Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 2 - Prayers by the Demigods for Lord Kṛṣṇa in the Womb >>
<< 2 - Oraciones de los semidioses al Señor Kṛṣṇa en el vientre materno >>

10.2.1-2śrī-śuka uvāca pralamba-baka-cāṇūra- tṛṇāvarta-mahāśanaiḥ muṣṭikāriṣṭa-dvivida- pūtanā-keśī-dhenukaiḥ anyaiś cāsura-bhūpālair bāṇa-bhaumādibhir yutaḥ yadūnāṁ kadanaṁ cakre balī māgadha-saṁśrayaḥ
10.2.3te pīḍitā niviviśuḥ kuru-pañcāla-kekayān śālvān vidarbhān niṣadhān videhān kośalān api
10.2.4-5eke tam anurundhānā jñātayaḥ paryupāsate hateṣu ṣaṭsu bāleṣu devakyā augraseninā saptamo vaiṣṇavaṁ dhāma yam anantaṁ pracakṣate garbho babhūva devakyā harṣa-śoka-vivardhanaḥ
10.2.6bhagavān api viśvātmā viditvā kaṁsajaṁ bhayam yadūnāṁ nija-nāthānāṁ yoga-māyāṁ samādiśat
10.2.7gaccha devi vrajaṁ bhadre gopa-gobhir alaṅkṛtam rohiṇī vasudevasya bhāryāste nanda-gokule anyāś ca kaṁsa-saṁvignā vivareṣu vasanti hi
10.2.8devakyā jaṭhare garbhaṁ śeṣākhyaṁ dhāma māmakam tat sannikṛṣya rohiṇyā udare sanniveśaya
10.2.9athāham aṁśa-bhāgena devakyāḥ putratāṁ śubhe prāpsyāmi tvaṁ yaśodāyāṁ nanda-patnyāṁ bhaviṣyasi
10.2.10arciṣyanti manuṣyās tvāṁ sarva-kāma-vareśvarīm dhūpopahāra-balibhiḥ sarva-kāma-vara-pradām
10.2.11-12nāmadheyāni kurvanti sthānāni ca narā bhuvi durgeti bhadrakālīti vijayā vaiṣṇavīti ca kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca māyā nārāyaṇīśānī śāradety ambiketi ca
10.2.13garbha-saṅkarṣaṇāt taṁ vai prāhuḥ saṅkarṣaṇaṁ bhuvi rāmeti loka-ramaṇād balabhadraṁ balocchrayāt
10.2.14sandiṣṭaivaṁ bhagavatā tathety om iti tad-vacaḥ pratigṛhya parikramya gāṁ gatā tat tathākarot
10.2.15garbhe praṇīte devakyā rohiṇīṁ yoga-nidrayā aho visraṁsito garbha iti paurā vicukruśuḥ
10.2.16bhagavān api viśvātmā bhaktānām abhayaṅkaraḥ āviveśāṁśa-bhāgena mana ānakadundubheḥ
10.2.17sa bibhrat pauruṣaṁ dhāma bhrājamāno yathā raviḥ durāsado ’tidurdharṣo bhūtānāṁ sambabhūva ha
10.2.18tato jagan-maṅgalam acyutāṁśaṁ samāhitaṁ śūra-sutena devī dadhāra sarvātmakam ātma-bhūtaṁ kāṣṭhā yathānanda-karaṁ manastaḥ
10.2.19sā devakī sarva-jagan-nivāsa- nivāsa-bhūtā nitarāṁ na reje bhojendra-gehe ’gni-śikheva ruddhā sarasvatī jñāna-khale yathā satī
10.2.20tāṁ vīkṣya kaṁsaḥ prabhayājitāntarāṁ virocayantīṁ bhavanaṁ śuci-smitām āhaiṣa me prāṇa-haro harir guhāṁ dhruvaṁ śrito yan na pureyam īdṛśī
10.2.21kim adya tasmin karaṇīyam āśu me yad artha-tantro na vihanti vikramam striyāḥ svasur gurumatyā vadho ’yaṁ yaśaḥ śriyaṁ hanty anukālam āyuḥ
10.2.22sa eṣa jīvan khalu sampareto varteta yo ’tyanta-nṛśaṁsitena dehe mṛte taṁ manujāḥ śapanti gantā tamo ’ndhaṁ tanu-mānino dhruvam
10.2.23iti ghoratamād bhāvāt sannivṛttaḥ svayaṁ prabhuḥ āste pratīkṣaṁs taj-janma harer vairānubandha-kṛt
