Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
21 - The Gopīs Glorify the Song of Kṛṣṇa’s Flute
>>
<<
21 - Las gopīs glorifican la melodía de la flauta de Kṛṣṇa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.21.1
śrī-śuka uvāca
itthaṁ śarat-svaccha-jalaṁ
padmākara-sugandhinā
nyaviśad vāyunā vātaṁ
sa-go-gopālako ’cyutaḥ
10.21.2
kusumita-vanarāji-śuṣmi-bhṛṅga
dvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhram
madhupatir avagāhya cārayan gāḥ
saha-paśu-pāla-balaś cukūja veṇum
10.21.3
tad vraja-striya āśrutya
veṇu-gītaṁ smarodayam
kāścit parokṣaṁ kṛṣṇasya
sva-sakhībhyo ’nvavarṇayan
10.21.4
tad varṇayitum ārabdhāḥ
smarantyaḥ kṛṣṇa-ceṣṭitam
nāśakan smara-vegena
vikṣipta-manaso nṛpa
10.21.5
barhāpīḍaṁ naṭa-vara-vapuḥ karṇayoḥ karṇikāraṁ
bibhrad vāsaḥ kanaka-kapiśaṁ vaijayantīṁ ca mālām
randhrān veṇor adhara-sudhayāpūrayan gopa-vṛndair
vṛndāraṇyaṁ sva-pada-ramaṇaṁ prāviśad gīta-kīrtiḥ
10.21.6
iti veṇu-ravaṁ rājan
sarva-bhūta-manoharam
śrutvā vraja-striyaḥ sarvā
varṇayantyo ’bhirebhire
10.21.7
śrī-gopya ūcuḥ
akṣaṇvatāṁ phalam idaṁ na paraṁ vidāmaḥ
sakhyaḥ paśūn anuviveśayator vayasyaiḥ
vaktraṁ vrajeśa-sutayor anaveṇu-juṣṭaṁ
yair vā nipītam anurakta-kaṭākṣa-mokṣam
10.21.8
cūta-pravāla-barha-stabakotpalābja
mālānupṛkta-paridhāna-vicitra-veśau
madhye virejatur alaṁ paśu-pāla-goṣṭhyāṁ
raṅge yathā naṭa-varau kvaca gāyamānau
10.21.9
gopyaḥ kim ācarad ayaṁ kuśalaṁ sma veṇur
dāmodarādhara-sudhām api gopikānām
bhuṅkte svayaṁ yad avaśiṣṭa-rasaṁ hradinyo
hṛṣyat-tvaco ’śru mumucus taravo yathāryaḥ
10.21.10
vṛndāvanaṁ sakhi bhuvo vitanoti kīṛtiṁ
yad devakī-suta-padāmbuja-labdha-lakṣmi
govinda-veṇum anu matta-mayūra-nṛtyaṁ
prekṣyādri-sānv-avaratānya-samasta-sattvam
10.21.11
dhanyāḥ sma mūḍha-gatayo ’pi hariṇya etā
yā nanda-nandanam upātta-vicitra-veśam
ākarṇya veṇu-raṇitaṁ saha-kṛṣṇa-sārāḥ
pūjāṁ dadhur viracitāṁ praṇayāvalokaiḥ
10.21.12
kṛṣṇaṁ nirīkṣya vanitotsava-rūpa-śīlaṁ
śrutvā ca tat-kvaṇita-veṇu-vivikta-gītam
devyo vimāna-gatayaḥ smara-nunna-sārā
bhraśyat-prasūna-kabarā mumuhur vinīvyaḥ
10.21.13
gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta
pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ
śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthur
govindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ
10.21.14
prāyo batāmba vihagā munayo vane ’smin
kṛṣṇekṣitaṁ tad-uditaṁ kala-veṇu-gītam
āruhya ye druma-bhujān rucira-pravālān
śṛṇvanti mīlita-dṛśo vigatānya-vācaḥ
10.21.15
nadyas tadā tad upadhārya mukunda-gītam
āvarta-lakṣita-manobhava-bhagna-vegāḥ
āliṅgana-sthagitam ūrmi-bhujair murārer
gṛhṇanti pāda-yugalaṁ kamalopahārāḥ
10.21.16
dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ
sañcārayantam anu veṇum udīrayantam
prema-pravṛddha uditaḥ kusumāvalībhiḥ
sakhyur vyadhāt sva-vapuṣāmbuda ātapatram
10.21.17
pūrṇāḥ pulindya urugāya-padābja-rāga
śrī-kuṅkumena dayitā-stana-maṇḍitena
tad-darśana-smara-rujas tṛṇa-rūṣitena
limpantya ānana-kuceṣu jahus tad-ādhim
10.21.18
hantāyam adrir abalā hari-dāsa-varyo
yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ
mānaṁ tanoti saha-go-gaṇayos tayor yat
pānīya-sūyavasa-kandara-kandamūlaiḥ
10.21.19
gā gopakair anu-vanaṁ nayator udāra
veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ
aspandanaṁ gati-matāṁ pulakas taruṇāṁ
niryoga-pāśa-kṛta-lakṣaṇayor vicitram
10.21.20
evaṁ-vidhā bhagavato
yā vṛndāvana-cāriṇaḥ
varṇayantyo mitho gopyaḥ
krīḍās tan-mayatāṁ yayuḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library