Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 9 - Liberation Canto 9 - Liberación
>>
<<
14 - King Purūravā Enchanted by Urvaśī
>>
<<
14 - El Rey Purūravā se enamora de Urvaśī
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
9.14.1
śrī-śuka uvāca
athātaḥ śrūyatāṁ rājan
vaṁśaḥ somasya pāvanaḥ
yasminn ailādayo bhūpāḥ
kīrtyante puṇya-kīrtayaḥ
9.14.2
sahasra-śirasaḥ puṁso
nābhi-hrada-saroruhāt
jātasyāsīt suto dhātur
atriḥ pitṛ-samo guṇaiḥ
9.14.3
tasya dṛgbhyo ’bhavat putraḥ
somo ’mṛtamayaḥ kila
viprauṣadhy-uḍu-gaṇānāṁ
brahmaṇā kalpitaḥ patiḥ
9.14.4
so ’yajad rājasūyena
vijitya bhuvana-trayam
patnīṁ bṛhaspater darpāt
tārāṁ nāmāharad balāt
9.14.5
yadā sa deva-guruṇā
yācito ’bhīkṣṇaśo madāt
nātyajat tat-kṛte jajñe
sura-dānava-vigrahaḥ
9.14.6
śukro bṛhaspater dveṣād
agrahīt sāsuroḍupam
haro guru-sutaṁ snehāt
sarva-bhūta-gaṇāvṛtaḥ
9.14.7
sarva-deva-gaṇopeto
mahendro gurum anvayāt
surāsura-vināśo ’bhūt
samaras tārakāmayaḥ
9.14.8
nivedito ’thāṅgirasā
somaṁ nirbhartsya viśva-kṛt
tārāṁ sva-bhartre prāyacchad
antarvatnīm avait patiḥ
9.14.9
tyaja tyajāśu duṣprajñe
mat-kṣetrād āhitaṁ paraiḥ
nāhaṁ tvāṁ bhasmasāt kuryāṁ
striyaṁ sāntānike ’sati
9.14.10
tatyāja vrīḍitā tārā
kumāraṁ kanaka-prabham
spṛhām āṅgirasaś cakre
kumāre soma eva ca
9.14.11
mamāyaṁ na tavety uccais
tasmin vivadamānayoḥ
papracchur ṛṣayo devā
naivoce vrīḍitā tu sā
9.14.12
kumāro mātaraṁ prāha
kupito ’līka-lajjayā
kiṁ na vacasy asad-vṛtte
ātmāvadyaṁ vadāśu me
9.14.13
brahmā tāṁ raha āhūya
samaprākṣīc ca sāntvayan
somasyety āha śanakaiḥ
somas taṁ tāvad agrahīt
9.14.14
tasyātma-yonir akṛta
budha ity abhidhāṁ nṛpa
buddhyā gambhīrayā yena
putreṇāpoḍurāṇ mudam
9.14.15-16
tataḥ purūravā jajñe
ilāyāṁ ya udāhṛtaḥ
tasya rūpa-guṇaudārya-
śīla-draviṇa-vikramān
śrutvorvaśīndra-bhavane
gīyamānān surarṣiṇā
tad-antikam upeyāya
devī smara-śarārditā
9.14.17-18
mitrā-varuṇayoḥ śāpād
āpannā nara-lokatām
niśamya puruṣa-śreṣṭhaṁ
kandarpam iva rūpiṇam
dhṛtiṁ viṣṭabhya lalanā
upatasthe tad-antike
sa tāṁ vilokya nṛpatir
harṣeṇotphulla-locanaḥ
uvāca ślakṣṇayā vācā
devīṁ hṛṣṭa-tanūruhaḥ
9.14.19
śrī-rājovāca
svāgataṁ te varārohe
āsyatāṁ karavāma kim
saṁramasva mayā sākaṁ
ratir nau śāśvatīḥ samāḥ
9.14.20
urvaśy uvāca
kasyās tvayi na sajjeta
mano dṛṣṭiś ca sundara
yad-aṅgāntaram āsādya
cyavate ha riraṁsayā
9.14.21
etāv uraṇakau rājan
nyāsau rakṣasva mānada
saṁraṁsye bhavatā sākaṁ
ślāghyaḥ strīṇāṁ varaḥ smṛtaḥ
9.14.22
ghṛtaṁ me vīra bhakṣyaṁ syān
nekṣe tvānyatra maithunāt
vivāsasaṁ tat tatheti
pratipede mahāmanāḥ
9.14.23
aho rūpam aho bhāvo
nara-loka-vimohanam
ko na seveta manujo
devīṁ tvāṁ svayam āgatām
9.14.24
tayā sa puruṣa-śreṣṭho
ramayantyā yathārhataḥ
reme sura-vihāreṣu
