Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9 - Liberation — Canto 9 - Liberación >>
<< 23 - The Dynasties of the Sons of Yayāti >>
<< 23 - Dinastías de los hijos de Yayāti >>

9.23.1śrī-śuka uvāca anoḥ sabhānaraś cakṣuḥ pareṣṇuś ca trayaḥ sutāḥ sabhānarāt kālanaraḥ sṛñjayas tat-sutas tataḥ
9.23.2janamejayas tasya putro mahāśālo mahāmanāḥ uśīnaras titikṣuś ca mahāmanasa ātmajau
9.23.3-4śibir varaḥ kṛmir dakṣaś catvārośīnarātmajāḥ vṛṣādarbhaḥ sudhīraś ca madraḥ kekaya ātmavān śibeś catvāra evāsaṁs titikṣoś ca ruṣadrathaḥ tato homo ’tha sutapā baliḥ sutapaso ’bhavat
9.23.5aṅga-vaṅga-kaliṅgādyāḥ suhma-puṇḍrauḍra-saṁjñitāḥ jajñire dīrghatamaso baleḥ kṣetre mahīkṣitaḥ
9.23.6cakruḥ sva-nāmnā viṣayān ṣaḍ imān prācyakāṁś ca te khalapāno ’ṅgato jajñe tasmād divirathas tataḥ
9.23.7-10suto dharmaratho yasya jajñe citraratho ’prajāḥ romapāda iti khyātas tasmai daśarathaḥ sakhā śāntāṁ sva-kanyāṁ prāyacchad ṛṣyaśṛṅga uvāha yām deve ’varṣati yaṁ rāmā āninyur hariṇī-sutam nāṭya-saṅgīta-vāditrair vibhramāliṅganārhaṇaiḥ sa tu rājño ’napatyasya nirūpyeṣṭiṁ marutvate prajām adād daśaratho yena lebhe ’prajāḥ prajāḥ caturaṅgo romapādāt pṛthulākṣas tu tat-sutaḥ
9.23.11bṛhadratho bṛhatkarmā bṛhadbhānuś ca tat-sutāḥ ādyād bṛhanmanās tasmāj jayadratha udāhṛtaḥ
9.23.12vijayas tasya sambhūtyāṁ tato dhṛtir ajāyata tato dhṛtavratas tasya satkarmādhirathas tataḥ
9.23.13yo ’sau gaṅgā-taṭe krīḍan mañjūṣāntargataṁ śiśum kuntyāpaviddhaṁ kānīnam anapatyo ’karot sutam
9.23.14vṛṣasenaḥ sutas tasya karṇasya jagatīpate druhyoś ca tanayo babhruḥ setus tasyātmajas tataḥ
9.23.15ārabdhas tasya gāndhāras tasya dharmas tato dhṛtaḥ dhṛtasya durmadas tasmāt pracetāḥ prācetasaḥ śatam
9.23.16mlecchādhipatayo ’bhūvann udīcīṁ diśam āśritāḥ turvasoś ca suto vahnir vahner bhargo ’tha bhānumān
9.23.17tribhānus tat-suto ’syāpi karandhama udāra-dhīḥ marutas tat-suto ’putraḥ putraṁ pauravam anvabhūt
9.23.18-19duṣmantaḥ sa punar bheje sva-vaṁśaṁ rājya-kāmukaḥ yayāter jyeṣṭha-putrasya yador vaṁśaṁ nararṣabha varṇayāmi mahā-puṇyaṁ sarva-pāpa-haraṁ nṛṇām yador vaṁśaṁ naraḥ śrutvā sarva-pāpaiḥ pramucyate
9.23.20-21yatrāvatīrṇo bhagavān paramātmā narākṛtiḥ yadoḥ sahasrajit kroṣṭā nalo ripur iti śrutāḥ catvāraḥ sūnavas tatra śatajit prathamātmajaḥ mahāhayo reṇuhayo haihayaś ceti tat-sutāḥ
9.23.22dharmas tu haihaya-suto netraḥ kunteḥ pitā tataḥ sohañjir abhavat kunter mahiṣmān bhadrasenakaḥ
9.23.23durmado bhadrasenasya dhanakaḥ kṛtavīryasūḥ kṛtāgniḥ kṛtavarmā ca kṛtaujā dhanakātmajāḥ
9.23.24arjunaḥ kṛtavīryasya sapta-dvīpeśvaro ’bhavat dattātreyād dharer aṁśāt prāpta-yoga-mahāguṇaḥ
9.23.25na nūnaṁ kārtavīryasya gatiṁ yāsyanti pārthivāḥ yajña-dāna-tapo-yogaiḥ śruta-vīrya-dayādibhiḥ
9.23.26pañcāśīti sahasrāṇi hy avyāhata-balaḥ samāḥ anaṣṭa-vitta-smaraṇo bubhuje ’kṣayya-ṣaḍ-vasu
9.23.27tasya putra-sahasreṣu pañcaivorvaritā mṛdhe jayadhvajaḥ śūraseno vṛṣabho madhur ūrjitaḥ
9.23.28jayadhvajāt tālajaṅghas tasya putra-śataṁ tv abhūt kṣatraṁ yat tālajaṅghākhyam aurva-tejopasaṁhṛtam
9.23.29teṣāṁ jyeṣṭho vītihotro vṛṣṇiḥ putro madhoḥ smṛtaḥ tasya putra-śataṁ tv āsīd vṛṣṇi-jyeṣṭhaṁ yataḥ kulam
9.23.30-31mādhavā vṛṣṇayo rājan yādavāś ceti saṁjñitāḥ yadu-putrasya ca kroṣṭoḥ putro vṛjinavāṁs tataḥ svāhito ’to viṣadgur vai tasya citrarathas tataḥ śaśabindur mahā-yogī mahā-bhāgo mahān abhūt caturdaśa-mahāratnaś cakravarty aparājitaḥ
9.23.32tasya patnī-sahasrāṇāṁ daśānāṁ sumahā-yaśāḥ daśa-lakṣa-sahasrāṇi putrāṇāṁ tāsv ajījanat
9.23.33teṣāṁ tu ṣaṭ pradhānānāṁ pṛthuśravasa ātmajaḥ dharmo nāmośanā tasya hayamedha-śatasya yāṭ
9.23.34tat-suto rucakas tasya pañcāsann ātmajāḥ śṛṇu purujid-rukma-rukmeṣu- pṛthu-jyāmagha-saṁjñitāḥ
9.23.35-36jyāmaghas tv aprajo ’py anyāṁ bhāryāṁ śaibyā-patir bhayāt nāvindac chatru-bhavanād bhojyāṁ kanyām ahāraṣīt ratha-sthāṁ tāṁ nirīkṣyāha śaibyā patim amarṣitā keyaṁ kuhaka mat-sthānaṁ ratham āropiteti vai snuṣā tavety abhihite smayantī patim abravīt
9.23.37ahaṁ bandhyāsapatnī ca snuṣā me yujyate katham janayiṣyasi yaṁ rājñi tasyeyam upayujyate
9.23.38anvamodanta tad viśve- devāḥ pitara eva ca śaibyā garbham adhāt kāle kumāraṁ suṣuve śubham sa vidarbha iti prokta upayeme snuṣāṁ satīm
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library