Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9 - Liberation — Canto 9 - Liberación >>
<< 16 - Lord Paraśurāma Destroys the World’s Ruling Class >>
<< 16 - El Señor Paraśurāma destruye a la clase gobernante >>

9.16.1śrī-śuka uvāca pitropaśikṣito rāmas tatheti kuru-nandana saṁvatsaraṁ tīrtha-yātrāṁ caritvāśramam āvrajat
9.16.2kadācid reṇukā yātā gaṅgāyāṁ padma-mālinam gandharva-rājaṁ krīḍantam apsarobhir apaśyata
9.16.3vilokayantī krīḍantam udakārthaṁ nadīṁ gatā homa-velāṁ na sasmāra kiñcic citraratha-spṛhā
9.16.4kālātyayaṁ taṁ vilokya muneḥ śāpa-viśaṅkitā āgatya kalaśaṁ tasthau purodhāya kṛtāñjaliḥ
9.16.5vyabhicāraṁ munir jñātvā patnyāḥ prakupito ’bravīt ghnataināṁ putrakāḥ pāpām ity uktās te na cakrire
9.16.6rāmaḥ sañcoditaḥ pitrā bhrātṝn mātrā sahāvadhīt prabhāva-jño muneḥ samyak samādhes tapasaś ca saḥ
9.16.7vareṇa cchandayām āsa prītaḥ satyavatī-sutaḥ vavre hatānāṁ rāmo ’pi jīvitaṁ cāsmṛtiṁ vadhe
9.16.8uttasthus te kuśalino nidrāpāya ivāñjasā pitur vidvāṁs tapo-vīryaṁ rāmaś cakre suhṛd-vadham
9.16.9ye ’rjunasya sutā rājan smarantaḥ sva-pitur vadham rāma-vīrya-parābhūtā lebhire śarma na kvacit
9.16.10ekadāśramato rāme sabhrātari vanaṁ gate vairaṁ siṣādhayiṣavo labdha-cchidrā upāgaman
9.16.11dṛṣṭvāgny-āgāra āsīnam āveśita-dhiyaṁ munim bhagavaty uttamaśloke jaghnus te pāpa-niścayāḥ
9.16.12yācyamānāḥ kṛpaṇayā rāma-mātrātidāruṇāḥ prasahya śira utkṛtya ninyus te kṣatra-bandhavaḥ
9.16.13reṇukā duḥkha-śokārtā nighnanty ātmānam ātmanā rāma rāmeti tāteti vicukrośoccakaiḥ satī
9.16.14tad upaśrutya dūrasthā hā rāmety ārtavat svanam tvarayāśramam āsādya dadṛśuḥ pitaraṁ hatam
9.16.15te duḥkha-roṣāmarṣārti- śoka-vega-vimohitāḥ hā tāta sādho dharmiṣṭha tyaktvāsmān svar-gato bhavān
9.16.16vilapyaivaṁ pitur dehaṁ nidhāya bhrātṛṣu svayam pragṛhya paraśuṁ rāmaḥ kṣatrāntāya mano dadhe
9.16.17gatvā māhiṣmatīṁ rāmo brahma-ghna-vihata-śriyam teṣāṁ sa śīrṣabhī rājan madhye cakre mahā-girim
9.16.18-19tad-raktena nadīṁ ghorām abrahmaṇya-bhayāvahām hetuṁ kṛtvā pitṛ-vadhaṁ kṣatre ’maṅgala-kāriṇi triḥ-sapta-kṛtvaḥ pṛthivīṁ kṛtvā niḥkṣatriyāṁ prabhuḥ samanta-pañcake cakre śoṇitodān hradān nava
9.16.20pituḥ kāyena sandhāya śira ādāya barhiṣi sarva-devamayaṁ devam ātmānam ayajan makhaiḥ
9.16.21-22dadau prācīṁ diśaṁ hotre brahmaṇe dakṣiṇāṁ diśam adhvaryave pratīcīṁ vai udgātre uttarāṁ diśam anyebhyo ’vāntara-diśaḥ kaśyapāya ca madhyataḥ āryāvartam upadraṣṭre sadasyebhyas tataḥ param
9.16.23tataś cāvabhṛtha-snāna- vidhūtāśeṣa-kilbiṣaḥ sarasvatyāṁ mahā-nadyāṁ reje vyabbhra ivāṁśumān
9.16.24sva-dehaṁ jamadagnis tu labdhvā saṁjñāna-lakṣaṇam ṛṣīṇāṁ maṇḍale so ’bhūt saptamo rāma-pūjitaḥ
9.16.25jāmadagnyo ’pi bhagavān rāmaḥ kamala-locanaḥ āgāminy antare rājan vartayiṣyati vai bṛhat
9.16.26āste ’dyāpi mahendrādrau nyasta-daṇḍaḥ praśānta-dhīḥ upagīyamāna-caritaḥ siddha-gandharva-cāraṇaiḥ
9.16.27evaṁ bhṛguṣu viśvātmā bhagavān harir īśvaraḥ avatīrya paraṁ bhāraṁ bhuvo ’han bahuśo nṛpān
9.16.28gādher abhūn mahā-tejāḥ samiddha iva pāvakaḥ tapasā kṣātram utsṛjya yo lebhe brahma-varcasam
9.16.29viśvāmitrasya caivāsan putrā eka-śataṁ nṛpa madhyamas tu madhucchandā madhucchandasa eva te
9.16.30putraṁ kṛtvā śunaḥśephaṁ devarātaṁ ca bhārgavam ājīgartaṁ sutān āha jyeṣṭha eṣa prakalpyatām
9.16.31yo vai hariścandra-makhe vikrītaḥ puruṣaḥ paśuḥ stutvā devān prajeśādīn mumuce pāśa-bandhanāt
9.16.32yo rāto deva-yajane devair gādhiṣu tāpasaḥ deva-rāta iti khyātaḥ śunaḥśephas tu bhārgavaḥ
9.16.33ye madhucchandaso jyeṣṭhāḥ kuśalaṁ menire na tat aśapat tān muniḥ kruddho mlecchā bhavata durjanāḥ
9.16.34sa hovāca madhucchandāḥ sārdhaṁ pañcāśatā tataḥ yan no bhavān sañjānīte tasmiṁs tiṣṭhāmahe vayam
9.16.35jyeṣṭhaṁ mantra-dṛśaṁ cakrus tvām anvañco vayaṁ sma hi viśvāmitraḥ sutān āha vīravanto bhaviṣyatha ye mānaṁ me ’nugṛhṇanto vīravantam akarta mām
9.16.36eṣa vaḥ kuśikā vīro devarātas tam anvita anye cāṣṭaka-hārīta- jaya-kratumad-ādayaḥ
9.16.37evaṁ kauśika-gotraṁ tu viśvāmitraiḥ pṛthag-vidham pravarāntaram āpannaṁ tad dhi caivaṁ prakalpitam
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library