Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 11 - Calculation of Time, from the Atom >>
<< 11 - Cálculo del tiempo a partir del Átomo >>

3.11.1maitreya uvāca caramaḥ sad-viśeṣāṇām aneko ’saṁyutaḥ sadā paramāṇuḥ sa vijñeyo nṛṇām aikya-bhramo yataḥ
3.11.2sata eva padārthasya svarūpāvasthitasya yat kaivalyaṁ parama-mahān aviśeṣo nirantaraḥ
3.11.3evaṁ kālo ’py anumitaḥ saukṣmye sthaulye ca sattama saṁsthāna-bhuktyā bhagavān avyakto vyakta-bhug vibhuḥ
3.11.4sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām sato ’viśeṣa-bhug yas tu sa kālaḥ paramo mahān
3.11.5aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ jālārka-raśmy-avagataḥ kham evānupatann agāt
3.11.6trasareṇu-trikaṁ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ śata-bhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ
3.11.7nimeṣas tri-lavo jñeya āmnātas te trayaḥ kṣaṇaḥ kṣaṇān pañca viduḥ kāṣṭhāṁ laghu tā daśa pañca ca
3.11.8laghūni vai samāmnātā daśa pañca ca nāḍikā te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām
3.11.9dvādaśārdha-palonmānaṁ caturbhiś catur-aṅgulaiḥ svarṇa-māṣaiḥ kṛta-cchidraṁ yāvat prastha-jala-plutam
3.11.10yāmāś catvāraś catvāro martyānām ahanī ubhe pakṣaḥ pañca-daśāhāni śuklaḥ kṛṣṇaś ca mānada
3.11.11tayoḥ samuccayo māsaḥ pitṝṇāṁ tad ahar-niśam dvau tāv ṛtuḥ ṣaḍ ayanaṁ dakṣiṇaṁ cottaraṁ divi
3.11.12ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ saṁvatsara-śataṁ nṝṇāṁ paramāyur nirūpitam
3.11.13graharkṣa-tārā-cakra-sthaḥ paramāṇv-ādinā jagat saṁvatsarāvasānena paryety animiṣo vibhuḥ
3.11.14saṁvatsaraḥ parivatsara iḍā-vatsara eva ca anuvatsaro vatsaraś ca viduraivaṁ prabhāṣyate
3.11.15yaḥ sṛjya-śaktim urudhocchvasayan sva-śaktyā puṁso ’bhramāya divi dhāvati bhūta-bhedaḥ kālākhyayā guṇamayaṁ kratubhir vitanvaṁs tasmai baliṁ harata vatsara-pañcakāya
3.11.16vidura uvāca pitṛ-deva-manuṣyāṇām āyuḥ param idaṁ smṛtam pareṣāṁ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ
3.11.17bhagavān veda kālasya gatiṁ bhagavato nanu viśvaṁ vicakṣate dhīrā yoga-rāddhena cakṣuṣā
3.11.18maitreya uvāca kṛtaṁ tretā dvāparaṁ ca kaliś ceti catur-yugam divyair dvādaśabhir varṣaiḥ sāvadhānaṁ nirūpitam
3.11.19catvāri trīṇi dve caikaṁ kṛtādiṣu yathā-kramam saṅkhyātāni sahasrāṇi dvi-guṇāni śatāni ca
3.11.20sandhyā-sandhyāṁśayor antar yaḥ kālaḥ śata-saṅkhyayoḥ tam evāhur yugaṁ taj-jñā yatra dharmo vidhīyate
3.11.21dharmaś catuṣ-pān manujān kṛte samanuvartate sa evānyeṣv adharmeṇa vyeti pādena vardhatā
3.11.22tri-lokyā yuga-sāhasraṁ bahir ābrahmaṇo dinam tāvaty eva niśā tāta yan nimīlati viśva-sṛk
3.11.23niśāvasāna ārabdho loka-kalpo ’nuvartate yāvad dinaṁ bhagavato manūn bhuñjaṁś catur-daśa
3.11.24svaṁ svaṁ kālaṁ manur bhuṅkte sādhikāṁ hy eka-saptatim
3.11.25manvantareṣu manavas tad-vaṁśyā ṛṣayaḥ surāḥ bhavanti caiva yugapat sureśāś cānu ye ca tān
3.11.26eṣa dainan-dinaḥ sargo brāhmas trailokya-vartanaḥ tiryaṅ-nṛ-pitṛ-devānāṁ sambhavo yatra karmabhiḥ
3.11.27manvantareṣu bhagavān bibhrat sattvaṁ sva-mūrtibhiḥ manv-ādibhir idaṁ viśvam avaty udita-pauruṣaḥ
3.11.28tamo-mātrām upādāya pratisaṁruddha-vikramaḥ kālenānugatāśeṣa āste tūṣṇīṁ dinātyaye
3.11.29tam evānv api dhīyante lokā bhūr-ādayas trayaḥ niśāyām anuvṛttāyāṁ nirmukta-śaśi-bhāskaram
3.11.30tri-lokyāṁ dahyamānāyāṁ śaktyā saṅkarṣaṇāgninā yānty ūṣmaṇā maharlokāj janaṁ bhṛgv-ādayo ’rditāḥ
3.11.31tāvat tri-bhuvanaṁ sadyaḥ kalpāntaidhita-sindhavaḥ plāvayanty utkaṭāṭopa- caṇḍa-vāteritormayaḥ
3.11.32antaḥ sa tasmin salila āste ’nantāsano hariḥ yoga-nidrā-nimīlākṣaḥ stūyamāno janālayaiḥ
3.11.33evaṁ-vidhair aho-rātraiḥ kāla-gatyopalakṣitaiḥ apakṣitam ivāsyāpi paramāyur vayaḥ-śatam
3.11.34yad ardham āyuṣas tasya parārdham abhidhīyate pūrvaḥ parārdho ’pakrānto hy aparo ’dya pravartate
3.11.35pūrvasyādau parārdhasya brāhmo nāma mahān abhūt kalpo yatrābhavad brahmā śabda-brahmeti yaṁ viduḥ
3.11.36tasyaiva cānte kalpo ’bhūd yaṁ pādmam abhicakṣate yad dharer nābhi-sarasa āsīl loka-saroruham
3.11.37ayaṁ tu kathitaḥ kalpo dvitīyasyāpi bhārata vārāha iti vikhyāto yatrāsīc chūkaro hariḥ
3.11.38kālo ’yaṁ dvi-parārdhākhyo nimeṣa upacaryate avyākṛtasyānantasya hy anāder jagad-ātmanaḥ
3.11.39kālo ’yaṁ paramāṇv-ādir dvi-parārdhānta īśvaraḥ naiveśituṁ prabhur bhūmna īśvaro dhāma-māninām
3.11.40vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ āṇḍakośo bahir ayaṁ pañcāśat-koṭi-vistṛtaḥ
3.11.41daśottarādhikair yatra praviṣṭaḥ paramāṇuvat lakṣyate ’ntar-gatāś cānye koṭiśo hy aṇḍa-rāśayaḥ
3.11.42tad āhur akṣaraṁ brahma sarva-kāraṇa-kāraṇam viṣṇor dhāma paraṁ sākṣāt puruṣasya mahātmanaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library