Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
20 - Conversation Between Maitreya and Vidura
>>
<<
20 - Conversación entre Maitreya y Vidura
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.20.1
śaunaka uvāca
mahīṁ pratiṣṭhām adhyasya
saute svāyambhuvo manuḥ
kāny anvatiṣṭhad dvārāṇi
mārgāyāvara-janmanām
3.20.2
kṣattā mahā-bhāgavataḥ
kṛṣṇasyaikāntikaḥ suhṛt
yas tatyājāgrajaṁ kṛṣṇe
sāpatyam aghavān iti
3.20.3
dvaipāyanād anavaro
mahitve tasya dehajaḥ
sarvātmanā śritaḥ kṛṣṇaṁ
tat-parāṁś cāpy anuvrataḥ
3.20.4
kim anvapṛcchan maitreyaṁ
virajās tīrtha-sevayā
upagamya kuśāvarta
āsīnaṁ tattva-vittamam
3.20.5
tayoḥ saṁvadatoḥ sūta
pravṛttā hy amalāḥ kathāḥ
āpo gāṅgā ivāgha-ghnīr
hareḥ pādāmbujāśrayāḥ
3.20.6
tā naḥ kīrtaya bhadraṁ te
kīrtanyodāra-karmaṇaḥ
rasajñaḥ ko nu tṛpyeta
hari-līlāmṛtaṁ piban
3.20.7
evam ugraśravāḥ pṛṣṭa
ṛṣibhir naimiṣāyanaiḥ
bhagavaty arpitādhyātmas
tān āha śrūyatām iti
3.20.8
sūta uvāca
harer dhṛta-kroḍa-tanoḥ sva-māyayā
niśamya gor uddharaṇaṁ rasātalāt
līlāṁ hiraṇyākṣam avajñayā hataṁ
sañjāta-harṣo munim āha bhārataḥ
3.20.9
vidura uvāca
prajāpati-patiḥ sṛṣṭvā
prajā-sarge prajāpatīn
kim ārabhata me brahman
prabrūhy avyakta-mārga-vit
3.20.10
ye marīcy-ādayo viprā
yas tu svāyambhuvo manuḥ
te vai brahmaṇa ādeśāt
katham etad abhāvayan
3.20.11
sa-dvitīyāḥ kim asṛjan
svatantrā uta karmasu
āho svit saṁhatāḥ sarva
idaṁ sma samakalpayan
3.20.12
maitreya uvāca
daivena durvitarkyeṇa
pareṇānimiṣeṇa ca
jāta-kṣobhād bhagavato
mahān āsīd guṇa-trayāt
3.20.13
rajaḥ-pradhānān mahatas
tri-liṅgo daiva-coditāt
jātaḥ sasarja bhūtādir
viyad-ādīni pañcaśaḥ
3.20.14
tāni caikaikaśaḥ sraṣṭum
asamarthāni bhautikam
saṁhatya daiva-yogena
haimam aṇḍam avāsṛjan
3.20.15
so ’śayiṣṭābdhi-salile
āṇḍakośo nirātmakaḥ
sāgraṁ vai varṣa-sāhasram
anvavātsīt tam īśvaraḥ
3.20.16
tasya nābher abhūt padmaṁ
sahasrārkoru-dīdhiti
sarva-jīvanikāyauko
yatra svayam abhūt svarāṭ
3.20.17
so ’nuviṣṭo bhagavatā
yaḥ śete salilāśaye
loka-saṁsthāṁ yathā pūrvaṁ
nirmame saṁsthayā svayā
3.20.18
sasarja cchāyayāvidyāṁ
pañca-parvāṇam agrataḥ
tāmisram andha-tāmisraṁ
tamo moho mahā-tamaḥ
3.20.19
visasarjātmanaḥ kāyaṁ
nābhinandaṁs tamomayam
jagṛhur yakṣa-rakṣāṁsi
rātriṁ kṣut-tṛṭ-samudbhavām
3.20.20
kṣut-tṛḍbhyām upasṛṣṭās te
taṁ jagdhum abhidudruvuḥ
mā rakṣatainaṁ jakṣadhvam
ity ūcuḥ kṣut-tṛḍ-arditāḥ
3.20.21
devas tān āha saṁvigno
mā māṁ jakṣata rakṣata
aho me yakṣa-rakṣāṁsi
prajā yūyaṁ babhūvitha
3.20.22
devatāḥ prabhayā yā yā
dīvyan pramukhato ’sṛjat
te ahārṣur devayanto
visṛṣṭāṁ tāṁ prabhām ahaḥ
3.20.23
devo ’devāñ jaghanataḥ
sṛjati smātilolupān
ta enaṁ lolupatayā
maithunāyābhipedire
3.20.24
tato hasan sa bhagavān
asurair nirapatrapaiḥ
anvīyamānas tarasā
kruddho bhītaḥ parāpatat
3.20.25
sa upavrajya varadaṁ
prapannārti-haraṁ harim
anugrahāya bhaktānām
anurūpātma-darśanam
3.20.26
pāhi māṁ paramātmaṁs te
preṣaṇenāsṛjaṁ prajāḥ
tā imā yabhituṁ pāpā
upākrāmanti māṁ prabho
