Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 9 - Liberation Canto 9 - Liberación
>>
<<
22 - The Descendants of Ajamīḍha
>>
<<
22 - Los descendientes de Ajamīḍha
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
9.22.1
śrī-śuka uvāca
mitrāyuś ca divodāsāc
cyavanas tat-suto nṛpa
sudāsaḥ sahadevo ’tha
somako jantu-janmakṛt
9.22.2
tasya putra-śataṁ teṣāṁ
yavīyān pṛṣataḥ sutaḥ
sa tasmād drupado jajñe
sarva-sampat-samanvitaḥ
9.22.3
drupadād draupadī tasya
dhṛṣṭadyumnādayaḥ sutāḥ
dhṛṣṭadyumnād dhṛṣṭaketur
bhārmyāḥ pāñcālakā ime
9.22.4-5
yo ’jamīḍha-suto hy anya
ṛkṣaḥ saṁvaraṇas tataḥ
tapatyāṁ sūrya-kanyāyāṁ
kurukṣetra-patiḥ kuruḥ
parīkṣiḥ sudhanur jahnur
niṣadhaś ca kuroḥ sutāḥ
suhotro ’bhūt sudhanuṣaś
cyavano ’tha tataḥ kṛtī
9.22.6
vasus tasyoparicaro
bṛhadratha-mukhās tataḥ
kuśāmba-matsya-pratyagra-
cedipādyāś ca cedipāḥ
9.22.7
bṛhadrathāt kuśāgro ’bhūd
ṛṣabhas tasya tat-sutaḥ
jajñe satyahito ’patyaṁ
puṣpavāṁs tat-suto jahuḥ
9.22.8
anyasyām api bhāryāyāṁ
śakale dve bṛhadrathāt
ye mātrā bahir utsṛṣṭe
jarayā cābhisandhite
jīva jīveti krīḍantyā
jarāsandho ’bhavat sutaḥ
9.22.9
tataś ca sahadevo ’bhūt
somāpir yac chrutaśravāḥ
parīkṣir anapatyo ’bhūt
suratho nāma jāhnavaḥ
9.22.10
tato vidūrathas tasmāt
sārvabhaumas tato ’bhavat
jayasenas tat-tanayo
rādhiko ’to ’yutāyv abhūt
9.22.11
tataś cākrodhanas tasmād
devātithir amuṣya ca
ṛkṣas tasya dilīpo ’bhūt
pratīpas tasya cātmajaḥ
9.22.12-13
devāpiḥ śāntanus tasya
bāhlīka iti cātmajāḥ
pitṛ-rājyaṁ parityajya
devāpis tu vanaṁ gataḥ
abhavac chāntanū rājā
prāṅ mahābhiṣa-saṁjñitaḥ
yaṁ yaṁ karābhyāṁ spṛśati
jīrṇaṁ yauvanam eti saḥ
9.22.14-15
śāntim āpnoti caivāgryāṁ
karmaṇā tena śāntanuḥ
samā dvādaśa tad-rājye
na vavarṣa yadā vibhuḥ
śāntanur brāhmaṇair uktaḥ
parivettāyam agrabhuk
rājyaṁ dehy agrajāyāśu
pura-rāṣṭra-vivṛddhaye
9.22.16-17
evam ukto dvijair jyeṣṭhaṁ
chandayām āsa so ’bravīt
tan-mantri-prahitair viprair
vedād vibhraṁśito girā
veda-vādātivādān vai
tadā devo vavarṣa ha
devāpir yogam āsthāya
kalāpa-grāmam āśritaḥ
9.22.18-19
soma-vaṁśe kalau naṣṭe
kṛtādau sthāpayiṣyati
bāhlīkāt somadatto ’bhūd
bhūrir bhūriśravās tataḥ
śalaś ca śāntanor āsīd
gaṅgāyāṁ bhīṣma ātmavān
sarva-dharma-vidāṁ śreṣṭho
mahā-bhāgavataḥ kaviḥ
9.22.20
vīra-yūthāgraṇīr yena
rāmo ’pi yudhi toṣitaḥ
śāntanor dāsa-kanyāyāṁ
jajñe citrāṅgadaḥ sutaḥ
9.22.21-24
vicitravīryaś cāvarajo
nāmnā citrāṅgado hataḥ
yasyāṁ parāśarāt sākṣād
avatīrṇo hareḥ kalā
veda-gupto muniḥ kṛṣṇo
yato ’ham idam adhyagām
hitvā sva-śiṣyān pailādīn
bhagavān bādarāyaṇaḥ
mahyaṁ putrāya śāntāya
paraṁ guhyam idaṁ jagau
vicitravīryo ’thovāha
kāśīrāja-sute balāt
svayaṁvarād upānīte
