Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 24 - Worshiping Govardhana Hill >>
<< 24 - Adorando a la Colina de Govardhana >>

10.24.1śrī-śuka uvāca bhagavān api tatraiva baladevena saṁyutaḥ apaśyan nivasan gopān indra-yāga-kṛtodyamān
10.24.2tad-abhijño ’pi bhagavān sarvātmā sarva-darśanaḥ praśrayāvanato ’pṛcchad vṛddhān nanda-purogamān
10.24.3kathyatāṁ me pitaḥ ko ’yaṁ sambhramo va upāgataḥ kiṁ phalaṁ kasya voddeśaḥ kena vā sādhyate makhaḥ
10.24.4etad brūhi mahān kāmo mahyaṁ śuśrūṣave pitaḥ na hi gopyaṁ hi sadhūnāṁ kṛtyaṁ sarvātmanām iha asty asva-para-dṛṣṭīnām amitrodāsta-vidviṣām
10.24.5udāsīno ’ri-vad varjya ātma-vat suhṛd ucyate
10.24.6jñatvājñātvā ca karmāṇi jano ’yam anutiṣṭhati viduṣaḥ karma-siddhiḥ syād yathā nāviduṣo bhavet
10.24.7tatra tāvat kriyā-yogo bhavatāṁ kiṁ vicāritaḥ atha vā laukikas tan me pṛcchataḥ sādhu bhaṇyatām
10.24.8śrī-nanda uvāca parjanyo bhagavān indro meghās tasyātma-mūrtayaḥ te ’bhivarṣanti bhūtānāṁ prīṇanaṁ jīvanaṁ payaḥ
10.24.9taṁ tāta vayam anye ca vārmucāṁ patim īśvaram dravyais tad-retasā siddhair yajante kratubhir narāḥ
10.24.10tac-cheṣeṇopajīvanti tri-varga-phala-hetave puṁsāṁ puruṣa-kārāṇāṁ parjanyaḥ phala-bhāvanaḥ
10.24.11ya enaṁ visṛjed dharmaṁ paramparyāgataṁ naraḥ kāmād dveṣād bhayāl lobhāt sa vai nāpnoti śobhanam
10.24.12śrī-śuka uvāca vaco niśamya nandasya tathānyeṣāṁ vrajaukasām indrāya manyuṁ janayan pitaraṁ prāha keśavaḥ
10.24.13śrī-bhagavān uvāca karmaṇā jāyate jantuḥ karmaṇaiva pralīyate sukhaṁ duḥkhaṁ bhayaṁ kṣemaṁ karmaṇaivābhipadyate
10.24.14asti ced īśvaraḥ kaścit phala-rūpy anya-karmaṇām kartāraṁ bhajate so ’pi na hy akartuḥ prabhur hi saḥ
10.24.15kim indreṇeha bhūtānāṁ sva-sva-karmānuvartinām anīśenānyathā kartuṁ svabhāva-vihitaṁ nṛṇām
10.24.16svabhāva-tantro hi janaḥ svabhāvam anuvartate svabhāva-stham idaṁ sarvaṁ sa-devāsura-mānuṣam
10.24.17dehān uccāvacāñ jantuḥ prāpyotsṛjati karmaṇā śatrur mitram udāsīnaḥ karmaiva gurur īśvaraḥ
10.24.18tasmāt sampūjayet karma svabhāva-sthaḥ sva-karma-kṛt anjasā yena varteta tad evāsya hi daivatam
10.24.19ājīvyaikataraṁ bhāvaṁ yas tv anyam upajīvati na tasmād vindate kṣemaṁ jārān nāry asatī yathā
10.24.20varteta brahmaṇā vipro rājanyo rakṣayā bhuvaḥ vaiśyas tu vārtayā jīvec chūdras tu dvija-sevayā
10.24.21kṛṣi-vāṇijya-go-rakṣā kusīdaṁ tūryam ucyate vārtā catur-vidhā tatra vayaṁ go-vṛttayo ’niśam
10.24.22sattvaṁ rajas tama iti sthity-utpatty-anta-hetavaḥ rajasotpadyate viśvam anyonyaṁ vividhaṁ jagat
10.24.23rajasā coditā meghā varṣanty ambūni sarvataḥ prajās tair eva sidhyanti mahendraḥ kiṁ kariṣyati
10.24.24na naḥ purojanapadā na grāmā na gṛhā vayam vanaukasas tāta nityaṁ vana-śaila-nivāsinaḥ
10.24.25tasmād gavāṁ brāhmaṇānām adreś cārabhyatāṁ makhaḥ ya indra-yāga-sambhārās tair ayaṁ sādhyatāṁ makhaḥ
10.24.26pacyantāṁ vividhāḥ pākāḥ sūpāntāḥ pāyasādayaḥ saṁyāvāpūpa-śaṣkulyaḥ sarva-dohaś ca gṛhyatām
10.24.27hūyantām agnayaḥ samyag brāhmaṇair brahma-vādibhiḥ annaṁ bahu-guṇaṁ tebhyo deyaṁ vo dhenu-dakṣiṇāḥ
10.24.28anyebhyaś cāśva-cāṇḍāla- patitebhyo yathārhataḥ yavasaṁ ca gavāṁ dattvā giraye dīyatāṁ baliḥ
10.24.29sv-alaṅkṛtā bhuktavantaḥ sv-anuliptāḥ su-vāsasaḥ pradakṣiṇāṁ ca kuruta go-viprānala-parvatān
10.24.30etan mama mataṁ tāta kriyatāṁ yadi rocate ayaṁ go-brāhmaṇādrīṇāṁ mahyaṁ ca dayito makhaḥ
10.24.31śrī-śuka uvāca kālātmanā bhagavatā śakra-darpa-jighāṁsayā proktaṁ niśamya nandādyāḥ sādhv agṛhṇanta tad-vacaḥ
10.24.32-33tathā ca vyadadhuḥ sarvaṁ yathāha madhusūdanaḥ vācayitvā svasty-ayanaṁ tad-dravyeṇa giri-dvijān upahṛtya balīn samyag ādṛtā yavasaṁ gavām go-dhanāni puraskṛtya giriṁ cakruḥ pradakṣiṇam
10.24.34anāṁsy anaḍud-yuktāni te cāruhya sv-alaṅkṛtāḥ gopyaś ca kṛṣṇa-vīryāṇi gāyantyaḥ sa-dvijāśiṣaḥ
10.24.35kṛṣṇas tv anyatamaṁ rūpaṁ gopa-viśrambhaṇaṁ gataḥ śailo ’smīti bruvan bhūri balim ādad bṛhad-vapuḥ
10.24.36tasmai namo vraja-janaiḥ saha cakra ātmanātmane aho paśyata śailo ’sau rūpī no ’nugrahaṁ vyadhāt
10.24.37eṣo ’vajānato martyān kāma-rūpī vanaukasaḥ hanti hy asmai namasyāmaḥ śarmaṇe ātmano gavām
10.24.38ity adri-go-dvija-makhaṁ vāsudeva-pracoditāḥ yathā vidhāya te gopā saha-kṛṣṇā vrajaṁ yayuḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library