3.20.27
tvam ekaḥ kila lokānāṁ
kliṣṭānāṁ kleśa-nāśanaḥ
tvam ekaḥ kleśadas teṣām
anāsanna-padāṁ tava
3.20.28
so ’vadhāryāsya kārpaṇyaṁ
viviktādhyātma-darśanaḥ
vimuñcātma-tanuṁ ghorām
ity ukto vimumoca ha
3.20.29
tāṁ kvaṇac-caraṇāmbhojāṁ
mada-vihvala-locanām
kāñcī-kalāpa-vilasad-
dukūla-cchanna-rodhasam
3.20.30
anyonya-śleṣayottuṅga-
nirantara-payodharām
sunāsāṁ sudvijāṁ snigdha-
hāsa-līlāvalokanām
3.20.31
gūhantīṁ vrīḍayātmānaṁ
nīlālaka-varūthinīm
upalabhyāsurā dharma
sarve sammumuhuḥ striyam
3.20.32
aho rūpam aho dhairyam
aho asyā navaṁ vayaḥ
madhye kāmayamānānām
akāmeva visarpati
3.20.33
vitarkayanto bahudhā
tāṁ sandhyāṁ pramadākṛtim
abhisambhāvya viśrambhāt
paryapṛcchan kumedhasaḥ
3.20.34
kāsi kasyāsi rambhoru
ko vārthas te ’tra bhāmini
rūpa-draviṇa-paṇyena
durbhagān no vibādhase
3.20.35
yā vā kācit tvam abale
diṣṭyā sandarśanaṁ tava
utsunoṣīkṣamāṇānāṁ
kanduka-krīḍayā manaḥ
3.20.36
naikatra te jayati śālini pāda-padmaṁ
ghnantyā muhuḥ kara-talena patat-pataṅgam
madhyaṁ viṣīdati bṛhat-stana-bhāra-bhītaṁ
śānteva dṛṣṭir amalā suśikhā-samūhaḥ
3.20.37
iti sāyantanīṁ sandhyām
asurāḥ pramadāyatīm
pralobhayantīṁ jagṛhur
matvā mūḍha-dhiyaḥ striyam
3.20.38
prahasya bhāva-gambhīraṁ
jighrantyātmānam ātmanā
kāntyā sasarja bhagavān
gandharvāpsarasāṁ gaṇān
3.20.39
visasarja tanuṁ tāṁ vai
jyotsnāṁ kāntimatīṁ priyām
ta eva cādaduḥ prītyā
viśvāvasu-purogamāḥ
3.20.40
sṛṣṭvā bhūta-piśācāṁś ca
bhagavān ātma-tandriṇā
dig-vāsaso mukta-keśān
vīkṣya cāmīlayad dṛśau
3.20.41
jagṛhus tad-visṛṣṭāṁ tāṁ
jṛmbhaṇākhyāṁ tanuṁ prabhoḥ
nidrām indriya-vikledo
yayā bhūteṣu dṛśyate
yenocchiṣṭān dharṣayanti
tam unmādaṁ pracakṣate
3.20.42
ūrjasvantaṁ manyamāna
ātmānaṁ bhagavān ajaḥ
sādhyān gaṇān pitṛ-gaṇān
parokṣeṇāsṛjat prabhuḥ
3.20.43
ta ātma-sargaṁ taṁ kāyaṁ
pitaraḥ pratipedire
sādhyebhyaś ca pitṛbhyaś ca
kavayo yad vitanvate
3.20.44
siddhān vidyādharāṁś caiva
tirodhānena so ’sṛjat
tebhyo ’dadāt tam ātmānam
antardhānākhyam adbhutam
3.20.45
sa kinnarān kimpuruṣān
pratyātmyenāsṛjat prabhuḥ
mānayann ātmanātmānam
ātmābhāsaṁ vilokayan
3.20.46
te tu taj jagṛhū rūpaṁ
tyaktaṁ yat parameṣṭhinā
mithunī-bhūya gāyantas
tam evoṣasi karmabhiḥ
3.20.47
dehena vai bhogavatā
śayāno bahu-cintayā
sarge ’nupacite krodhād
utsasarja ha tad vapuḥ
3.20.48
ye ’hīyantāmutaḥ keśā
ahayas te ’ṅga jajñire
sarpāḥ prasarpataḥ krūrā
nāgā bhogoru-kandharāḥ
3.20.49
sa ātmānaṁ manyamānaḥ
kṛta-kṛtyam ivātmabhūḥ
tadā manūn sasarjānte
manasā loka-bhāvanān
3.20.50
tebhyaḥ so ’sṛjat svīyaṁ
puraṁ puruṣam ātmavān
tān dṛṣṭvā ye purā sṛṣṭāḥ
praśaśaṁsuḥ prajāpatim
3.20.51
aho etaj jagat-sraṣṭaḥ
sukṛtaṁ bata te kṛtam
pratiṣṭhitāḥ kriyā yasmin
sākam annam adāma he
3.20.52
tapasā vidyayā yukto
yogena susamādhinā
ṛṣīn ṛṣir hṛṣīkeśaḥ
sasarjābhimatāḥ prajāḥ
3.20.53
tebhyaś caikaikaśaḥ svasya
dehasyāṁśam adād ajaḥ
yat tat samādhi-yogarddhi-
tapo-vidyā-viraktimat
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library