10.2.24āsīnaḥ saṁviśaṁs tiṣṭhan bhuñjānaḥ paryaṭan mahīm cintayāno hṛṣīkeśam apaśyat tanmayaṁ jagat
10.2.25brahmā bhavaś ca tatraitya munibhir nāradādibhiḥ devaiḥ sānucaraiḥ sākaṁ gīrbhir vṛṣaṇam aiḍayan
10.2.26satya-vrataṁ satya-paraṁ tri-satyaṁ satyasya yoniṁ nihitaṁ ca satye satyasya satyam ṛta-satya-netraṁ satyātmakaṁ tvāṁ śaraṇaṁ prapannāḥ
10.2.27ekāyano ’sau dvi-phalas tri-mūlaś catū-rasaḥ pañca-vidhaḥ ṣaḍ-ātmā sapta-tvag aṣṭa-viṭapo navākṣo daśa-cchadī dvi-khago hy ādi-vṛkṣaḥ
10.2.28tvam eka evāsya sataḥ prasūtis tvaṁ sannidhānaṁ tvam anugrahaś ca tvan-māyayā saṁvṛta-cetasas tvāṁ paśyanti nānā na vipaścito ye
10.2.29bibharṣi rūpāṇy avabodha ātmā kṣemāya lokasya carācarasya sattvopapannāni sukhāvahāni satām abhadrāṇi muhuḥ khalānām
10.2.30tvayy ambujākṣākhila-sattva-dhāmni samādhināveśita-cetasaike tvat-pāda-potena mahat-kṛtena kurvanti govatsa-padaṁ bhavābdhim
10.2.31svayaṁ samuttīrya sudustaraṁ dyuman bhavārṇavaṁ bhīmam adabhra-sauhṛdāḥ bhavat-padāmbhoruha-nāvam atra te nidhāya yātāḥ sad-anugraho bhavān
10.2.32ye ’nye ’ravindākṣa vimukta-māninas tvayy asta-bhāvād aviśuddha-buddhayaḥ āruhya kṛcchreṇa paraṁ padaṁ tataḥ patanty adho ’nādṛta-yuṣmad-aṅghrayaḥ
10.2.33tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ tvayābhiguptā vicaranti nirbhayā vināyakānīkapa-mūrdhasu prabho
10.2.34sattvaṁ viśuddhaṁ śrayate bhavān sthitau śarīriṇāṁ śreya-upāyanaṁ vapuḥ veda-kriyā-yoga-tapaḥ-samādhibhis tavārhaṇaṁ yena janaḥ samīhate
10.2.35sattvaṁ na ced dhātar idaṁ nijaṁ bhaved vijñānam ajñāna-bhidāpamārjanam guṇa-prakāśair anumīyate bhavān prakāśate yasya ca yena vā guṇaḥ
10.2.36na nāma-rūpe guṇa-janma-karmabhir nirūpitavye tava tasya sākṣiṇaḥ mano-vacobhyām anumeya-vartmano deva kriyāyāṁ pratiyanty athāpi hi
10.2.37śṛṇvan gṛṇan saṁsmarayaṁś ca cintayan nāmāni rūpāṇi ca maṅgalāni te kriyāsu yas tvac-caraṇāravindayor āviṣṭa-cetā na bhavāya kalpate
10.2.38diṣṭyā hare ’syā bhavataḥ pado bhuvo bhāro ’panītas tava janmaneśituḥ diṣṭyāṅkitāṁ tvat-padakaiḥ suśobhanair drakṣyāma gāṁ dyāṁ ca tavānukampitām
10.2.39na te ’bhavasyeśa bhavasya kāraṇaṁ vinā vinodaṁ bata tarkayāmahe bhavo nirodhaḥ sthitir apy avidyayā kṛtā yatas tvayy abhayāśrayātmani
10.2.40matsyāśva-kacchapa-nṛsiṁha-varāha-haṁsa- rājanya-vipra-vibudheṣu kṛtāvatāraḥ tvaṁ pāsi nas tri-bhuvanaṁ ca yathādhuneśa bhāraṁ bhuvo hara yadūttama vandanaṁ te
10.2.41diṣṭyāmba te kukṣi-gataḥ paraḥ pumān aṁśena sākṣād bhagavān bhavāya naḥ mābhūd bhayaṁ bhoja-pater mumūrṣor goptā yadūnāṁ bhavitā tavātmajaḥ
10.2.42śrī-śuka uvāca ity abhiṣṭūya puruṣaṁ yad-rūpam anidaṁ yathā brahmeśānau purodhāya devāḥ pratiyayur divam
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library