Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 13 - The Appearance of Lord Varāha >>
<< 13 - La aparición de Śrī Varāha >>

3.13.1śrī-śuka uvāca niśamya vācaṁ vadato muneḥ puṇyatamāṁ nṛpa bhūyaḥ papraccha kauravyo vāsudeva-kathādṛtaḥ
3.13.2vidura uvāca sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ pratilabhya priyāṁ patnīṁ kiṁ cakāra tato mune
3.13.3caritaṁ tasya rājarṣer ādi-rājasya sattama brūhi me śraddadhānāya viṣvaksenāśrayo hy asau
3.13.4śrutasya puṁsāṁ sucira-śramasya nanv añjasā sūribhir īḍito ’rthaḥ tat-tad-guṇānuśravaṇaṁ mukunda- pādāravindaṁ hṛdayeṣu yeṣām
3.13.5śrī-śuka uvāca iti bruvāṇaṁ viduraṁ vinītaṁ sahasra-śīrṣṇaś caraṇopadhānam prahṛṣṭa-romā bhagavat-kathāyāṁ praṇīyamāno munir abhyacaṣṭa
3.13.6maitreya uvāca yadā sva-bhāryayā sārdhaṁ jātaḥ svāyambhuvo manuḥ prāñjaliḥ praṇataś cedaṁ veda-garbham abhāṣata
3.13.7tvam ekaḥ sarva-bhūtānāṁ janma-kṛd vṛttidaḥ pitā tathāpi naḥ prajānāṁ te śuśrūṣā kena vā bhavet
3.13.8tad vidhehi namas tubhyaṁ karmasv īḍyātma-śaktiṣu yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ
3.13.9brahmovāca prītas tubhyam ahaṁ tāta svasti stād vāṁ kṣitīśvara yan nirvyalīkena hṛdā śādhi mety ātmanārpitam
3.13.10etāvaty ātmajair vīra kāryā hy apacitir gurau śaktyāpramattair gṛhyeta sādaraṁ gata-matsaraiḥ
3.13.11sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ utpādya śāsa dharmeṇa gāṁ yajñaiḥ puruṣaṁ yaja
3.13.12paraṁ śuśrūṣaṇaṁ mahyaṁ syāt prajā-rakṣayā nṛpa bhagavāṁs te prajā-bhartur hṛṣīkeśo ’nutuṣyati
3.13.13yeṣāṁ na tuṣṭo bhagavān yajña-liṅgo janārdanaḥ teṣāṁ śramo hy apārthāya yad ātmā nādṛtaḥ svayam
3.13.14manur uvāca ādeśe ’haṁ bhagavato varteyāmīva-sūdana sthānaṁ tv ihānujānīhi prajānāṁ mama ca prabho
3.13.15yad okaḥ sarva-bhūtānāṁ mahī magnā mahāmbhasi asyā uddharaṇe yatno deva devyā vidhīyatām
3.13.16maitreya uvāca parameṣṭhī tv apāṁ madhye tathā sannām avekṣya gām katham enāṁ samunneṣya iti dadhyau dhiyā ciram
3.13.17sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṁ gatā athātra kim anuṣṭheyam asmābhiḥ sarga-yojitaiḥ yasyāhaṁ hṛdayād āsaṁ sa īśo vidadhātu me
3.13.18ity abhidhyāyato nāsā- vivarāt sahasānagha varāha-toko niragād aṅguṣṭha-parimāṇakaḥ
3.13.19tasyābhipaśyataḥ kha-sthaḥ kṣaṇena kila bhārata gaja-mātraḥ pravavṛdhe tad adbhutam abhūn mahat
3.13.20marīci-pramukhair vipraiḥ kumārair manunā saha dṛṣṭvā tat saukaraṁ rūpaṁ tarkayām āsa citradhā
3.13.21kim etat sūkara-vyājaṁ sattvaṁ divyam avasthitam aho batāścaryam idaṁ nāsāyā me viniḥsṛtam
3.13.22dṛṣṭo ’ṅguṣṭha-śiro-mātraḥ kṣaṇād gaṇḍa-śilā-samaḥ api svid bhagavān eṣa yajño me khedayan manaḥ
3.13.23iti mīmāṁsatas tasya brahmaṇaḥ saha sūnubhiḥ bhagavān yajña-puruṣo jagarjāgendra-sannibhaḥ
3.13.24brahmāṇaṁ harṣayām āsa haris tāṁś ca dvijottamān sva-garjitena kakubhaḥ pratisvanayatā vibhuḥ
3.13.25niśamya te ghargharitaṁ sva-kheda- kṣayiṣṇu māyāmaya-sūkarasya janas-tapaḥ-satya-nivāsinas te tribhiḥ pavitrair munayo ’gṛṇan sma
3.13.26teṣāṁ satāṁ veda-vitāna-mūrtir brahmāvadhāryātma-guṇānuvādam vinadya bhūyo vibudhodayāya gajendra-līlo jalam āviveśa
3.13.27utkṣipta-vālaḥ kha-caraḥ kaṭhoraḥ saṭā vidhunvan khara-romaśa-tvak khurāhatābhraḥ sita-daṁṣṭra īkṣā- jyotir babhāse bhagavān mahīdhraḥ
