṁvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ āpo gāṅgā ivāgha-ghnīr hareḥ pādāmbujāśrayāḥ
3.20.6tā naḥ kīrtaya bhadraṁ te kīrtanyodāra-karmaṇaḥ rasajñaḥ ko nu tṛpyeta hari-līlāmṛtaṁ piban
3.20.7evam ugraśravāḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ bhagavaty arpitādhyātmas tān āha śrūyatām iti
3.20.8sūta uvāca harer dhṛta-kroḍa-tanoḥ sva-māyayā niśamya gor uddharaṇaṁ rasātalāt līlāṁ hiraṇyākṣam avajñayā hataṁ sañjāta-harṣo munim āha bhārataḥ
3.20.9vidura uvāca prajāpati-patiḥ sṛṣṭvā prajā-sarge prajāpatīn kim ārabhata me brahman prabrūhy avyakta-mārga-vit
3.20.10ye marīcy-ādayo viprā yas tu svāyambhuvo manuḥ te vai brahmaṇa ādeśāt katham etad abhāvayan
3.20.11sa-dvitīyāḥ kim asṛjan svatantrā uta karmasu āho svit saṁhatāḥ sarva idaṁ sma samakalpayan
3.20.12maitreya uvāca daivena durvitarkyeṇa pareṇānimiṣeṇa ca jāta-kṣobhād bhagavato mahān āsīd guṇa-trayāt
3.20.13rajaḥ-pradhānān mahatas tri-liṅgo daiva-coditāt jātaḥ sasarja bhūtādir viyad-ādīni pañcaśaḥ
3.20.14tāni caikaikaśaḥ sraṣṭum asamarthāni bhautikam saṁhatya daiva-yogena haimam aṇḍam avāsṛjan
3.20.15so ’śayiṣṭābdhi-salile āṇḍakośo nirātmakaḥ sāgraṁ vai varṣa-sāhasram anvavātsīt tam īśvaraḥ
3.20.16tasya nābher abhūt padmaṁ sahasrārkoru-dīdhiti sarva-jīvanikāyauko yatra svayam abhūt svarāṭ
3.20.17so ’nuviṣṭo bhagavatā yaḥ śete salilāśaye loka-saṁsthāṁ yathā pūrvaṁ nirmame saṁsthayā svayā
3.20.18sasarja cchāyayāvidyāṁ pañca-parvāṇam agrataḥ tāmisram andha-tāmisraṁ tamo moho mahā-tamaḥ
3.20.19visasarjātmanaḥ kāyaṁ nābhinandaṁs tamomayam jagṛhur yakṣa-rakṣāṁsi rātriṁ kṣut-tṛṭ-samudbhavām
3.20.20kṣut-tṛḍbhyām upasṛṣṭās te taṁ jagdhum abhidudruvuḥ mā rakṣatainaṁ jakṣadhvam ity ūcuḥ kṣut-tṛḍ-arditāḥ
3.20.21devas tān āha saṁvigno mā māṁ jakṣata rakṣata aho me yakṣa-rakṣāṁsi prajā yūyaṁ babhūvitha
3.20.22devatāḥ prabhayā yā yā dīvyan pramukhato ’sṛjat te ahārṣur devayanto visṛṣṭāṁ tāṁ prabhām ahaḥ
3.20.23devo ’devāñ jaghanataḥ sṛjati smātilolupān ta enaṁ lolupatayā maithunāyābhipedire
3.20.24tato hasan sa bhagavān asurair nirapatrapaiḥ anvīyamānas tarasā kruddho bhītaḥ parāpatat
3.20.25sa upavrajya varadaṁ prapannārti-haraṁ harim anugrahāya bhaktānām anurūpātma-darśanam
3.20.26pāhi māṁ paramātmaṁs te preṣaṇenāsṛjaṁ prajāḥ tā imā yabhituṁ pāpā upākrāmanti māṁ prabho
3.20.27tvam ekaḥ kila lokānāṁ kliṣṭānāṁ kleśa-nāśanaḥ tvam ekaḥ kleśadas teṣām anāsanna-padāṁ tava
3.20.28so ’vadhāryāsya kārpaṇyaṁ viviktādhyātma-darśanaḥ vimuñcātma-tanuṁ ghorām ity ukto vimumoca ha
3.20.29tāṁ kvaṇac-caraṇāmbhojāṁ mada-vihvala-locanām kāñcī-kalāpa-vilasad- dukūla-cchanna-rodhasam
