Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9 - Liberation — Canto 9 - Liberación >>
<< 20 - The Dynasty of Pūru >>
<< 20 - La dinastía de Pūru >>

9.20.1śrī-bādarāyaṇir uvāca pūror vaṁśaṁ pravakṣyāmi yatra jāto ’si bhārata yatra rājarṣayo vaṁśyā brahma-vaṁśyāś ca jajñire
9.20.2janamejayo hy abhūt pūroḥ pracinvāṁs tat-sutas tataḥ pravīro ’tha manusyur vai tasmāc cārupado ’bhavat
9.20.3tasya sudyur abhūt putras tasmād bahugavas tataḥ saṁyātis tasyāhaṁyātī raudrāśvas tat-sutaḥ smṛtaḥ
9.20.4-5ṛteyus tasya kakṣeyuḥ sthaṇḍileyuḥ kṛteyukaḥ jaleyuḥ sannateyuś ca dharma-satya-vrateyavaḥ daśaite ’psarasaḥ putrā vaneyuś cāvamaḥ smṛtaḥ ghṛtācyām indriyāṇīva mukhyasya jagad-ātmanaḥ
9.20.6ṛteyo rantināvo ’bhūt trayas tasyātmajā nṛpa sumatir dhruvo ’pratirathaḥ kaṇvo ’pratirathātmajaḥ
9.20.7tasya medhātithis tasmāt praskannādyā dvijātayaḥ putro ’bhūt sumate rebhir duṣmantas tat-suto mataḥ
9.20.8-9duṣmanto mṛgayāṁ yātaḥ kaṇvāśrama-padaṁ gataḥ tatrāsīnāṁ sva-prabhayā maṇḍayantīṁ ramām iva vilokya sadyo mumuhe deva-māyām iva striyam babhāṣe tāṁ varārohāṁ bhaṭaiḥ katipayair vṛtaḥ
9.20.10tad-darśana-pramuditaḥ sannivṛtta-pariśramaḥ papraccha kāma-santaptaḥ prahasañ ślakṣṇayā girā
9.20.11kā tvaṁ kamala-patrākṣi kasyāsi hṛdayaṅ-game kiṁ svic cikīrṣitaṁ tatra bhavatyā nirjane vane
9.20.12vyaktaṁ rājanya-tanayāṁ vedmy ahaṁ tvāṁ sumadhyame na hi cetaḥ pauravāṇām adharme ramate kvacit
9.20.13śrī-śakuntalovāca viśvāmitrātmajaivāhaṁ tyaktā menakayā vane vedaitad bhagavān kaṇvo vīra kiṁ karavāma te
9.20.14āsyatāṁ hy aravindākṣa gṛhyatām arhaṇaṁ ca naḥ bhujyatāṁ santi nīvārā uṣyatāṁ yadi rocate
9.20.15śrī-duṣmanta uvāca upapannam idaṁ subhru jātāyāḥ kuśikānvaye svayaṁ hi vṛṇute rājñāṁ kanyakāḥ sadṛśaṁ varam
9.20.16om ity ukte yathā-dharmam upayeme śakuntalām gāndharva-vidhinā rājā deśa-kāla-vidhānavit
9.20.17amogha-vīryo rājarṣir mahiṣyāṁ vīryam ādadhe śvo-bhūte sva-puraṁ yātaḥ kālenāsūta sā sutam
9.20.18kaṇvaḥ kumārasya vane cakre samucitāḥ kriyāḥ baddhvā mṛgendraṁ tarasā krīḍati sma sa bālakaḥ
9.20.19taṁ duratyaya-vikrāntam ādāya pramadottamā harer aṁśāṁśa-sambhūtaṁ bhartur antikam āgamat
9.20.20yadā na jagṛhe rājā bhāryā-putrāv aninditau śṛṇvatāṁ sarva-bhūtānāṁ khe vāg āhāśarīriṇī
9.20.21mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ bharasva putraṁ duṣmanta māvamaṁsthāḥ śakuntalām
9.20.22reto-dhāḥ putro nayati naradeva yama-kṣayāt tvaṁ cāsya dhātā garbhasya satyam āha śakuntalā
9.20.23pitary uparate so ’pi cakravartī mahā-yaśāḥ mahimā gīyate tasya harer aṁśa-bhuvo bhuvi
9.20.24-26cakraṁ dakṣiṇa-haste ’sya padma-kośo ’sya pādayoḥ īje mahābhiṣekeṇa so ’bhiṣikto ’dhirāḍ vibhuḥ pañca-pañcāśatā medhyair gaṅgāyām anu vājibhiḥ māmateyaṁ purodhāya yamunām anu ca prabhuḥ aṣṭa-saptati-medhyāśvān babandha pradadad vasu bharatasya hi dauṣmanter agniḥ sācī-guṇe citaḥ sahasraṁ badvaśo yasmin brāhmaṇā gā vibhejire
9.20.27trayas-triṁśac-chataṁ hy aśvān baddhvā vismāpayan nṛpān dauṣmantir atyagān māyāṁ devānāṁ gurum āyayau
9.20.28mṛgāñ chukla-dataḥ kṛṣṇān hiraṇyena parīvṛtān adāt karmaṇi maṣṇāre niyutāni caturdaśa
9.20.29bharatasya mahat karma na pūrve nāpare nṛpāḥ naivāpur naiva prāpsyanti bāhubhyāṁ tridivaṁ yathā
9.20.30kirāta-hūṇān yavanān pauṇḍrān kaṅkān khaśāñ chakān abrahmaṇya-nṛpāṁś cāhan mlecchān dig-vijaye ’khilān
9.20.31jitvā purāsurā devān ye rasaukāṁsi bhejire deva-striyo rasāṁ nītāḥ prāṇibhiḥ punar āharat
9.20.32sarvān kāmān duduhatuḥ prajānāṁ tasya rodasī samās tri-ṇava-sāhasrīr dikṣu cakram avartayat
9.20.33sa saṁrāḍ loka-pālākhyam aiśvaryam adhirāṭ śriyam cakraṁ cāskhalitaṁ prāṇān mṛṣety upararāma ha
9.20.34tasyāsan nṛpa vaidarbhyaḥ patnyas tisraḥ susammatāḥ jaghnus tyāga-bhayāt putrān nānurūpā itīrite
9.20.35tasyaivaṁ vitathe vaṁśe tad-arthaṁ yajataḥ sutam marut-stomena maruto bharadvājam upādaduḥ
9.20.36antarvatnyāṁ bhrātṛ-patnyāṁ maithunāya bṛhaspatiḥ pravṛtto vārito garbhaṁ śaptvā vīryam upāsṛjat
9.20.37taṁ tyaktu-kāmāṁ mamatāṁ bhartus tyāga-viśaṅkitām nāma-nirvācanaṁ tasya ślokam enaṁ surā jaguḥ
9.20.38mūḍhe bhara dvājam imaṁ bhara dvājaṁ bṛhaspate yātau yad uktvā pitarau bharadvājas tatas tv ayam
9.20.39codyamānā surair evaṁ matvā vitatham ātmajam vyasṛjan maruto ’bibhran datto ’yaṁ vitathe ’nvaye
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library