Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
2 - Prayers by the Demigods for Lord Kṛṣṇa in the Womb
>>
<<
2 - Oraciones de los semidioses al Señor Kṛṣṇa en el vientre materno
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.2.1-2
śrī-śuka uvāca
pralamba-baka-cāṇūra-
tṛṇāvarta-mahāśanaiḥ
muṣṭikāriṣṭa-dvivida-
pūtanā-keśī-dhenukaiḥ
anyaiś cāsura-bhūpālair
bāṇa-bhaumādibhir yutaḥ
yadūnāṁ kadanaṁ cakre
balī māgadha-saṁśrayaḥ
10.2.3
te pīḍitā niviviśuḥ
kuru-pañcāla-kekayān
śālvān vidarbhān niṣadhān
videhān kośalān api
10.2.4-5
eke tam anurundhānā
jñātayaḥ paryupāsate
hateṣu ṣaṭsu bāleṣu
devakyā augraseninā
saptamo vaiṣṇavaṁ dhāma
yam anantaṁ pracakṣate
garbho babhūva devakyā
harṣa-śoka-vivardhanaḥ
10.2.6
bhagavān api viśvātmā
viditvā kaṁsajaṁ bhayam
yadūnāṁ nija-nāthānāṁ
yoga-māyāṁ samādiśat
10.2.7
gaccha devi vrajaṁ bhadre
gopa-gobhir alaṅkṛtam
rohiṇī vasudevasya
bhāryāste nanda-gokule
anyāś ca kaṁsa-saṁvignā
vivareṣu vasanti hi
10.2.8
devakyā jaṭhare garbhaṁ
śeṣākhyaṁ dhāma māmakam
tat sannikṛṣya rohiṇyā
udare sanniveśaya
10.2.9
athāham aṁśa-bhāgena
devakyāḥ putratāṁ śubhe
prāpsyāmi tvaṁ yaśodāyāṁ
nanda-patnyāṁ bhaviṣyasi
10.2.10
arciṣyanti manuṣyās tvāṁ
sarva-kāma-vareśvarīm
dhūpopahāra-balibhiḥ
sarva-kāma-vara-pradām
10.2.11-12
nāmadheyāni kurvanti
sthānāni ca narā bhuvi
durgeti bhadrakālīti
vijayā vaiṣṇavīti ca
kumudā caṇḍikā kṛṣṇā
mādhavī kanyaketi ca
māyā nārāyaṇīśānī
śāradety ambiketi ca
10.2.13
garbha-saṅkarṣaṇāt taṁ vai
prāhuḥ saṅkarṣaṇaṁ bhuvi
rāmeti loka-ramaṇād
balabhadraṁ balocchrayāt
10.2.14
sandiṣṭaivaṁ bhagavatā
tathety om iti tad-vacaḥ
pratigṛhya parikramya
gāṁ gatā tat tathākarot
10.2.15
garbhe praṇīte devakyā
rohiṇīṁ yoga-nidrayā
aho visraṁsito garbha
iti paurā vicukruśuḥ
10.2.16
bhagavān api viśvātmā
bhaktānām abhayaṅkaraḥ
āviveśāṁśa-bhāgena
mana ānakadundubheḥ
10.2.17
sa bibhrat pauruṣaṁ dhāma
bhrājamāno yathā raviḥ
durāsado ’tidurdharṣo
bhūtānāṁ sambabhūva ha
10.2.18
tato jagan-maṅgalam acyutāṁśaṁ
samāhitaṁ śūra-sutena devī
dadhāra sarvātmakam ātma-bhūtaṁ
kāṣṭhā yathānanda-karaṁ manastaḥ
10.2.19
sā devakī sarva-jagan-nivāsa-
nivāsa-bhūtā nitarāṁ na reje
bhojendra-gehe ’gni-śikheva ruddhā
sarasvatī jñāna-khale yathā satī
10.2.20
tāṁ vīkṣya kaṁsaḥ prabhayājitāntarāṁ
virocayantīṁ bhavanaṁ śuci-smitām
āhaiṣa me prāṇa-haro harir guhāṁ
dhruvaṁ śrito yan na pureyam īdṛśī
10.2.21
kim adya tasmin karaṇīyam āśu me
yad artha-tantro na vihanti vikramam
striyāḥ svasur gurumatyā vadho ’yaṁ
yaśaḥ śriyaṁ hanty anukālam āyuḥ
10.2.22
sa eṣa jīvan khalu sampareto
varteta yo ’tyanta-nṛśaṁsitena
dehe mṛte taṁ manujāḥ śapanti
gantā tamo ’ndhaṁ tanu-mānino dhruvam
10.2.23
iti ghoratamād bhāvāt
sannivṛttaḥ svayaṁ prabhuḥ
āste pratīkṣaṁs taj-janma
harer vairānubandha-kṛt
