Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 9 - Liberation Canto 9 - Liberación
>>
<<
16 - Lord Paraśurāma Destroys the World’s Ruling Class
>>
<<
16 - El Señor Paraśurāma destruye a la clase gobernante
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
9.16.1
śrī-śuka uvāca
pitropaśikṣito rāmas
tatheti kuru-nandana
saṁvatsaraṁ tīrtha-yātrāṁ
caritvāśramam āvrajat
9.16.2
kadācid reṇukā yātā
gaṅgāyāṁ padma-mālinam
gandharva-rājaṁ krīḍantam
apsarobhir apaśyata
9.16.3
vilokayantī krīḍantam
udakārthaṁ nadīṁ gatā
homa-velāṁ na sasmāra
kiñcic citraratha-spṛhā
9.16.4
kālātyayaṁ taṁ vilokya
muneḥ śāpa-viśaṅkitā
āgatya kalaśaṁ tasthau
purodhāya kṛtāñjaliḥ
9.16.5
vyabhicāraṁ munir jñātvā
patnyāḥ prakupito ’bravīt
ghnataināṁ putrakāḥ pāpām
ity uktās te na cakrire
9.16.6
rāmaḥ sañcoditaḥ pitrā
bhrātṝn mātrā sahāvadhīt
prabhāva-jño muneḥ samyak
samādhes tapasaś ca saḥ
9.16.7
vareṇa cchandayām āsa
prītaḥ satyavatī-sutaḥ
vavre hatānāṁ rāmo ’pi
jīvitaṁ cāsmṛtiṁ vadhe
9.16.8
uttasthus te kuśalino
nidrāpāya ivāñjasā
pitur vidvāṁs tapo-vīryaṁ
rāmaś cakre suhṛd-vadham
9.16.9
ye ’rjunasya sutā rājan
smarantaḥ sva-pitur vadham
rāma-vīrya-parābhūtā
lebhire śarma na kvacit
9.16.10
ekadāśramato rāme
sabhrātari vanaṁ gate
vairaṁ siṣādhayiṣavo
labdha-cchidrā upāgaman
9.16.11
dṛṣṭvāgny-āgāra āsīnam
āveśita-dhiyaṁ munim
bhagavaty uttamaśloke
jaghnus te pāpa-niścayāḥ
9.16.12
yācyamānāḥ kṛpaṇayā
rāma-mātrātidāruṇāḥ
prasahya śira utkṛtya
ninyus te kṣatra-bandhavaḥ
9.16.13
reṇukā duḥkha-śokārtā
nighnanty ātmānam ātmanā
rāma rāmeti tāteti
vicukrośoccakaiḥ satī
9.16.14
tad upaśrutya dūrasthā
hā rāmety ārtavat svanam
tvarayāśramam āsādya
dadṛśuḥ pitaraṁ hatam
9.16.15
te duḥkha-roṣāmarṣārti-
śoka-vega-vimohitāḥ
hā tāta sādho dharmiṣṭha
tyaktvāsmān svar-gato bhavān
9.16.16
vilapyaivaṁ pitur dehaṁ
nidhāya bhrātṛṣu svayam
pragṛhya paraśuṁ rāmaḥ
kṣatrāntāya mano dadhe
9.16.17
gatvā māhiṣmatīṁ rāmo
brahma-ghna-vihata-śriyam
teṣāṁ sa śīrṣabhī rājan
madhye cakre mahā-girim
9.16.18-19
tad-raktena nadīṁ ghorām
abrahmaṇya-bhayāvahām
hetuṁ kṛtvā pitṛ-vadhaṁ
kṣatre ’maṅgala-kāriṇi
triḥ-sapta-kṛtvaḥ pṛthivīṁ
kṛtvā niḥkṣatriyāṁ prabhuḥ
samanta-pañcake cakre
śoṇitodān hradān nava
9.16.20
pituḥ kāyena sandhāya
śira ādāya barhiṣi
sarva-devamayaṁ devam
ātmānam ayajan makhaiḥ
9.16.21-22
dadau prācīṁ diśaṁ hotre
brahmaṇe dakṣiṇāṁ diśam
adhvaryave pratīcīṁ vai
udgātre uttarāṁ diśam
anyebhyo ’vāntara-diśaḥ
kaśyapāya ca madhyataḥ
āryāvartam upadraṣṭre
sadasyebhyas tataḥ param
9.16.23
tataś cāvabhṛtha-snāna-
vidhūtāśeṣa-kilbiṣaḥ
sarasvatyāṁ mahā-nadyāṁ
reje vyabbhra ivāṁśumān
9.16.24
sva-dehaṁ jamadagnis tu
labdhvā saṁjñāna-lakṣaṇam
ṛṣīṇāṁ maṇḍale so ’bhūt
saptamo rāma-pūjitaḥ
9.16.25
jāmadagnyo ’pi bhagavān
rāmaḥ kamala-locanaḥ
āgāminy antare rājan
vartayiṣyati vai bṛhat
9.16.26
āste ’dyāpi mahendrādrau
nyasta-daṇḍaḥ praśānta-dhīḥ
upagīyamāna-caritaḥ
siddha-gandharva-cāraṇaiḥ
9.16.27
evaṁ bhṛguṣu viśvātmā
bhagavān harir īśvaraḥ
avatīrya paraṁ bhāraṁ
bhuvo ’han bahuśo nṛpān
9.16.28
gādher abhūn mahā-tejāḥ
samiddha iva pāvakaḥ
tapasā kṣātram utsṛjya
yo lebhe brahma-varcasam
9.16.29
viśvāmitrasya caivāsan
putrā eka-śataṁ nṛpa
madhyamas tu madhucchandā
madhucchandasa eva te
9.16.30
putraṁ kṛtvā śunaḥśephaṁ
devarātaṁ ca bhārgavam
ājīgartaṁ sutān āha
jyeṣṭha eṣa prakalpyatām
9.16.31
yo vai hariścandra-makhe
vikrītaḥ puruṣaḥ paśuḥ
stutvā devān prajeśādīn
mumuce pāśa-bandhanāt
9.16.32
yo rāto deva-yajane
devair gādhiṣu tāpasaḥ
deva-rāta iti khyātaḥ
śunaḥśephas tu bhārgavaḥ
9.16.33
ye madhucchandaso jyeṣṭhāḥ
kuśalaṁ menire na tat
aśapat tān muniḥ kruddho
mlecchā bhavata durjanāḥ
9.16.34
sa hovāca madhucchandāḥ
sārdhaṁ pañcāśatā tataḥ
yan no bhavān sañjānīte
tasmiṁs tiṣṭhāmahe vayam
9.16.35
jyeṣṭhaṁ mantra-dṛśaṁ cakrus
tvām anvañco vayaṁ sma hi
viśvāmitraḥ sutān āha
vīravanto bhaviṣyatha
ye mānaṁ me ’nugṛhṇanto
vīravantam akarta mām
9.16.36
eṣa vaḥ kuśikā vīro
devarātas tam anvita
anye cāṣṭaka-hārīta-
jaya-kratumad-ādayaḥ
9.16.37
evaṁ kauśika-gotraṁ tu
viśvāmitraiḥ pṛthag-vidham
pravarāntaram āpannaṁ
tad dhi caivaṁ prakalpitam
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library