Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
22 - Kṛṣṇa Steals the Garments of the Unmarried Gopīs
>>
<<
22 - Kṛṣṇa roba la ropa de las gopīs solteras
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.22.1
śrī-śuka uvāca
hemante prathame māsi
nanda-vraja-kumārikāḥ
cerur haviṣyaṁ bhuñjānāḥ
kātyāyany-arcana-vratam
10.22.2-3
āplutyāmbhasi kālindyā
jalānte codite ’ruṇe
kṛtvā pratikṛtiṁ devīm
ānarcur nṛpa saikatīm
gandhair mālyaiḥ surabhibhir
balibhir dhūpa-dīpakaiḥ
uccāvacaiś copahāraiḥ
pravāla-phala-taṇḍulaiḥ
10.22.4
kātyāyani mahā-māye
mahā-yoginy adhīśvari
nanda-gopa-sutaṁ devi
patiṁ me kuru te namaḥ
iti mantraṁ japantyas tāḥ
pūjāṁ cakruḥ kumārikāḥ
10.22.5
evaṁ māsaṁ vrataṁ ceruḥ
kumāryaḥ kṛṣṇa-cetasaḥ
bhadrakālīṁ samānarcur
bhūyān nanda-sutaḥ patiḥ
10.22.6
ūṣasy utthāya gotraiḥ svair
anyonyābaddha-bāhavaḥ
kṛṣṇam uccair jagur yāntyaḥ
kālindyāṁ snātum anvaham
10.22.7
nadyāḥ kadācid āgatya
tīre nikṣipya pūrva-vat
vāsāṁsi kṛṣṇaṁ gāyantyo
vijahruḥ salile mudā
10.22.8
bhagavāṁs tad abhipretya
kṛṣno yogeśvareśvaraḥ
vayasyair āvṛtas tatra
gatas tat-karma-siddhaye
10.22.9
tāsāṁ vāsāṁsy upādāya
nīpam āruhya satvaraḥ
hasadbhiḥ prahasan bālaiḥ
parihāsam uvāca ha
10.22.10
atrāgatyābalāḥ kāmaṁ
svaṁ svaṁ vāsaḥ pragṛhyatām
satyaṁ bravāṇi no narma
yad yūyaṁ vrata-karśitāḥ
10.22.11
na mayodita-pūrvaṁ vā
anṛtaṁ tad ime viduḥ
ekaikaśaḥ pratīcchadhvaṁ
sahaiveti su-madhyamāḥ
10.22.12
tasya tat kṣvelitaṁ dṛṣṭvā
gopyaḥ prema-pariplutāḥ
vrīḍitāḥ prekṣya cānyonyaṁ
jāta-hāsā na niryayuḥ
10.22.13
evaṁ bruvati govinde
narmaṇākṣipta-cetasaḥ
ā-kaṇṭha-magnāḥ śītode
vepamānās tam abruvan
10.22.14
mānayaṁ bhoḥ kṛthās tvāṁ tu
nanda-gopa-sutaṁ priyam
jānīmo ’ṅga vraja-ślāghyaṁ
dehi vāsāṁsi vepitāḥ
10.22.15
śyāmasundara te dāsyaḥ
karavāma tavoditam
dehi vāsāṁsi dharma-jña
no ced rājñe bruvāma he
10.22.16
śrī-bhagavān uvāca
bhavatyo yadi me dāsyo
mayoktaṁ vā kariṣyatha
atrāgatya sva-vāsāṁsi
pratīcchata śuci-smitāḥ
no cen nāhaṁ pradāsye kiṁ
kruddho rājā kariṣyati
10.22.17
tato jalāśayāt sarvā
dārikāḥ śīta-vepitāḥ
pāṇibhyāṁ yonim ācchādya
protteruḥ śīta-karśitāḥ
10.22.18
bhagavān āhatā vīkṣya
śuddha-bhāva-prasāditaḥ
skandhe nidhāya vāsāṁsi
prītaḥ provāca sa-smitam
10.22.19
yūyaṁ vivastrā yad apo dhṛta-vratā
