Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
13 - The Appearance of Lord Varāha
>>
<<
13 - La aparición de Śrī Varāha
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.13.1
śrī-śuka uvāca
niśamya vācaṁ vadato
muneḥ puṇyatamāṁ nṛpa
bhūyaḥ papraccha kauravyo
vāsudeva-kathādṛtaḥ
3.13.2
vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune
3.13.3
caritaṁ tasya rājarṣer
ādi-rājasya sattama
brūhi me śraddadhānāya
viṣvaksenāśrayo hy asau
3.13.4
śrutasya puṁsāṁ sucira-śramasya
nanv añjasā sūribhir īḍito ’rthaḥ
tat-tad-guṇānuśravaṇaṁ mukunda-
pādāravindaṁ hṛdayeṣu yeṣām
3.13.5
śrī-śuka uvāca
iti bruvāṇaṁ viduraṁ vinītaṁ
sahasra-śīrṣṇaś caraṇopadhānam
prahṛṣṭa-romā bhagavat-kathāyāṁ
praṇīyamāno munir abhyacaṣṭa
3.13.6
maitreya uvāca
yadā sva-bhāryayā sārdhaṁ
jātaḥ svāyambhuvo manuḥ
prāñjaliḥ praṇataś cedaṁ
veda-garbham abhāṣata
3.13.7
tvam ekaḥ sarva-bhūtānāṁ
janma-kṛd vṛttidaḥ pitā
tathāpi naḥ prajānāṁ te
śuśrūṣā kena vā bhavet
3.13.8
tad vidhehi namas tubhyaṁ
karmasv īḍyātma-śaktiṣu
yat kṛtveha yaśo viṣvag
amutra ca bhaved gatiḥ
3.13.9
brahmovāca
prītas tubhyam ahaṁ tāta
svasti stād vāṁ kṣitīśvara
yan nirvyalīkena hṛdā
śādhi mety ātmanārpitam
3.13.10
etāvaty ātmajair vīra
kāryā hy apacitir gurau
śaktyāpramattair gṛhyeta
sādaraṁ gata-matsaraiḥ
3.13.11
sa tvam asyām apatyāni
sadṛśāny ātmano guṇaiḥ
utpādya śāsa dharmeṇa
gāṁ yajñaiḥ puruṣaṁ yaja
3.13.12
paraṁ śuśrūṣaṇaṁ mahyaṁ
syāt prajā-rakṣayā nṛpa
bhagavāṁs te prajā-bhartur
hṛṣīkeśo ’nutuṣyati
3.13.13
yeṣāṁ na tuṣṭo bhagavān
yajña-liṅgo janārdanaḥ
teṣāṁ śramo hy apārthāya
yad ātmā nādṛtaḥ svayam
3.13.14
manur uvāca
ādeśe ’haṁ bhagavato
varteyāmīva-sūdana
sthānaṁ tv ihānujānīhi
prajānāṁ mama ca prabho
3.13.15
yad okaḥ sarva-bhūtānāṁ
mahī magnā mahāmbhasi
asyā uddharaṇe yatno
deva devyā vidhīyatām
3.13.16
maitreya uvāca
parameṣṭhī tv apāṁ madhye
tathā sannām avekṣya gām
katham enāṁ samunneṣya
iti dadhyau dhiyā ciram
3.13.17
sṛjato me kṣitir vārbhiḥ
plāvyamānā rasāṁ gatā
athātra kim anuṣṭheyam
asmābhiḥ sarga-yojitaiḥ
yasyāhaṁ hṛdayād āsaṁ
sa īśo vidadhātu me
3.13.18
ity abhidhyāyato nāsā-
vivarāt sahasānagha
varāha-toko niragād
aṅguṣṭha-parimāṇakaḥ
3.13.19
