Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9 - Liberation — Canto 9 - Liberación >>
<< 14 - King Purūravā Enchanted by Urvaśī >>
<< 14 - El Rey Purūravā se enamora de Urvaśī >>

9.14.1śrī-śuka uvāca athātaḥ śrūyatāṁ rājan vaṁśaḥ somasya pāvanaḥ yasminn ailādayo bhūpāḥ kīrtyante puṇya-kīrtayaḥ
9.14.2sahasra-śirasaḥ puṁso nābhi-hrada-saroruhāt jātasyāsīt suto dhātur atriḥ pitṛ-samo guṇaiḥ
9.14.3tasya dṛgbhyo ’bhavat putraḥ somo ’mṛtamayaḥ kila viprauṣadhy-uḍu-gaṇānāṁ brahmaṇā kalpitaḥ patiḥ
9.14.4so ’yajad rājasūyena vijitya bhuvana-trayam patnīṁ bṛhaspater darpāt tārāṁ nāmāharad balāt
9.14.5yadā sa deva-guruṇā yācito ’bhīkṣṇaśo madāt nātyajat tat-kṛte jajñe sura-dānava-vigrahaḥ
9.14.6śukro bṛhaspater dveṣād agrahīt sāsuroḍupam haro guru-sutaṁ snehāt sarva-bhūta-gaṇāvṛtaḥ
9.14.7sarva-deva-gaṇopeto mahendro gurum anvayāt surāsura-vināśo ’bhūt samaras tārakāmayaḥ
9.14.8nivedito ’thāṅgirasā somaṁ nirbhartsya viśva-kṛt tārāṁ sva-bhartre prāyacchad antarvatnīm avait patiḥ
9.14.9tyaja tyajāśu duṣprajñe mat-kṣetrād āhitaṁ paraiḥ nāhaṁ tvāṁ bhasmasāt kuryāṁ striyaṁ sāntānike ’sati
9.14.10tatyāja vrīḍitā tārā kumāraṁ kanaka-prabham spṛhām āṅgirasaś cakre kumāre soma eva ca
9.14.11mamāyaṁ na tavety uccais tasmin vivadamānayoḥ papracchur ṛṣayo devā naivoce vrīḍitā tu sā
9.14.12kumāro mātaraṁ prāha kupito ’līka-lajjayā kiṁ na vacasy asad-vṛtte ātmāvadyaṁ vadāśu me
9.14.13brahmā tāṁ raha āhūya samaprākṣīc ca sāntvayan somasyety āha śanakaiḥ somas taṁ tāvad agrahīt
9.14.14tasyātma-yonir akṛta budha ity abhidhāṁ nṛpa buddhyā gambhīrayā yena putreṇāpoḍurāṇ mudam
9.14.15-16tataḥ purūravā jajñe ilāyāṁ ya udāhṛtaḥ tasya rūpa-guṇaudārya- śīla-draviṇa-vikramān śrutvorvaśīndra-bhavane gīyamānān surarṣiṇā tad-antikam upeyāya devī smara-śarārditā
9.14.17-18mitrā-varuṇayoḥ śāpād āpannā nara-lokatām niśamya puruṣa-śreṣṭhaṁ kandarpam iva rūpiṇam dhṛtiṁ viṣṭabhya lalanā upatasthe tad-antike sa tāṁ vilokya nṛpatir harṣeṇotphulla-locanaḥ uvāca ślakṣṇayā vācā devīṁ hṛṣṭa-tanūruhaḥ
9.14.19śrī-rājovāca svāgataṁ te varārohe āsyatāṁ karavāma kim saṁramasva mayā sākaṁ ratir nau śāśvatīḥ samāḥ
9.14.20urvaśy uvāca kasyās tvayi na sajjeta mano dṛṣṭiś ca sundara yad-aṅgāntaram āsādya cyavate ha riraṁsayā
9.14.21etāv uraṇakau rājan nyāsau rakṣasva mānada saṁraṁsye bhavatā sākaṁ ślāghyaḥ strīṇāṁ varaḥ smṛtaḥ
9.14.22ghṛtaṁ me vīra bhakṣyaṁ syān nekṣe tvānyatra maithunāt vivāsasaṁ tat tatheti pratipede mahāmanāḥ
9.14.23aho rūpam aho bhāvo nara-loka-vimohanam ko na seveta manujo devīṁ tvāṁ svayam āgatām
9.14.24tayā sa puruṣa-śreṣṭho ramayantyā yathārhataḥ reme sura-vihāreṣu kāmaṁ caitrarathādiṣu
