Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 9 - Liberation Canto 9 - Liberación
>>
<<
23 - The Dynasties of the Sons of Yayāti
>>
<<
23 - Dinastías de los hijos de Yayāti
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
9.23.1
śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ
9.23.2
janamejayas tasya putro
mahāśālo mahāmanāḥ
uśīnaras titikṣuś ca
mahāmanasa ātmajau
9.23.3-4
śibir varaḥ kṛmir dakṣaś
catvārośīnarātmajāḥ
vṛṣādarbhaḥ sudhīraś ca
madraḥ kekaya ātmavān
śibeś catvāra evāsaṁs
titikṣoś ca ruṣadrathaḥ
tato homo ’tha sutapā
baliḥ sutapaso ’bhavat
9.23.5
aṅga-vaṅga-kaliṅgādyāḥ
suhma-puṇḍrauḍra-saṁjñitāḥ
jajñire dīrghatamaso
baleḥ kṣetre mahīkṣitaḥ
9.23.6
cakruḥ sva-nāmnā viṣayān
ṣaḍ imān prācyakāṁś ca te
khalapāno ’ṅgato jajñe
tasmād divirathas tataḥ
9.23.7-10
suto dharmaratho yasya
jajñe citraratho ’prajāḥ
romapāda iti khyātas
tasmai daśarathaḥ sakhā
śāntāṁ sva-kanyāṁ prāyacchad
ṛṣyaśṛṅga uvāha yām
deve ’varṣati yaṁ rāmā
āninyur hariṇī-sutam
nāṭya-saṅgīta-vāditrair
vibhramāliṅganārhaṇaiḥ
sa tu rājño ’napatyasya
nirūpyeṣṭiṁ marutvate
prajām adād daśaratho
yena lebhe ’prajāḥ prajāḥ
caturaṅgo romapādāt
pṛthulākṣas tu tat-sutaḥ
9.23.11
bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ
9.23.12
vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ
9.23.13
yo ’sau gaṅgā-taṭe krīḍan
mañjūṣāntargataṁ śiśum
kuntyāpaviddhaṁ kānīnam
anapatyo ’karot sutam
9.23.14
vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ
9.23.15
ārabdhas tasya gāndhāras
tasya dharmas tato dhṛtaḥ
dhṛtasya durmadas tasmāt
pracetāḥ prācetasaḥ śatam
9.23.16
mlecchādhipatayo ’bhūvann
udīcīṁ diśam āśritāḥ
turvasoś ca suto vahnir
vahner bhargo ’tha bhānumān
9.23.17
tribhānus tat-suto ’syāpi
karandhama udāra-dhīḥ
marutas tat-suto ’putraḥ
putraṁ pauravam anvabhūt
9.23.18-19
duṣmantaḥ sa punar bheje
sva-vaṁśaṁ rājya-kāmukaḥ
yayāter jyeṣṭha-putrasya
yador vaṁśaṁ nararṣabha
varṇayāmi mahā-puṇyaṁ
sarva-pāpa-haraṁ nṛṇām
yador vaṁśaṁ naraḥ śrutvā
sarva-pāpaiḥ pramucyate
9.23.20-21
yatrāvatīrṇo bhagavān
paramātmā narākṛtiḥ
yadoḥ sahasrajit kroṣṭā
nalo ripur iti śrutāḥ
catvāraḥ sūnavas tatra
śatajit prathamātmajaḥ
mahāhayo reṇuhayo
haihayaś ceti tat-sutāḥ
9.23.22
dharmas tu haihaya-suto
netraḥ kunteḥ pitā tataḥ
sohañjir abhavat kunter
mahiṣmān bhadrasenakaḥ
9.23.23
durmado bhadrasenasya
dhanakaḥ kṛtavīryasūḥ
kṛtāgniḥ kṛtavarmā ca
kṛtaujā dhanakātmajāḥ
9.23.24
arjunaḥ kṛtavīryasya
sapta-dvīpeśvaro ’bhavat
dattātreyād dharer aṁśāt
prāpta-yoga-mahāguṇaḥ
9.23.25
na nūnaṁ kārtavīryasya
gatiṁ yāsyanti pārthivāḥ
yajña-dāna-tapo-yogaiḥ
śruta-vīrya-dayādibhiḥ
9.23.26
pañcāśīti sahasrāṇi
hy avyāhata-balaḥ samāḥ
anaṣṭa-vitta-smaraṇo
bubhuje ’kṣayya-ṣaḍ-vasu
9.23.27
tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ
9.23.28
jayadhvajāt tālajaṅghas
tasya putra-śataṁ tv abhūt
kṣatraṁ yat tālajaṅghākhyam
aurva-tejopasaṁhṛtam
9.23.29
teṣāṁ jyeṣṭho vītihotro
vṛṣṇiḥ putro madhoḥ smṛtaḥ
tasya putra-śataṁ tv āsīd
vṛṣṇi-jyeṣṭhaṁ yataḥ kulam
9.23.30-31
mādhavā vṛṣṇayo rājan
yādavāś ceti saṁjñitāḥ
yadu-putrasya ca kroṣṭoḥ
putro vṛjinavāṁs tataḥ
svāhito ’to viṣadgur vai
tasya citrarathas tataḥ
śaśabindur mahā-yogī
mahā-bhāgo mahān abhūt
caturdaśa-mahāratnaś
cakravarty aparājitaḥ
9.23.32
tasya patnī-sahasrāṇāṁ
daśānāṁ sumahā-yaśāḥ
daśa-lakṣa-sahasrāṇi
putrāṇāṁ tāsv ajījanat
9.23.33
teṣāṁ tu ṣaṭ pradhānānāṁ
pṛthuśravasa ātmajaḥ
dharmo nāmośanā tasya
hayamedha-śatasya yāṭ
9.23.34
tat-suto rucakas tasya
pañcāsann ātmajāḥ śṛṇu
purujid-rukma-rukmeṣu-
pṛthu-jyāmagha-saṁjñitāḥ
9.23.35-36
jyāmaghas tv aprajo ’py anyāṁ
bhāryāṁ śaibyā-patir bhayāt
nāvindac chatru-bhavanād
bhojyāṁ kanyām ahāraṣīt
ratha-sthāṁ tāṁ nirīkṣyāha
śaibyā patim amarṣitā
keyaṁ kuhaka mat-sthānaṁ
ratham āropiteti vai
snuṣā tavety abhihite
smayantī patim abravīt
9.23.37
ahaṁ bandhyāsapatnī ca
snuṣā me yujyate katham
janayiṣyasi yaṁ rājñi
tasyeyam upayujyate
9.23.38
anvamodanta tad viśve-
devāḥ pitara eva ca
śaibyā garbham adhāt kāle
kumāraṁ suṣuve śubham
sa vidarbha iti prokta
upayeme snuṣāṁ satīm
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library