10.2.24
āsīnaḥ saṁviśaṁs tiṣṭhan
bhuñjānaḥ paryaṭan mahīm
cintayāno hṛṣīkeśam
apaśyat tanmayaṁ jagat
10.2.25
brahmā bhavaś ca tatraitya
munibhir nāradādibhiḥ
devaiḥ sānucaraiḥ sākaṁ
gīrbhir vṛṣaṇam aiḍayan
10.2.26
satya-vrataṁ satya-paraṁ tri-satyaṁ
satyasya yoniṁ nihitaṁ ca satye
satyasya satyam ṛta-satya-netraṁ
satyātmakaṁ tvāṁ śaraṇaṁ prapannāḥ
10.2.27
ekāyano ’sau dvi-phalas tri-mūlaś
catū-rasaḥ pañca-vidhaḥ ṣaḍ-ātmā
sapta-tvag aṣṭa-viṭapo navākṣo
daśa-cchadī dvi-khago hy ādi-vṛkṣaḥ
10.2.28
tvam eka evāsya sataḥ prasūtis
tvaṁ sannidhānaṁ tvam anugrahaś ca
tvan-māyayā saṁvṛta-cetasas tvāṁ
paśyanti nānā na vipaścito ye
10.2.29
bibharṣi rūpāṇy avabodha ātmā
kṣemāya lokasya carācarasya
sattvopapannāni sukhāvahāni
satām abhadrāṇi muhuḥ khalānām
10.2.30
tvayy ambujākṣākhila-sattva-dhāmni
samādhināveśita-cetasaike
tvat-pāda-potena mahat-kṛtena
kurvanti govatsa-padaṁ bhavābdhim
10.2.31
svayaṁ samuttīrya sudustaraṁ dyuman
bhavārṇavaṁ bhīmam adabhra-sauhṛdāḥ
bhavat-padāmbhoruha-nāvam atra te
nidhāya yātāḥ sad-anugraho bhavān
10.2.32
ye ’nye ’ravindākṣa vimukta-māninas
tvayy asta-bhāvād aviśuddha-buddhayaḥ
āruhya kṛcchreṇa paraṁ padaṁ tataḥ
patanty adho ’nādṛta-yuṣmad-aṅghrayaḥ
10.2.33
tathā na te mādhava tāvakāḥ kvacid
bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ
tvayābhiguptā vicaranti nirbhayā
vināyakānīkapa-mūrdhasu prabho
10.2.34
sattvaṁ viśuddhaṁ śrayate bhavān sthitau
śarīriṇāṁ śreya-upāyanaṁ vapuḥ
veda-kriyā-yoga-tapaḥ-samādhibhis
tavārhaṇaṁ yena janaḥ samīhate
10.2.35
sattvaṁ na ced dhātar idaṁ nijaṁ bhaved
vijñānam ajñāna-bhidāpamārjanam
guṇa-prakāśair anumīyate bhavān
prakāśate yasya ca yena vā guṇaḥ
10.2.36
na nāma-rūpe guṇa-janma-karmabhir
nirūpitavye tava tasya sākṣiṇaḥ
mano-vacobhyām anumeya-vartmano
deva kriyāyāṁ pratiyanty athāpi hi
10.2.37
śṛṇvan gṛṇan saṁsmarayaṁś ca cintayan
nāmāni rūpāṇi ca maṅgalāni te
kriyāsu yas tvac-caraṇāravindayor
āviṣṭa-cetā na bhavāya kalpate
10.2.38
diṣṭyā hare ’syā bhavataḥ pado bhuvo
bhāro ’panītas tava janmaneśituḥ
diṣṭyāṅkitāṁ tvat-padakaiḥ suśobhanair
drakṣyāma gāṁ dyāṁ ca tavānukampitām
10.2.39
na te ’bhavasyeśa bhavasya kāraṇaṁ
vinā vinodaṁ bata tarkayāmahe
bhavo nirodhaḥ sthitir apy avidyayā
kṛtā yatas tvayy abhayāśrayātmani
10.2.40
matsyāśva-kacchapa-nṛsiṁha-varāha-haṁsa-
rājanya-vipra-vibudheṣu kṛtāvatāraḥ
tvaṁ pāsi nas tri-bhuvanaṁ ca yathādhuneśa
bhāraṁ bhuvo hara yadūttama vandanaṁ te
10.2.41
diṣṭyāmba te kukṣi-gataḥ paraḥ pumān
aṁśena sākṣād bhagavān bhavāya naḥ
mābhūd bhayaṁ bhoja-pater mumūrṣor
goptā yadūnāṁ bhavitā tavātmajaḥ
10.2.42
śrī-śuka uvāca
ity abhiṣṭūya puruṣaṁ
yad-rūpam anidaṁ yathā
brahmeśānau purodhāya
devāḥ pratiyayur divam
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library