3.13.28ghrāṇena pṛthvyāḥ padavīṁ vijighran kroḍāpadeśaḥ svayam adhvarāṅgaḥ karāla-daṁṣṭro ’py akarāla-dṛgbhyām udvīkṣya viprān gṛṇato ’viśat kam
3.13.29sa vajra-kūṭāṅga-nipāta-vega- viśīrṇa-kukṣiḥ stanayann udanvān utsṛṣṭa-dīrghormi-bhujair ivārtaś cukrośa yajñeśvara pāhi meti
3.13.30khuraiḥ kṣuraprair darayaṁs tad āpa utpāra-pāraṁ tri-parū rasāyām dadarśa gāṁ tatra suṣupsur agre yāṁ jīva-dhānīṁ svayam abhyadhatta
3.13.31sva-daṁṣṭrayoddhṛtya mahīṁ nimagnāṁ sa utthitaḥ saṁruruce rasāyāḥ tatrāpi daityaṁ gadayāpatantaṁ sunābha-sandīpita-tīvra-manyuḥ
3.13.32jaghāna rundhānam asahya-vikramaṁ sa līlayebhaṁ mṛgarāḍ ivāmbhasi tad-rakta-paṅkāṅkita-gaṇḍa-tuṇḍo yathā gajendro jagatīṁ vibhindan
3.13.33tamāla-nīlaṁ sita-danta-koṭyā kṣmām utkṣipantaṁ gaja-līlayāṅga prajñāya baddhāñjalayo ’nuvākair viriñci-mukhyā upatasthur īśam
3.13.34ṛṣaya ūcuḥ jitaṁ jitaṁ te ’jita yajña-bhāvana trayīṁ tanuṁ svāṁ paridhunvate namaḥ yad-roma-garteṣu nililyur addhayas tasmai namaḥ kāraṇa-sūkarāya te
3.13.35rūpaṁ tavaitan nanu duṣkṛtātmanāṁ durdarśanaṁ deva yad adhvarātmakam chandāṁsi yasya tvaci barhi-romasv ājyaṁ dṛśi tv aṅghriṣu cātur-hotram
3.13.36srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇa-randhre prāśitram āsye grasane grahās tu te yac carvaṇaṁ te bhagavann agni-hotram
3.13.37dīkṣānujanmopasadaḥ śirodharaṁ tvaṁ prāyaṇīyodayanīya-daṁṣṭraḥ jihvā pravargyas tava śīrṣakaṁ kratoḥ satyāvasathyaṁ citayo ’savo hi te
3.13.38somas tu retaḥ savanāny avasthitiḥ saṁsthā-vibhedās tava deva dhātavaḥ satrāṇi sarvāṇi śarīra-sandhis tvaṁ sarva-yajña-kratur iṣṭi-bandhanaḥ
3.13.39namo namas te ’khila-mantra-devatā- dravyāya sarva-kratave kriyātmane vairāgya-bhaktyātmajayānubhāvita- jñānāya vidyā-gurave namo namaḥ
3.13.40daṁṣṭrāgra-koṭyā bhagavaṁs tvayā dhṛtā virājate bhūdhara bhūḥ sa-bhūdharā yathā vanān niḥsarato datā dhṛtā mataṅ-gajendrasya sa-patra-padminī
3.13.41trayīmayaṁ rūpam idaṁ ca saukaraṁ bhū-maṇḍalenātha datā dhṛtena te cakāsti śṛṅgoḍha-ghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ
3.13.42saṁsthāpayaināṁ jagatāṁ sa-tasthuṣāṁ lokāya patnīm asi mātaraṁ pitā vidhema cāsyai namasā saha tvayā yasyāṁ sva-tejo ’gnim ivāraṇāv adhāḥ
3.13.43kaḥ śraddadhītānyatamas tava prabho rasāṁ gatāyā bhuva udvibarhaṇam na vismayo ’sau tvayi viśva-vismaye yo māyayedaṁ sasṛje ’tivismayam
3.13.44vidhunvatā vedamayaṁ nijaṁ vapur janas-tapaḥ-satya-nivāsino vayam saṭā-śikhoddhūta-śivāmbu-bindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ
3.13.45sa vai bata bhraṣṭa-matis tavaiṣate yaḥ karmaṇāṁ pāram apāra-karmaṇaḥ yad-yoga-māyā-guṇa-yoga-mohitaṁ viśvaṁ samastaṁ bhagavan vidhehi śam
3.13.46maitreya uvāca ity upasthīyamāno ’sau munibhir brahma-vādibhiḥ salile sva-khurākrānta upādhattāvitāvanim
3.13.47sa itthaṁ bhagavān urvīṁ viṣvaksenaḥ prajāpatiḥ rasāyā līlayonnītām apsu nyasya yayau hariḥ
3.13.48ya evam etāṁ hari-medhaso hareḥ kathāṁ subhadrāṁ kathanīya-māyinaḥ śṛṇvīta bhaktyā śravayeta vośatīṁ janārdano ’syāśu hṛdi prasīdati
3.13.49tasmin prasanne sakalāśiṣāṁ prabhau kiṁ durlabhaṁ tābhir alaṁ lavātmabhiḥ ananya-dṛṣṭyā bhajatāṁ guhāśayaḥ svayaṁ vidhatte sva-gatiṁ paraḥ parām
3.13.50ko nāma loke puruṣārtha-sāravit purā-kathānāṁ bhagavat-kathā-sudhām āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library