tasyābhipaśyataḥ kha-sthaḥ
kṣaṇena kila bhārata
gaja-mātraḥ pravavṛdhe
tad adbhutam abhūn mahat
3.13.20
marīci-pramukhair vipraiḥ
kumārair manunā saha
dṛṣṭvā tat saukaraṁ rūpaṁ
tarkayām āsa citradhā
3.13.21
kim etat sūkara-vyājaṁ
sattvaṁ divyam avasthitam
aho batāścaryam idaṁ
nāsāyā me viniḥsṛtam
3.13.22
dṛṣṭo ’ṅguṣṭha-śiro-mātraḥ
kṣaṇād gaṇḍa-śilā-samaḥ
api svid bhagavān eṣa
yajño me khedayan manaḥ
3.13.23
iti mīmāṁsatas tasya
brahmaṇaḥ saha sūnubhiḥ
bhagavān yajña-puruṣo
jagarjāgendra-sannibhaḥ
3.13.24
brahmāṇaṁ harṣayām āsa
haris tāṁś ca dvijottamān
sva-garjitena kakubhaḥ
pratisvanayatā vibhuḥ
3.13.25
niśamya te ghargharitaṁ sva-kheda-
kṣayiṣṇu māyāmaya-sūkarasya
janas-tapaḥ-satya-nivāsinas te
tribhiḥ pavitrair munayo ’gṛṇan sma
3.13.26
teṣāṁ satāṁ veda-vitāna-mūrtir
brahmāvadhāryātma-guṇānuvādam
vinadya bhūyo vibudhodayāya
gajendra-līlo jalam āviveśa
3.13.27
utkṣipta-vālaḥ kha-caraḥ kaṭhoraḥ
saṭā vidhunvan khara-romaśa-tvak
khurāhatābhraḥ sita-daṁṣṭra īkṣā-
jyotir babhāse bhagavān mahīdhraḥ
3.13.28
ghrāṇena pṛthvyāḥ padavīṁ vijighran
kroḍāpadeśaḥ svayam adhvarāṅgaḥ
karāla-daṁṣṭro ’py akarāla-dṛgbhyām
udvīkṣya viprān gṛṇato ’viśat kam
3.13.29
sa vajra-kūṭāṅga-nipāta-vega-
viśīrṇa-kukṣiḥ stanayann udanvān
utsṛṣṭa-dīrghormi-bhujair ivārtaś
cukrośa yajñeśvara pāhi meti
3.13.30
khuraiḥ kṣuraprair darayaṁs tad āpa
utpāra-pāraṁ tri-parū rasāyām
dadarśa gāṁ tatra suṣupsur agre
yāṁ jīva-dhānīṁ svayam abhyadhatta
3.13.31
sva-daṁṣṭrayoddhṛtya mahīṁ nimagnāṁ
sa utthitaḥ saṁruruce rasāyāḥ
tatrāpi daityaṁ gadayāpatantaṁ
sunābha-sandīpita-tīvra-manyuḥ
3.13.32
jaghāna rundhānam asahya-vikramaṁ
sa līlayebhaṁ mṛgarāḍ ivāmbhasi
tad-rakta-paṅkāṅkita-gaṇḍa-tuṇḍo
yathā gajendro jagatīṁ vibhindan
3.13.33
tamāla-nīlaṁ sita-danta-koṭyā
kṣmām utkṣipantaṁ gaja-līlayāṅga
prajñāya baddhāñjalayo ’nuvākair
viriñci-mukhyā upatasthur īśam
3.13.34
ṛṣaya ūcuḥ
jitaṁ jitaṁ te ’jita yajña-bhāvana
trayīṁ tanuṁ svāṁ paridhunvate namaḥ
yad-roma-garteṣu nililyur addhayas
tasmai namaḥ kāraṇa-sūkarāya te
3.13.35
rūpaṁ tavaitan nanu duṣkṛtātmanāṁ
durdarśanaṁ deva yad adhvarātmakam
chandāṁsi yasya tvaci barhi-romasv
ājyaṁ dṛśi tv aṅghriṣu cātur-hotram
3.13.36
