Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9 - Liberation — Canto 9 - Liberación >>
<< 17 - The Dynasties of the Sons of Purūravā >>
<< 17 - Dinastías de los hijos de Purūravā >>

9.17.1-3śrī-bādarāyaṇir uvāca yaḥ purūravasaḥ putra āyus tasyābhavan sutāḥ nahuṣaḥ kṣatravṛddhaś ca rajī rābhaś ca vīryavān anenā iti rājendra śṛṇu kṣatravṛdho ’nvayam kṣatravṛddha-sutasyāsan suhotrasyātmajās trayaḥ kāśyaḥ kuśo gṛtsamada iti gṛtsamadād abhūt śunakaḥ śaunako yasya bahvṛca-pravaro muniḥ
9.17.4kāśyasya kāśis tat-putro rāṣṭro dīrghatamaḥ-pitā dhanvantarir dīrghatamasa āyur-veda-pravartakaḥ yajña-bhug vāsudevāṁśaḥ smṛta-mātrārti-nāśanaḥ
9.17.5tat-putraḥ ketumān asya jajñe bhīmarathas tataḥ divodāso dyumāṁs tasmāt pratardana iti smṛtaḥ
9.17.6sa eva śatrujid vatsa ṛtadhvaja itīritaḥ tathā kuvalayāśveti prokto ’larkādayas tataḥ
9.17.7ṣaṣṭiṁ varṣa-sahasrāṇi ṣaṣṭiṁ varṣa-śatāni ca nālarkād aparo rājan bubhuje medinīṁ yuvā
9.17.8alarkāt santatis tasmāt sunītho ’tha niketanaḥ dharmaketuḥ sutas tasmāt satyaketur ajāyata
9.17.9dhṛṣṭaketus tatas tasmāt sukumāraḥ kṣitīśvaraḥ vītihotro ’sya bhargo ’to bhārgabhūmir abhūn nṛpa
9.17.10itīme kāśayo bhūpāḥ kṣatravṛddhānvayāyinaḥ rābhasya rabhasaḥ putro gambhīraś cākriyas tataḥ
9.17.11tad-gotraṁ brahmavij jajñe śṛṇu vaṁśam anenasaḥ śuddhas tataḥ śucis tasmāc citrakṛd dharmasārathiḥ
9.17.12tataḥ śāntarajo jajñe kṛta-kṛtyaḥ sa ātmavān rajeḥ pañca-śatāny āsan putrāṇām amitaujasām
9.17.13devair abhyarthito daityān hatvendrāyādadād divam indras tasmai punar dattvā gṛhītvā caraṇau rajeḥ ātmānam arpayām āsa prahrādādy-ari-śaṅkitaḥ
9.17.14pitary uparate putrā yācamānāya no daduḥ triviṣṭapaṁ mahendrāya yajña-bhāgān samādaduḥ
9.17.15guruṇā hūyamāne ’gnau balabhit tanayān rajeḥ avadhīd bhraṁśitān mārgān na kaścid avaśeṣitaḥ
9.17.16kuśāt pratiḥ kṣātravṛddhāt sañjayas tat-suto jayaḥ tataḥ kṛtaḥ kṛtasyāpi jajñe haryabalo nṛpaḥ
9.17.17sahadevas tato hīno jayasenas tu tat-sutaḥ saṅkṛtis tasya ca jayaḥ kṣatra-dharmā mahā-rathaḥ kṣatravṛddhānvayā bhūpā ime śṛṇv atha nāhuṣān
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library