vyagāhataitat tad u deva-helanam
baddhvāñjaliṁ mūrdhny apanuttaye ’ṁhasaḥ
kṛtvā namo ’dho-vasanaṁ pragṛhyatām
10.22.20
ity acyutenābhihitaṁ vrajābalā
matvā vivastrāplavanaṁ vrata-cyutim
tat-pūrti-kāmās tad-aśeṣa-karmaṇāṁ
sākṣāt-kṛtaṁ nemur avadya-mṛg yataḥ
10.22.21
tās tathāvanatā dṛṣṭvā
bhagavān devakī-sutaḥ
vāsāṁsi tābhyaḥ prāyacchat
karuṇas tena toṣitaḥ
10.22.22
dṛḍhaṁ pralabdhās trapayā ca hāpitāḥ
prastobhitāḥ krīḍana-vac ca kāritāḥ
vastrāṇi caivāpahṛtāny athāpy amuṁ
tā nābhyasūyan priya-saṅga-nirvṛtāḥ
10.22.23
paridhāya sva-vāsāṁsi
preṣṭha-saṅgama-sajjitāḥ
gṛhīta-cittā no celus
tasmin lajjāyitekṣaṇāḥ
10.22.24
tāsāṁ vijñāya bhagavān
sva-pāda-sparśa-kāmyayā
dhṛta-vratānāṁ saṅkalpam
āha dāmodaro ’balāḥ
10.22.25
saṅkalpo viditaḥ sādhvyo
bhavatīnāṁ mad-arcanam
mayānumoditaḥ so ’sau
satyo bhavitum arhati
10.22.26
na mayy āveśita-dhiyāṁ
kāmaḥ kāmāya kalpate
bharjitā kvathitā dhānāḥ
prāyo bījāya neśate
10.22.27
yātābalā vrajaṁ siddhā
mayemā raṁsyathā kṣapāḥ
yad uddiśya vratam idaṁ
cerur āryārcanaṁ satīḥ
10.22.28
śrī-śuka uvāca
ity ādiṣṭā bhagavatā
labdha-kāmāḥ kumārikāḥ
dhyāyantyas tat-padāmbhojam
kṛcchrān nirviviśur vrajam
10.22.29
atha gopaiḥ parivṛto
bhagavān devakī-sutaḥ
vṛndāvanād gato dūraṁ
cārayan gāḥ sahāgrajaḥ
10.22.30
nidaghārkātape tigme
chāyābhiḥ svābhir ātmanaḥ
ātapatrāyitān vīkṣya
drumān āha vrajaukasaḥ
10.22.31-32
he stoka-kṛṣṇa he aṁśo
śrīdāman subalārjuna
viśāla vṛṣabhaujasvin
devaprastha varūthapa
paśyataitān mahā-bhāgān
parārthaikānta-jīvitān
vāta-varṣātapa-himān
sahanto vārayanti naḥ
10.22.33
aho eṣāṁ varaṁ janma
sarva-prāṇy-upajīvanam
su-janasyeva yeṣāṁ vai
vimukhā yānti nārthinaḥ
10.22.34
patra-puṣpa-phala-cchāyā-
mūla-valkala-dārubhiḥ
gandha-niryāsa-bhasmāsthi-
tokmaiḥ kāmān vitanvate
10.22.35
etāvaj janma-sāphalyaṁ
dehinām iha dehiṣu
prāṇair arthair dhiyā vācā
śreya-ācaraṇaṁ sadā
10.22.36
iti pravāla-stabaka-
phala-puṣpa-dalotkaraiḥ
tarūṇāṁ namra-śākhānāṁ
madhyato yamunāṁ gataḥ
10.22.37
tatra gāḥ pāyayitvāpaḥ
su-mṛṣṭāḥ śītalāḥ śivāḥ
tato nṛpa svayaṁ gopāḥ
kāmaṁ svādu papur jalam
10.22.38
tasyā upavane kāmaṁ
cārayantaḥ paśūn nṛpa
kṛṣṇa-rāmāv upāgamya
kṣudh-ārtā idam abravan
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library