Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9 - Liberation — Canto 9 - Liberación >>
<< 22 - The Descendants of Ajamīḍha >>
<< 22 - Los descendientes de Ajamīḍha >>

9.22.1śrī-śuka uvāca mitrāyuś ca divodāsāc cyavanas tat-suto nṛpa sudāsaḥ sahadevo ’tha somako jantu-janmakṛt
9.22.2tasya putra-śataṁ teṣāṁ yavīyān pṛṣataḥ sutaḥ sa tasmād drupado jajñe sarva-sampat-samanvitaḥ
9.22.3drupadād draupadī tasya dhṛṣṭadyumnādayaḥ sutāḥ dhṛṣṭadyumnād dhṛṣṭaketur bhārmyāḥ pāñcālakā ime
9.22.4-5yo ’jamīḍha-suto hy anya ṛkṣaḥ saṁvaraṇas tataḥ tapatyāṁ sūrya-kanyāyāṁ kurukṣetra-patiḥ kuruḥ parīkṣiḥ sudhanur jahnur niṣadhaś ca kuroḥ sutāḥ suhotro ’bhūt sudhanuṣaś cyavano ’tha tataḥ kṛtī
9.22.6vasus tasyoparicaro bṛhadratha-mukhās tataḥ kuśāmba-matsya-pratyagra- cedipādyāś ca cedipāḥ
9.22.7bṛhadrathāt kuśāgro ’bhūd ṛṣabhas tasya tat-sutaḥ jajñe satyahito ’patyaṁ puṣpavāṁs tat-suto jahuḥ
9.22.8anyasyām api bhāryāyāṁ śakale dve bṛhadrathāt ye mātrā bahir utsṛṣṭe jarayā cābhisandhite jīva jīveti krīḍantyā jarāsandho ’bhavat sutaḥ
9.22.9tataś ca sahadevo ’bhūt somāpir yac chrutaśravāḥ parīkṣir anapatyo ’bhūt suratho nāma jāhnavaḥ
9.22.10tato vidūrathas tasmāt sārvabhaumas tato ’bhavat jayasenas tat-tanayo rādhiko ’to ’yutāyv abhūt
9.22.11tataś cākrodhanas tasmād devātithir amuṣya ca ṛkṣas tasya dilīpo ’bhūt pratīpas tasya cātmajaḥ
9.22.12-13devāpiḥ śāntanus tasya bāhlīka iti cātmajāḥ pitṛ-rājyaṁ parityajya devāpis tu vanaṁ gataḥ abhavac chāntanū rājā prāṅ mahābhiṣa-saṁjñitaḥ yaṁ yaṁ karābhyāṁ spṛśati jīrṇaṁ yauvanam eti saḥ
9.22.14-15śāntim āpnoti caivāgryāṁ karmaṇā tena śāntanuḥ samā dvādaśa tad-rājye na vavarṣa yadā vibhuḥ śāntanur brāhmaṇair uktaḥ parivettāyam agrabhuk rājyaṁ dehy agrajāyāśu pura-rāṣṭra-vivṛddhaye
9.22.16-17evam ukto dvijair jyeṣṭhaṁ chandayām āsa so ’bravīt tan-mantri-prahitair viprair vedād vibhraṁśito girā veda-vādātivādān vai tadā devo vavarṣa ha devāpir yogam āsthāya kalāpa-grāmam āśritaḥ
9.22.18-19soma-vaṁśe kalau naṣṭe kṛtādau sthāpayiṣyati bāhlīkāt somadatto ’bhūd bhūrir bhūriśravās tataḥ śalaś ca śāntanor āsīd gaṅgāyāṁ bhīṣma ātmavān sarva-dharma-vidāṁ śreṣṭho mahā-bhāgavataḥ kaviḥ
9.22.20vīra-yūthāgraṇīr yena rāmo ’pi yudhi toṣitaḥ śāntanor dāsa-kanyāyāṁ jajñe citrāṅgadaḥ sutaḥ
9.22.21-24vicitravīryaś cāvarajo nāmnā citrāṅgado hataḥ yasyāṁ parāśarāt sākṣād avatīrṇo hareḥ kalā veda-gupto muniḥ kṛṣṇo yato ’ham idam adhyagām hitvā sva-śiṣyān pailādīn bhagavān bādarāyaṇaḥ mahyaṁ putrāya śāntāya paraṁ guhyam idaṁ jagau vicitravīryo ’thovāha kāśīrāja-sute balāt svayaṁvarād upānīte ambikāmbālike ubhe tayor āsakta-hṛdayo gṛhīto yakṣmaṇā mṛtaḥ
