Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 9 - Liberation Canto 9 - Liberación
>>
<<
20 - The Dynasty of Pūru
>>
<<
20 - La dinastía de Pūru
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
9.20.1
śrī-bādarāyaṇir uvāca
pūror vaṁśaṁ pravakṣyāmi
yatra jāto ’si bhārata
yatra rājarṣayo vaṁśyā
brahma-vaṁśyāś ca jajñire
9.20.2
janamejayo hy abhūt pūroḥ
pracinvāṁs tat-sutas tataḥ
pravīro ’tha manusyur vai
tasmāc cārupado ’bhavat
9.20.3
tasya sudyur abhūt putras
tasmād bahugavas tataḥ
saṁyātis tasyāhaṁyātī
raudrāśvas tat-sutaḥ smṛtaḥ
9.20.4-5
ṛteyus tasya kakṣeyuḥ
sthaṇḍileyuḥ kṛteyukaḥ
jaleyuḥ sannateyuś ca
dharma-satya-vrateyavaḥ
daśaite ’psarasaḥ putrā
vaneyuś cāvamaḥ smṛtaḥ
ghṛtācyām indriyāṇīva
mukhyasya jagad-ātmanaḥ
9.20.6
ṛteyo rantināvo ’bhūt
trayas tasyātmajā nṛpa
sumatir dhruvo ’pratirathaḥ
kaṇvo ’pratirathātmajaḥ
9.20.7
tasya medhātithis tasmāt
praskannādyā dvijātayaḥ
putro ’bhūt sumate rebhir
duṣmantas tat-suto mataḥ
9.20.8-9
duṣmanto mṛgayāṁ yātaḥ
kaṇvāśrama-padaṁ gataḥ
tatrāsīnāṁ sva-prabhayā
maṇḍayantīṁ ramām iva
vilokya sadyo mumuhe
deva-māyām iva striyam
babhāṣe tāṁ varārohāṁ
bhaṭaiḥ katipayair vṛtaḥ
9.20.10
tad-darśana-pramuditaḥ
sannivṛtta-pariśramaḥ
papraccha kāma-santaptaḥ
prahasañ ślakṣṇayā girā
9.20.11
kā tvaṁ kamala-patrākṣi
kasyāsi hṛdayaṅ-game
kiṁ svic cikīrṣitaṁ tatra
bhavatyā nirjane vane
9.20.12
vyaktaṁ rājanya-tanayāṁ
vedmy ahaṁ tvāṁ sumadhyame
na hi cetaḥ pauravāṇām
adharme ramate kvacit
9.20.13
śrī-śakuntalovāca
viśvāmitrātmajaivāhaṁ
tyaktā menakayā vane
vedaitad bhagavān kaṇvo
vīra kiṁ karavāma te
9.20.14
āsyatāṁ hy aravindākṣa
gṛhyatām arhaṇaṁ ca naḥ
bhujyatāṁ santi nīvārā
uṣyatāṁ yadi rocate
9.20.15
śrī-duṣmanta uvāca
upapannam idaṁ subhru
jātāyāḥ kuśikānvaye
svayaṁ hi vṛṇute rājñāṁ
kanyakāḥ sadṛśaṁ varam
9.20.16
om ity ukte yathā-dharmam
upayeme śakuntalām
gāndharva-vidhinā rājā
deśa-kāla-vidhānavit
9.20.17
amogha-vīryo rājarṣir
mahiṣyāṁ vīryam ādadhe
śvo-bhūte sva-puraṁ yātaḥ
kālenāsūta sā sutam
9.20.18
kaṇvaḥ kumārasya vane
cakre samucitāḥ kriyāḥ
baddhvā mṛgendraṁ tarasā
krīḍati sma sa bālakaḥ
9.20.19
taṁ duratyaya-vikrāntam
ādāya pramadottamā
harer aṁśāṁśa-sambhūtaṁ
bhartur antikam āgamat
9.20.20
yadā na jagṛhe rājā
bhāryā-putrāv aninditau
śṛṇvatāṁ sarva-bhūtānāṁ
khe vāg āhāśarīriṇī
9.20.21
mātā bhastrā pituḥ putro
yena jātaḥ sa eva saḥ
bharasva putraṁ duṣmanta
māvamaṁsthāḥ śakuntalām
9.20.22
reto-dhāḥ putro nayati
naradeva yama-kṣayāt
tvaṁ cāsya dhātā garbhasya
satyam āha śakuntalā
9.20.23
pitary uparate so ’pi
cakravartī mahā-yaśāḥ
mahimā gīyate tasya
harer aṁśa-bhuvo bhuvi
9.20.24-26
cakraṁ dakṣiṇa-haste ’sya
padma-kośo ’sya pādayoḥ
īje mahābhiṣekeṇa
so ’bhiṣikto ’dhirāḍ vibhuḥ
pañca-pañcāśatā medhyair
gaṅgāyām anu vājibhiḥ
māmateyaṁ purodhāya
yamunām anu ca prabhuḥ
aṣṭa-saptati-medhyāśvān
babandha pradadad vasu
bharatasya hi dauṣmanter
agniḥ sācī-guṇe citaḥ
sahasraṁ badvaśo yasmin
brāhmaṇā gā vibhejire
9.20.27
trayas-triṁśac-chataṁ hy aśvān
baddhvā vismāpayan nṛpān
dauṣmantir atyagān māyāṁ
devānāṁ gurum āyayau
9.20.28
mṛgāñ chukla-dataḥ kṛṣṇān
hiraṇyena parīvṛtān
adāt karmaṇi maṣṇāre
niyutāni caturdaśa
9.20.29
bharatasya mahat karma
na pūrve nāpare nṛpāḥ
naivāpur naiva prāpsyanti
bāhubhyāṁ tridivaṁ yathā
9.20.30
kirāta-hūṇān yavanān
pauṇḍrān kaṅkān khaśāñ chakān
abrahmaṇya-nṛpāṁś cāhan
mlecchān dig-vijaye ’khilān
9.20.31
jitvā purāsurā devān
ye rasaukāṁsi bhejire
deva-striyo rasāṁ nītāḥ
prāṇibhiḥ punar āharat
9.20.32
sarvān kāmān duduhatuḥ
prajānāṁ tasya rodasī
samās tri-ṇava-sāhasrīr
dikṣu cakram avartayat
9.20.33
sa saṁrāḍ loka-pālākhyam
aiśvaryam adhirāṭ śriyam
cakraṁ cāskhalitaṁ prāṇān
mṛṣety upararāma ha
9.20.34
tasyāsan nṛpa vaidarbhyaḥ
patnyas tisraḥ susammatāḥ
jaghnus tyāga-bhayāt putrān
nānurūpā itīrite
9.20.35
tasyaivaṁ vitathe vaṁśe
tad-arthaṁ yajataḥ sutam
marut-stomena maruto
bharadvājam upādaduḥ
9.20.36
antarvatnyāṁ bhrātṛ-patnyāṁ
maithunāya bṛhaspatiḥ
pravṛtto vārito garbhaṁ
śaptvā vīryam upāsṛjat
9.20.37
taṁ tyaktu-kāmāṁ mamatāṁ
bhartus tyāga-viśaṅkitām
nāma-nirvācanaṁ tasya
ślokam enaṁ surā jaguḥ
9.20.38
mūḍhe bhara dvājam imaṁ
bhara dvājaṁ bṛhaspate
yātau yad uktvā pitarau
bharadvājas tatas tv ayam
9.20.39
codyamānā surair evaṁ
matvā vitatham ātmajam
vyasṛjan maruto ’bibhran
datto ’yaṁ vitathe ’nvaye
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library