srak tuṇḍa āsīt sruva īśa nāsayor
iḍodare camasāḥ karṇa-randhre
prāśitram āsye grasane grahās tu te
yac carvaṇaṁ te bhagavann agni-hotram
3.13.37
dīkṣānujanmopasadaḥ śirodharaṁ
tvaṁ prāyaṇīyodayanīya-daṁṣṭraḥ
jihvā pravargyas tava śīrṣakaṁ kratoḥ
satyāvasathyaṁ citayo ’savo hi te
3.13.38
somas tu retaḥ savanāny avasthitiḥ
saṁsthā-vibhedās tava deva dhātavaḥ
satrāṇi sarvāṇi śarīra-sandhis
tvaṁ sarva-yajña-kratur iṣṭi-bandhanaḥ
3.13.39
namo namas te ’khila-mantra-devatā-
dravyāya sarva-kratave kriyātmane
vairāgya-bhaktyātmajayānubhāvita-
jñānāya vidyā-gurave namo namaḥ
3.13.40
daṁṣṭrāgra-koṭyā bhagavaṁs tvayā dhṛtā
virājate bhūdhara bhūḥ sa-bhūdharā
yathā vanān niḥsarato datā dhṛtā
mataṅ-gajendrasya sa-patra-padminī
3.13.41
trayīmayaṁ rūpam idaṁ ca saukaraṁ
bhū-maṇḍalenātha datā dhṛtena te
cakāsti śṛṅgoḍha-ghanena bhūyasā
kulācalendrasya yathaiva vibhramaḥ
3.13.42
saṁsthāpayaināṁ jagatāṁ sa-tasthuṣāṁ
lokāya patnīm asi mātaraṁ pitā
vidhema cāsyai namasā saha tvayā
yasyāṁ sva-tejo ’gnim ivāraṇāv adhāḥ
3.13.43
kaḥ śraddadhītānyatamas tava prabho
rasāṁ gatāyā bhuva udvibarhaṇam
na vismayo ’sau tvayi viśva-vismaye
yo māyayedaṁ sasṛje ’tivismayam
3.13.44
vidhunvatā vedamayaṁ nijaṁ vapur
janas-tapaḥ-satya-nivāsino vayam
saṭā-śikhoddhūta-śivāmbu-bindubhir
vimṛjyamānā bhṛśam īśa pāvitāḥ
3.13.45
sa vai bata bhraṣṭa-matis tavaiṣate
yaḥ karmaṇāṁ pāram apāra-karmaṇaḥ
yad-yoga-māyā-guṇa-yoga-mohitaṁ
viśvaṁ samastaṁ bhagavan vidhehi śam
3.13.46
maitreya uvāca
ity upasthīyamāno ’sau
munibhir brahma-vādibhiḥ
salile sva-khurākrānta
upādhattāvitāvanim
3.13.47
sa itthaṁ bhagavān urvīṁ
viṣvaksenaḥ prajāpatiḥ
rasāyā līlayonnītām
apsu nyasya yayau hariḥ
3.13.48
ya evam etāṁ hari-medhaso hareḥ
kathāṁ subhadrāṁ kathanīya-māyinaḥ
śṛṇvīta bhaktyā śravayeta vośatīṁ
janārdano ’syāśu hṛdi prasīdati
3.13.49
tasmin prasanne sakalāśiṣāṁ prabhau
kiṁ durlabhaṁ tābhir alaṁ lavātmabhiḥ
ananya-dṛṣṭyā bhajatāṁ guhāśayaḥ
svayaṁ vidhatte sva-gatiṁ paraḥ parām
3.13.50
ko nāma loke puruṣārtha-sāravit
purā-kathānāṁ bhagavat-kathā-sudhām
āpīya karṇāñjalibhir bhavāpahām
aho virajyeta vinā naretaram
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library