ambikāmbālike ubhe
tayor āsakta-hṛdayo
gṛhīto yakṣmaṇā mṛtaḥ
9.22.25
kṣetre ’prajasya vai bhrātur
mātrokto bādarāyaṇaḥ
dhṛtarāṣṭraṁ ca pāṇḍuṁ ca
viduraṁ cāpy ajījanat
9.22.26
gāndhāryāṁ dhṛtarāṣṭrasya
jajñe putra-śataṁ nṛpa
tatra duryodhano jyeṣṭho
duḥśalā cāpi kanyakā
9.22.27-28
śāpān maithuna-ruddhasya
pāṇḍoḥ kuntyāṁ mahā-rathāḥ
jātā dharmānilendrebhyo
yudhiṣṭhira-mukhās trayaḥ
nakulaḥ sahadevaś ca
mādryāṁ nāsatya-dasrayoḥ
draupadyāṁ pañca pañcabhyaḥ
putrās te pitaro ’bhavan
9.22.29
yudhiṣṭhirāt prativindhyaḥ
śrutaseno vṛkodarāt
arjunāc chrutakīrtis tu
śatānīkas tu nākuliḥ
9.22.30-31
sahadeva-suto rājañ
chrutakarmā tathāpare
yudhiṣṭhirāt tu pauravyāṁ
devako ’tha ghaṭotkacaḥ
bhīmasenād dhiḍimbāyāṁ
kālyāṁ sarvagatas tataḥ
sahadevāt suhotraṁ tu
vijayāsūta pārvatī
9.22.32
kareṇumatyāṁ nakulo
naramitraṁ tathārjunaḥ
irāvantam ulupyāṁ vai
sutāyāṁ babhruvāhanam
maṇipura-pateḥ so ’pi
tat-putraḥ putrikā-sutaḥ
9.22.33
tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān
9.22.34
parikṣīṇeṣu kuruṣu
drauṇer brahmāstra-tejasā
tvaṁ ca kṛṣṇānubhāvena
sajīvo mocito ’ntakāt
9.22.35
taveme tanayās tāta
janamejaya-pūrvakāḥ
śrutaseno bhīmasena
ugrasenaś ca vīryavān
9.22.36
janamejayas tvāṁ viditvā
takṣakān nidhanaṁ gatam
sarpān vai sarpa-yāgāgnau
sa hoṣyati ruṣānvitaḥ
9.22.37
kālaṣeyaṁ purodhāya
turaṁ turaga-medhaṣāṭ
samantāt pṛthivīṁ sarvāṁ
jitvā yakṣyati cādhvaraiḥ
9.22.38
tasya putraḥ śatānīko
yājñavalkyāt trayīṁ paṭhan
astra-jñānaṁ kriyā-jñānaṁ
śaunakāt param eṣyati
9.22.39
sahasrānīkas tat-putras
tataś caivāśvamedhajaḥ
asīmakṛṣṇas tasyāpi
nemicakras tu tat-sutaḥ
9.22.40
gajāhvaye hṛte nadyā
kauśāmbyāṁ sādhu vatsyati
uktas tataś citrarathas
tasmāc chucirathaḥ sutaḥ
9.22.41
tasmāc ca vṛṣṭimāṁs tasya
suṣeṇo ’tha mahīpatiḥ
sunīthas tasya bhavitā
nṛcakṣur yat sukhīnalaḥ
9.22.42
pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati
9.22.43
timer bṛhadrathas tasmāc
chatānīkaḥ sudāsajaḥ
śatānīkād durdamanas
tasyāpatyaṁ mahīnaraḥ
9.22.44-45
daṇḍapāṇir nimis tasya
kṣemako bhavitā yataḥ
brahma-kṣatrasya vai yonir
vaṁśo devarṣi-satkṛtaḥ
kṣemakaṁ prāpya rājānaṁ
saṁsthāṁ prāpsyati vai kalau
atha māgadha-rājāno
bhāvino ye vadāmi te
9.22.46-48
bhavitā sahadevasya
mārjārir yac chrutaśravāḥ
tato yutāyus tasyāpi
niramitro ’tha tat-sutaḥ
sunakṣatraḥ sunakṣatrād
bṛhatseno ’tha karmajit
tataḥ sutañjayād vipraḥ
śucis tasya bhaviṣyati
kṣemo ’tha suvratas tasmād
dharmasūtraḥ samas tataḥ
dyumatseno ’tha sumatiḥ
subalo janitā tataḥ
9.22.49
sunīthaḥ satyajid atha
viśvajid yad ripuñjayaḥ
bārhadrathāś ca bhūpālā
bhāvyāḥ sāhasra-vatsaram
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library