Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 9 - Liberation Canto 9 - Liberación
>>
<<
8 - The Sons of Sagara Meet Lord Kapiladeva
>>
<<
8 - Los hijos de Sagara ofenden al Señor Kapiladeva
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
9.8.1
śrī-śuka uvāca
harito rohita-sutaś
campas tasmād vinirmitā
campāpurī sudevo ’to
vijayo yasya cātmajaḥ
9.8.2
bharukas tat-sutas tasmād
vṛkas tasyāpi bāhukaḥ
so ’ribhir hṛta-bhū rājā
sabhāryo vanam āviśat
9.8.3
vṛddhaṁ taṁ pañcatāṁ prāptaṁ
mahiṣy anumariṣyatī
aurveṇa jānatātmānaṁ
prajāvantaṁ nivāritā
9.8.4
ājñāyāsyai sapatnībhir
garo datto ’ndhasā saha
saha tenaiva sañjātaḥ
sagarākhyo mahā-yaśāḥ
sagaraś cakravarty āsīt
sāgaro yat-sutaiḥ kṛtaḥ
9.8.5-6
yas tālajaṅghān yavanāñ
chakān haihaya-barbarān
nāvadhīd guru-vākyena
cakre vikṛta-veṣiṇaḥ
muṇḍāñ chmaśru-dharān kāṁścin
mukta-keśārdha-muṇḍitān
anantar-vāsasaḥ kāṁścid
abahir-vāsaso ’parān
9.8.7
so ’śvamedhair ayajata
sarva-veda-surātmakam
aurvopadiṣṭa-yogena
harim ātmānam īśvaram
tasyotsṛṣṭaṁ paśuṁ yajñe
jahārāśvaṁ purandaraḥ
9.8.8
sumatyās tanayā dṛptāḥ
pitur ādeśa-kāriṇaḥ
hayam anveṣamāṇās te
samantān nyakhanan mahīm
9.8.9-10
prāg-udīcyāṁ diśi hayaṁ
dadṛśuḥ kapilāntike
eṣa vāji-haraś caura
āste mīlita-locanaḥ
hanyatāṁ hanyatāṁ pāpa
iti ṣaṣṭi-sahasriṇaḥ
udāyudhā abhiyayur
unmimeṣa tadā muniḥ
9.8.11
sva-śarīrāgninā tāvan
mahendra-hṛta-cetasaḥ
mahad-vyatikrama-hatā
bhasmasād abhavan kṣaṇāt
9.8.12
na sādhu-vādo muni-kopa-bharjitā
nṛpendra-putrā iti sattva-dhāmani
kathaṁ tamo roṣamayaṁ vibhāvyate
jagat-pavitrātmani khe rajo bhuvaḥ
9.8.13
yasyeritā sāṅkhyamayī dṛḍheha naur
yayā mumukṣus tarate duratyayam
bhavārṇavaṁ mṛtyu-pathaṁ vipaścitaḥ
parātma-bhūtasya kathaṁ pṛthaṅ-matiḥ
9.8.14
yo ’samañjasa ity uktaḥ
sa keśinyā nṛpātmajaḥ
tasya putro ’ṁśumān nāma
pitāmaha-hite rataḥ
9.8.15-16
asamañjasa ātmānaṁ
darśayann asamañjasam
jāti-smaraḥ purā saṅgād
yogī yogād vicālitaḥ
ācaran garhitaṁ loke
jñātīnāṁ karma vipriyam
sarayvāṁ krīḍato bālān
prāsyad udvejayañ janam
9.8.17
evaṁ vṛttaḥ parityaktaḥ
pitrā sneham apohya vai
yogaiśvaryeṇa bālāṁs tān
darśayitvā tato yayau
9.8.18
ayodhyā-vāsinaḥ sarve
bālakān punar āgatān
dṛṣṭvā visismire rājan
rājā cāpy anvatapyata
9.8.19
aṁśumāṁś codito rājñā
turagānveṣaṇe yayau
pitṛvya-khātānupathaṁ
bhasmānti dadṛśe hayam
9.8.20
tatrāsīnaṁ muniṁ vīkṣya
kapilākhyam adhokṣajam
astaut samāhita-manāḥ
prāñjaliḥ praṇato mahān
9.8.21
aṁśumān uvāca
na paśyati tvāṁ param ātmano ’jano
na budhyate ’dyāpi samādhi-yuktibhiḥ
kuto ’pare tasya manaḥ-śarīra-dhī-
visarga-sṛṣṭā vayam aprakāśāḥ
9.8.22
ye deha-bhājas tri-guṇa-pradhānā
guṇān vipaśyanty uta vā tamaś ca
yan-māyayā mohita-cetasas tvāṁ
viduḥ sva-saṁsthaṁ na bahiḥ-prakāśāḥ
9.8.23
taṁ tvāṁ ahaṁ jñāna-ghanaṁ svabhāva-
pradhvasta-māyā-guṇa-bheda-mohaiḥ
sanandanādyair munibhir vibhāvyaṁ
kathaṁ vimūḍhaḥ paribhāvayāmi
9.8.24
praśānta māyā-guṇa-karma-liṅgam
anāma-rūpaṁ sad-asad-vimuktam
jñānopadeśāya gṛhīta-dehaṁ
namāmahe tvāṁ puruṣaṁ purāṇam
9.8.25
tvan-māyā-racite loke
vastu-buddhyā gṛhādiṣu
bhramanti kāma-lobherṣyā-
moha-vibhrānta-cetasaḥ
9.8.26
adya naḥ sarva-bhūtātman
kāma-karmendriyāśayaḥ
moha-pāśo dṛḍhaś chinno
bhagavaṁs tava darśanāt
9.8.27
śrī-śuka uvāca
itthaṁ gītānubhāvas taṁ
bhagavān kapilo muniḥ
aṁśumantam uvācedam
anugrāhya dhiyā nṛpa
9.8.28
śrī-bhagavān uvāca
aśvo ’yaṁ nīyatāṁ vatsa
pitāmaha-paśus tava
ime ca pitaro dagdhā
gaṅgāmbho ’rhanti netarat
9.8.29
taṁ parikramya śirasā
prasādya hayam ānayat
sagaras tena paśunā
yajña-śeṣaṁ samāpayat
9.8.30
rājyam aṁśumate nyasya
niḥspṛho mukta-bandhanaḥ
aurvopadiṣṭa-mārgeṇa
lebhe gatim anuttamām
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library