Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 20 - Conversation Between Maitreya and Vidura >>
<< 20 - Conversación entre Maitreya y Vidura >>

3..20..1शौनक उवाच महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनुः कान्यन्वतिष्ठद्द्वाराणि मार्गायावरजन्मनाम्
3..20..2क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति
3..20..3द्वैपायनादनवरो महित्वे तस्य देहजः सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः
3..20..4किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम्
3..20..5तयोः संवदतोः सूत प्रवृत्ता ह्यमलाः कथाः आपो गाङ्गा इवाघघ्नीर्हरेः पादाम्बुजाश्रयाः
3..20..6ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन्
3..20..7एवमुग्रश्रवाः पृष्ट ऋषिभिर्नैमिषायनैः भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति
3..20..8सूत उवाच हरेर्धृतक्रोडतनोः स्वमायया निशम्य गोरुद्धरणं रसातलात् लीलां हिरण्याक्षमवज्ञया हतं सञ्जातहर्षो मुनिमाह भारतः
3..20..9विदुर उवाच प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् किमारभत मे ब्रह्मन्प्रब्रूह्यव्यक्तमार्गवित्
3..20..10ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः ते वै ब्रह्मण आदेशात्कथमेतदभावयन्
3..20..11सद्वितीयाः किमसृजन्स्वतन्त्रा उत कर्मसु आहो स्वित्संहताः सर्व इदं स्म समकल्पयन्
3..20..12मैत्रेय उवाच दैवेन दुर्वितर्क्येण परेणानिमिषेण च जातक्षोभाद्भगवतो महानासीद्गुणत्रयात्
3..20..13रजःप्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् जातः ससर्ज भूतादिर्वियदादीनि पञ्चशः
3..20..14तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम् संहत्य दैवयोगेन हैममण्डमवासृजन्
3..20..15सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मकः साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः
3..20..16तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट्
3..20..17सोऽनुविष्टो भगवता यः शेते सलिलाशये लोकसंस्थां यथा पूर्वं निर्ममे संस्थया स्वया
3..20..18ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रतः तामिस्रमन्धतामिस्रं तमो मोहो महातमः
3..20..19विससर्जात्मनः कायं नाभिनन्दंस्तमोमयम् जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम्
3..20..20क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवुः मा रक्षतैनं जक्षध्वमित्यूचुः क्षुत्तृडर्दिताः
3..20..21देवस्तानाह संविग्नो मा मां जक्षत रक्षत अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ
3..20..22देवताः प्रभया या या दीव्यन्प्रमुखतोऽसृजत् ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामहः
3..20..23देवोऽदेवाञ्जघनतः सृजति स्मातिलोलुपान् त एनं लोलुपतया मैथुनायाभिपेदिरे 3..20..24ततो हसन्स भगवानसुरैर्निरपत्रपैः अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत्
3..20..25स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् अनुग्रहाय भक्तानामनुरूपात्मदर्शनम्
3..20..26पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो
3..20..27त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः त्वमेकः क्लेशदस्तेषामनासन्नपदां तव
3..20..28सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह
3..20..29तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम् काञ्चीकलापविलसद् दुकूलच्छन्नरोधसम्
3..20..30अन्योन्यश्लेषयोत्तुङ्ग निरन्तरपयोधराम् सुनासां सुद्विजां स्निग्ध हासलीलावलोकनाम्
3..20..31गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम्
3..20..32अहो रूपमहो धैर्यमहो अस्या नवं वयः मध्ये कामयमानानामकामेव विसर्पति
3..20..33वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन्कुमेधसः
3..20..34कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र भामिनि रूपद्रविणपण्येन दुर्भगान्नो विबाधसे
3..20..35या वा काचित्त्वमबले दिष्ट्या सन्दर्शनं तव उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मनः
3..20..36नैकत्र ते जयति शालिनि पादपद्मं घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम् मध्यं विषीदति बृहत्स्तनभारभीतं शान्तेव दृष्टिरमला सुशिखासमूहः
3..20..37इति सायन्तनीं सन्ध्यामसुराः प्रमदायतीम् प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियम्
3..20..38प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना कान्त्या ससर्ज भगवान्गन्धर्वाप्सरसां गणान्
3..20..39विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् त एव चाददुः प्रीत्या विश्वावसुपुरोगमाः
3..20..40सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा दिग्वाससो मुक्तकेशान्वीक्ष्य चामीलयद्दृशौ
3..20..41जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते
3..20..42ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः साध्यान्गणान्पितृगणान्परोक्षेणासृजत्प्रभुः
3..20..43त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते
3..20..44सिद्धान्विद्याधरांश्चैव तिरोधानेन सोऽसृजत् तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम्
3..20..45स किन्नरान्किम्पुरुषान्प्रत्यात्म्येनासृजत्प्रभुः मानयन्नात्मनात्मानमात्माभासं विलोकयन्
3..20..46ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना मिथुनीभूय गायन्तस्तमेवोषसि कर्मभिः
3..20..47देहेन वै भोगवता शयानो बहुचिन्तया सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपुः
3..20..48येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे सर्पाः प्रसर्पतः क्रूरा नागा भोगोरुकन्धराः
3..20..49स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः तदा मनून्ससर्जान्ते मनसा लोकभावनान्
3..20..50तेभ्यः सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् तान्दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम्
3..20..51अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम् प्रतिष्ठिताः क्रिया यस्मिन्साकमन्नमदाम हे
3..20..52तपसा विद्यया युक्तो योगेन सुसमाधिना ऋषीनृषिर्हृषीकेशः ससर्जाभिमताः प्रजाः
3..20..53तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः यत्तत्समाधियोगर्द्धि तपोविद्याविरक्तिमत्
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library