kāmaṁ caitrarathādiṣu
9.14.25
ramamāṇas tayā devyā
padma-kiñjalka-gandhayā
tan-mukhāmoda-muṣito
mumude ’har-gaṇān bahūn
9.14.26
apaśyann urvaśīm indro
gandharvān samacodayat
urvaśī-rahitaṁ mahyam
āsthānaṁ nātiśobhate
9.14.27
te upetya mahā-rātre
tamasi pratyupasthite
urvaśyā uraṇau jahrur
nyastau rājani jāyayā
9.14.28
niśamyākranditaṁ devī
putrayor nīyamānayoḥ
hatāsmy ahaṁ kunāthena
napuṁsā vīra-māninā
9.14.29
yad-viśrambhād ahaṁ naṣṭā
hṛtāpatyā ca dasyubhiḥ
yaḥ śete niśi santrasto
yathā nārī divā pumān
9.14.30
iti vāk-sāyakair biddhaḥ
pratottrair iva kuñjaraḥ
niśi nistriṁśam ādāya
vivastro ’bhyadravad ruṣā
9.14.31
te visṛjyoraṇau tatra
vyadyotanta sma vidyutaḥ
ādāya meṣāv āyāntaṁ
nagnam aikṣata sā patim
9.14.32
ailo ’pi śayane jāyām
apaśyan vimanā iva
tac-citto vihvalaḥ śocan
babhrāmonmattavan mahīm
9.14.33
sa tāṁ vīkṣya kurukṣetre
sarasvatyāṁ ca tat-sakhīḥ
pañca prahṛṣṭa-vadanaḥ
prāha sūktaṁ purūravāḥ
9.14.34
aho jāye tiṣṭha tiṣṭha
ghore na tyaktum arhasi
māṁ tvam adyāpy anirvṛtya
vacāṁsi kṛṇavāvahai
9.14.35
sudeho ’yaṁ pataty atra
devi dūraṁ hṛtas tvayā
khādanty enaṁ vṛkā gṛdhrās
tvat-prasādasya nāspadam
9.14.36
urvaśy uvāca
mā mṛthāḥ puruṣo ’si tvaṁ
mā sma tvādyur vṛkā ime
kvāpi sakhyaṁ na vai strīṇāṁ
vṛkāṇāṁ hṛdayaṁ yathā
9.14.37
striyo hy akaruṇāḥ krūrā
durmarṣāḥ priya-sāhasāḥ
ghnanty alpārthe ’pi viśrabdhaṁ
patiṁ bhrātaram apy uta
9.14.38
vidhāyālīka-viśrambham
ajñeṣu tyakta-sauhṛdāḥ
navaṁ navam abhīpsantyaḥ
puṁścalyaḥ svaira-vṛttayaḥ
9.14.39
saṁvatsarānte hi bhavān
eka-rātraṁ mayeśvaraḥ
raṁsyaty apatyāni ca te
bhaviṣyanty aparāṇi bhoḥ
9.14.40
antarvatnīm upālakṣya
devīṁ sa prayayau purīm
punas tatra gato ’bdānte
urvaśīṁ vīra-mātaram
9.14.41
upalabhya mudā yuktaḥ
samuvāsa tayā niśām
athainam urvaśī prāha
kṛpaṇaṁ virahāturam
9.14.42
gandharvān upadhāvemāṁs
tubhyaṁ dāsyanti mām iti
tasya saṁstuvatas tuṣṭā
agni-sthālīṁ dadur nṛpa
urvaśīṁ manyamānas tāṁ
so ’budhyata caran vane
9.14.43
sthālīṁ nyasya vane gatvā
gṛhān ādhyāyato niśi
tretāyāṁ sampravṛttāyāṁ
manasi trayy avartata
9.14.44-45
sthālī-sthānaṁ gato ’śvatthaṁ
śamī-garbhaṁ vilakṣya saḥ
tena dve araṇī kṛtvā
urvaśī-loka-kāmyayā
urvaśīṁ mantrato dhyāyann
adharāraṇim uttarām
ātmānam ubhayor madhye
yat tat prajananaṁ prabhuḥ
9.14.46
tasya nirmanthanāj jāto
jāta-vedā vibhāvasuḥ
trayyā sa vidyayā rājñā
putratve kalpitas tri-vṛt
9.14.47
tenāyajata yajñeśaṁ
bhagavantam adhokṣajam
urvaśī-lokam anvicchan
sarva-devamayaṁ harim
9.14.48
eka eva purā vedaḥ
praṇavaḥ sarva-vāṅmayaḥ
devo nārāyaṇo nānya
eko ’gnir varṇa eva ca
9.14.49
purūravasa evāsīt
trayī tretā-mukhe nṛpa
agninā prajayā rājā
lokaṁ gāndharvam eyivān
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library