Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
11 - Calculation of Time, from the Atom
>>
<<
11 - Cálculo del tiempo a partir del Átomo
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.11.1
maitreya uvāca
caramaḥ sad-viśeṣāṇām
aneko ’saṁyutaḥ sadā
paramāṇuḥ sa vijñeyo
nṛṇām aikya-bhramo yataḥ
3.11.2
sata eva padārthasya
svarūpāvasthitasya yat
kaivalyaṁ parama-mahān
aviśeṣo nirantaraḥ
3.11.3
evaṁ kālo ’py anumitaḥ
saukṣmye sthaulye ca sattama
saṁsthāna-bhuktyā bhagavān
avyakto vyakta-bhug vibhuḥ
3.11.4
sa kālaḥ paramāṇur vai
yo bhuṅkte paramāṇutām
sato ’viśeṣa-bhug yas tu
sa kālaḥ paramo mahān
3.11.5
aṇur dvau paramāṇū syāt
trasareṇus trayaḥ smṛtaḥ
jālārka-raśmy-avagataḥ
kham evānupatann agāt
3.11.6
trasareṇu-trikaṁ bhuṅkte
yaḥ kālaḥ sa truṭiḥ smṛtaḥ
śata-bhāgas tu vedhaḥ syāt
tais tribhis tu lavaḥ smṛtaḥ
3.11.7
nimeṣas tri-lavo jñeya
āmnātas te trayaḥ kṣaṇaḥ
kṣaṇān pañca viduḥ kāṣṭhāṁ
laghu tā daśa pañca ca
3.11.8
laghūni vai samāmnātā
daśa pañca ca nāḍikā
te dve muhūrtaḥ praharaḥ
ṣaḍ yāmaḥ sapta vā nṛṇām
3.11.9
dvādaśārdha-palonmānaṁ
caturbhiś catur-aṅgulaiḥ
svarṇa-māṣaiḥ kṛta-cchidraṁ
yāvat prastha-jala-plutam
3.11.10
yāmāś catvāraś catvāro
martyānām ahanī ubhe
pakṣaḥ pañca-daśāhāni
śuklaḥ kṛṣṇaś ca mānada
3.11.11
tayoḥ samuccayo māsaḥ
pitṝṇāṁ tad ahar-niśam
dvau tāv ṛtuḥ ṣaḍ ayanaṁ
dakṣiṇaṁ cottaraṁ divi
3.11.12
ayane cāhanī prāhur
vatsaro dvādaśa smṛtaḥ
saṁvatsara-śataṁ nṝṇāṁ
paramāyur nirūpitam
3.11.13
graharkṣa-tārā-cakra-sthaḥ
paramāṇv-ādinā jagat
saṁvatsarāvasānena
paryety animiṣo vibhuḥ
3.11.14
saṁvatsaraḥ parivatsara
iḍā-vatsara eva ca
anuvatsaro vatsaraś ca
viduraivaṁ prabhāṣyate
3.11.15
yaḥ sṛjya-śaktim urudhocchvasayan sva-śaktyā
puṁso ’bhramāya divi dhāvati bhūta-bhedaḥ
kālākhyayā guṇamayaṁ kratubhir vitanvaṁs
tasmai baliṁ harata vatsara-pañcakāya
3.11.16
vidura uvāca
pitṛ-deva-manuṣyāṇām
āyuḥ param idaṁ smṛtam
pareṣāṁ gatim ācakṣva
ye syuḥ kalpād bahir vidaḥ
3.11.17
bhagavān veda kālasya
gatiṁ bhagavato nanu
viśvaṁ vicakṣate dhīrā
yoga-rāddhena cakṣuṣā
3.11.18
maitreya uvāca
kṛtaṁ tretā dvāparaṁ ca
kaliś ceti catur-yugam
divyair dvādaśabhir varṣaiḥ
sāvadhānaṁ nirūpitam
3.11.19
catvāri trīṇi dve caikaṁ
kṛtādiṣu yathā-kramam
saṅkhyātāni sahasrāṇi
dvi-guṇāni śatāni ca
3.11.20
sandhyā-sandhyāṁśayor antar
yaḥ kālaḥ śata-saṅkhyayoḥ