9.22.25kṣetre ’prajasya vai bhrātur mātrokto bādarāyaṇaḥ dhṛtarāṣṭraṁ ca pāṇḍuṁ ca viduraṁ cāpy ajījanat
9.22.26gāndhāryāṁ dhṛtarāṣṭrasya jajñe putra-śataṁ nṛpa tatra duryodhano jyeṣṭho duḥśalā cāpi kanyakā
9.22.27-28śāpān maithuna-ruddhasya pāṇḍoḥ kuntyāṁ mahā-rathāḥ jātā dharmānilendrebhyo yudhiṣṭhira-mukhās trayaḥ nakulaḥ sahadevaś ca mādryāṁ nāsatya-dasrayoḥ draupadyāṁ pañca pañcabhyaḥ putrās te pitaro ’bhavan
9.22.29yudhiṣṭhirāt prativindhyaḥ śrutaseno vṛkodarāt arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ
9.22.30-31sahadeva-suto rājañ chrutakarmā tathāpare yudhiṣṭhirāt tu pauravyāṁ devako ’tha ghaṭotkacaḥ bhīmasenād dhiḍimbāyāṁ kālyāṁ sarvagatas tataḥ sahadevāt suhotraṁ tu vijayāsūta pārvatī
9.22.32kareṇumatyāṁ nakulo naramitraṁ tathārjunaḥ irāvantam ulupyāṁ vai sutāyāṁ babhruvāhanam maṇipura-pateḥ so ’pi tat-putraḥ putrikā-sutaḥ
9.22.33tava tātaḥ subhadrāyām abhimanyur ajāyata sarvātirathajid vīra uttarāyāṁ tato bhavān
9.22.34parikṣīṇeṣu kuruṣu drauṇer brahmāstra-tejasā tvaṁ ca kṛṣṇānubhāvena sajīvo mocito ’ntakāt
9.22.35taveme tanayās tāta janamejaya-pūrvakāḥ śrutaseno bhīmasena ugrasenaś ca vīryavān
9.22.36janamejayas tvāṁ viditvā takṣakān nidhanaṁ gatam sarpān vai sarpa-yāgāgnau sa hoṣyati ruṣānvitaḥ
9.22.37kālaṣeyaṁ purodhāya turaṁ turaga-medhaṣāṭ samantāt pṛthivīṁ sarvāṁ jitvā yakṣyati cādhvaraiḥ
9.22.38tasya putraḥ śatānīko yājñavalkyāt trayīṁ paṭhan astra-jñānaṁ kriyā-jñānaṁ śaunakāt param eṣyati
9.22.39sahasrānīkas tat-putras tataś caivāśvamedhajaḥ asīmakṛṣṇas tasyāpi nemicakras tu tat-sutaḥ
9.22.40gajāhvaye hṛte nadyā kauśāmbyāṁ sādhu vatsyati uktas tataś citrarathas tasmāc chucirathaḥ sutaḥ
9.22.41tasmāc ca vṛṣṭimāṁs tasya suṣeṇo ’tha mahīpatiḥ sunīthas tasya bhavitā nṛcakṣur yat sukhīnalaḥ
9.22.42pariplavaḥ sutas tasmān medhāvī sunayātmajaḥ nṛpañjayas tato dūrvas timis tasmāj janiṣyati
9.22.43timer bṛhadrathas tasmāc chatānīkaḥ sudāsajaḥ śatānīkād durdamanas tasyāpatyaṁ mahīnaraḥ
9.22.44-45daṇḍapāṇir nimis tasya kṣemako bhavitā yataḥ brahma-kṣatrasya vai yonir vaṁśo devarṣi-satkṛtaḥ kṣemakaṁ prāpya rājānaṁ saṁsthāṁ prāpsyati vai kalau atha māgadha-rājāno bhāvino ye vadāmi te
9.22.46-48bhavitā sahadevasya mārjārir yac chrutaśravāḥ tato yutāyus tasyāpi niramitro ’tha tat-sutaḥ sunakṣatraḥ sunakṣatrād bṛhatseno ’tha karmajit tataḥ sutañjayād vipraḥ śucis tasya bhaviṣyati kṣemo ’tha suvratas tasmād dharmasūtraḥ samas tataḥ dyumatseno ’tha sumatiḥ subalo janitā tataḥ
9.22.49sunīthaḥ satyajid atha viśvajid yad ripuñjayaḥ bārhadrathāś ca bhūpālā bhāvyāḥ sāhasra-vatsaram
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library