9.14.25ramamāṇas tayā devyā padma-kiñjalka-gandhayā tan-mukhāmoda-muṣito mumude ’har-gaṇān bahūn
9.14.26apaśyann urvaśīm indro gandharvān samacodayat urvaśī-rahitaṁ mahyam āsthānaṁ nātiśobhate
9.14.27te upetya mahā-rātre tamasi pratyupasthite urvaśyā uraṇau jahrur nyastau rājani jāyayā
9.14.28niśamyākranditaṁ devī putrayor nīyamānayoḥ hatāsmy ahaṁ kunāthena napuṁsā vīra-māninā
9.14.29yad-viśrambhād ahaṁ naṣṭā hṛtāpatyā ca dasyubhiḥ yaḥ śete niśi santrasto yathā nārī divā pumān
9.14.30iti vāk-sāyakair biddhaḥ pratottrair iva kuñjaraḥ niśi nistriṁśam ādāya vivastro ’bhyadravad ruṣā
9.14.31te visṛjyoraṇau tatra vyadyotanta sma vidyutaḥ ādāya meṣāv āyāntaṁ nagnam aikṣata sā patim
9.14.32ailo ’pi śayane jāyām apaśyan vimanā iva tac-citto vihvalaḥ śocan babhrāmonmattavan mahīm
9.14.33sa tāṁ vīkṣya kurukṣetre sarasvatyāṁ ca tat-sakhīḥ pañca prahṛṣṭa-vadanaḥ prāha sūktaṁ purūravāḥ
9.14.34aho jāye tiṣṭha tiṣṭha ghore na tyaktum arhasi māṁ tvam adyāpy anirvṛtya vacāṁsi kṛṇavāvahai
9.14.35sudeho ’yaṁ pataty atra devi dūraṁ hṛtas tvayā khādanty enaṁ vṛkā gṛdhrās tvat-prasādasya nāspadam
9.14.36urvaśy uvāca mā mṛthāḥ puruṣo ’si tvaṁ mā sma tvādyur vṛkā ime kvāpi sakhyaṁ na vai strīṇāṁ vṛkāṇāṁ hṛdayaṁ yathā
9.14.37striyo hy akaruṇāḥ krūrā durmarṣāḥ priya-sāhasāḥ ghnanty alpārthe ’pi viśrabdhaṁ patiṁ bhrātaram apy uta
9.14.38vidhāyālīka-viśrambham ajñeṣu tyakta-sauhṛdāḥ navaṁ navam abhīpsantyaḥ puṁścalyaḥ svaira-vṛttayaḥ
9.14.39saṁvatsarānte hi bhavān eka-rātraṁ mayeśvaraḥ raṁsyaty apatyāni ca te bhaviṣyanty aparāṇi bhoḥ
9.14.40antarvatnīm upālakṣya devīṁ sa prayayau purīm punas tatra gato ’bdānte urvaśīṁ vīra-mātaram
9.14.41upalabhya mudā yuktaḥ samuvāsa tayā niśām athainam urvaśī prāha kṛpaṇaṁ virahāturam
9.14.42gandharvān upadhāvemāṁs tubhyaṁ dāsyanti mām iti tasya saṁstuvatas tuṣṭā agni-sthālīṁ dadur nṛpa urvaśīṁ manyamānas tāṁ so ’budhyata caran vane
9.14.43sthālīṁ nyasya vane gatvā gṛhān ādhyāyato niśi tretāyāṁ sampravṛttāyāṁ manasi trayy avartata
9.14.44-45sthālī-sthānaṁ gato ’śvatthaṁ śamī-garbhaṁ vilakṣya saḥ tena dve araṇī kṛtvā urvaśī-loka-kāmyayā urvaśīṁ mantrato dhyāyann adharāraṇim uttarām ātmānam ubhayor madhye yat tat prajananaṁ prabhuḥ
9.14.46tasya nirmanthanāj jāto jāta-vedā vibhāvasuḥ trayyā sa vidyayā rājñā putratve kalpitas tri-vṛt
9.14.47tenāyajata yajñeśaṁ bhagavantam adhokṣajam urvaśī-lokam anvicchan sarva-devamayaṁ harim
9.14.48eka eva purā vedaḥ praṇavaḥ sarva-vāṅmayaḥ devo nārāyaṇo nānya eko ’gnir varṇa eva ca
9.14.49purūravasa evāsīt trayī tretā-mukhe nṛpa agninā prajayā rājā lokaṁ gāndharvam eyivān
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library