tam evāhur yugaṁ taj-jñā
yatra dharmo vidhīyate
3.11.21
dharmaś catuṣ-pān manujān
kṛte samanuvartate
sa evānyeṣv adharmeṇa
vyeti pādena vardhatā
3.11.22
tri-lokyā yuga-sāhasraṁ
bahir ābrahmaṇo dinam
tāvaty eva niśā tāta
yan nimīlati viśva-sṛk
3.11.23
niśāvasāna ārabdho
loka-kalpo ’nuvartate
yāvad dinaṁ bhagavato
manūn bhuñjaṁś catur-daśa
3.11.24
svaṁ svaṁ kālaṁ manur bhuṅkte
sādhikāṁ hy eka-saptatim
3.11.25
manvantareṣu manavas
tad-vaṁśyā ṛṣayaḥ surāḥ
bhavanti caiva yugapat
sureśāś cānu ye ca tān
3.11.26
eṣa dainan-dinaḥ sargo
brāhmas trailokya-vartanaḥ
tiryaṅ-nṛ-pitṛ-devānāṁ
sambhavo yatra karmabhiḥ
3.11.27
manvantareṣu bhagavān
bibhrat sattvaṁ sva-mūrtibhiḥ
manv-ādibhir idaṁ viśvam
avaty udita-pauruṣaḥ
3.11.28
tamo-mātrām upādāya
pratisaṁruddha-vikramaḥ
kālenānugatāśeṣa
āste tūṣṇīṁ dinātyaye
3.11.29
tam evānv api dhīyante
lokā bhūr-ādayas trayaḥ
niśāyām anuvṛttāyāṁ
nirmukta-śaśi-bhāskaram
3.11.30
tri-lokyāṁ dahyamānāyāṁ
śaktyā saṅkarṣaṇāgninā
yānty ūṣmaṇā maharlokāj
janaṁ bhṛgv-ādayo ’rditāḥ
3.11.31
tāvat tri-bhuvanaṁ sadyaḥ
kalpāntaidhita-sindhavaḥ
plāvayanty utkaṭāṭopa-
caṇḍa-vāteritormayaḥ
3.11.32
antaḥ sa tasmin salila
āste ’nantāsano hariḥ
yoga-nidrā-nimīlākṣaḥ
stūyamāno janālayaiḥ
3.11.33
evaṁ-vidhair aho-rātraiḥ
kāla-gatyopalakṣitaiḥ
apakṣitam ivāsyāpi
paramāyur vayaḥ-śatam
3.11.34
yad ardham āyuṣas tasya
parārdham abhidhīyate
pūrvaḥ parārdho ’pakrānto
hy aparo ’dya pravartate
3.11.35
pūrvasyādau parārdhasya
brāhmo nāma mahān abhūt
kalpo yatrābhavad brahmā
śabda-brahmeti yaṁ viduḥ
3.11.36
tasyaiva cānte kalpo ’bhūd
yaṁ pādmam abhicakṣate
yad dharer nābhi-sarasa
āsīl loka-saroruham
3.11.37
ayaṁ tu kathitaḥ kalpo
dvitīyasyāpi bhārata
vārāha iti vikhyāto
yatrāsīc chūkaro hariḥ
3.11.38
kālo ’yaṁ dvi-parārdhākhyo
nimeṣa upacaryate
avyākṛtasyānantasya
hy anāder jagad-ātmanaḥ
3.11.39
kālo ’yaṁ paramāṇv-ādir
dvi-parārdhānta īśvaraḥ
naiveśituṁ prabhur bhūmna
īśvaro dhāma-māninām
3.11.40
vikāraiḥ sahito yuktair
viśeṣādibhir āvṛtaḥ
āṇḍakośo bahir ayaṁ
pañcāśat-koṭi-vistṛtaḥ
3.11.41
daśottarādhikair yatra
praviṣṭaḥ paramāṇuvat
lakṣyate ’ntar-gatāś cānye
koṭiśo hy aṇḍa-rāśayaḥ
3.11.42
tad āhur akṣaraṁ brahma
sarva-kāraṇa-kāraṇam
viṣṇor dhāma paraṁ sākṣāt
puruṣasya mahātmanaḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library