3.20.30anyonya-śleṣayottuṅga- nirantara-payodharām sunāsāṁ sudvijāṁ snigdha- hāsa-līlāvalokanām
3.20.31gūhantīṁ vrīḍayātmānaṁ nīlālaka-varūthinīm upalabhyāsurā dharma sarve sammumuhuḥ striyam
3.20.32aho rūpam aho dhairyam aho asyā navaṁ vayaḥ madhye kāmayamānānām akāmeva visarpati
3.20.33vitarkayanto bahudhā tāṁ sandhyāṁ pramadākṛtim abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ
3.20.34kāsi kasyāsi rambhoru ko vārthas te ’tra bhāmini rūpa-draviṇa-paṇyena durbhagān no vibādhase
3.20.35yā vā kācit tvam abale diṣṭyā sandarśanaṁ tava utsunoṣīkṣamāṇānāṁ kanduka-krīḍayā manaḥ
3.20.36naikatra te jayati śālini pāda-padmaṁ ghnantyā muhuḥ kara-talena patat-pataṅgam madhyaṁ viṣīdati bṛhat-stana-bhāra-bhītaṁ śānteva dṛṣṭir amalā suśikhā-samūhaḥ
3.20.37iti sāyantanīṁ sandhyām asurāḥ pramadāyatīm pralobhayantīṁ jagṛhur matvā mūḍha-dhiyaḥ striyam
3.20.38prahasya bhāva-gambhīraṁ jighrantyātmānam ātmanā kāntyā sasarja bhagavān gandharvāpsarasāṁ gaṇān
3.20.39visasarja tanuṁ tāṁ vai jyotsnāṁ kāntimatīṁ priyām ta eva cādaduḥ prītyā viśvāvasu-purogamāḥ
3.20.40sṛṣṭvā bhūta-piśācāṁś ca bhagavān ātma-tandriṇā dig-vāsaso mukta-keśān vīkṣya cāmīlayad dṛśau
3.20.41jagṛhus tad-visṛṣṭāṁ tāṁ jṛmbhaṇākhyāṁ tanuṁ prabhoḥ nidrām indriya-vikledo yayā bhūteṣu dṛśyate yenocchiṣṭān dharṣayanti tam unmādaṁ pracakṣate
3.20.42ūrjasvantaṁ manyamāna ātmānaṁ bhagavān ajaḥ sādhyān gaṇān pitṛ-gaṇān parokṣeṇāsṛjat prabhuḥ
3.20.43ta ātma-sargaṁ taṁ kāyaṁ pitaraḥ pratipedire sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate
3.20.44siddhān vidyādharāṁś caiva tirodhānena so ’sṛjat tebhyo ’dadāt tam ātmānam antardhānākhyam adbhutam
3.20.45sa kinnarān kimpuruṣān pratyātmyenāsṛjat prabhuḥ mānayann ātmanātmānam ātmābhāsaṁ vilokayan
3.20.46te tu taj jagṛhū rūpaṁ tyaktaṁ yat parameṣṭhinā mithunī-bhūya gāyantas tam evoṣasi karmabhiḥ
3.20.47dehena vai bhogavatā śayāno bahu-cintayā sarge ’nupacite krodhād utsasarja ha tad vapuḥ
3.20.48ye ’hīyantāmutaḥ keśā ahayas te ’ṅga jajñire sarpāḥ prasarpataḥ krūrā nāgā bhogoru-kandharāḥ
3.20.49sa ātmānaṁ manyamānaḥ kṛta-kṛtyam ivātmabhūḥ tadā manūn sasarjānte manasā loka-bhāvanān
3.20.50tebhyaḥ so ’sṛjat svīyaṁ puraṁ puruṣam ātmavān tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṁsuḥ prajāpatim
3.20.51aho etaj jagat-sraṣṭaḥ sukṛtaṁ bata te kṛtam pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he
3.20.52tapasā vidyayā yukto yogena susamādhinā ṛṣīn ṛṣir hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ
3.20.53tebhyaś caikaikaśaḥ svasya dehasyāṁśam adād ajaḥ yat tat samādhi-yogarddhi- tapo-vidyā-viraktimat
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library