Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9 - Liberation — Canto 9 - Liberación >>
<< 11 - Lord Rāmacandra Rules the World >>
<< 11 - El Señor Rāmacandra gobierna al mundo >>

9.11.1śrī-śuka uvāca bhagavān ātmanātmānaṁ rāma uttama-kalpakaiḥ sarva-devamayaṁ devam īje ’thācāryavān makhaiḥ
9.11.2hotre ’dadād diśaṁ prācīṁ brahmaṇe dakṣiṇāṁ prabhuḥ adhvaryave pratīcīṁ vā uttarāṁ sāmagāya saḥ
9.11.3ācāryāya dadau śeṣāṁ yāvatī bhūs tad-antarā manyamāna idaṁ kṛtsnaṁ brāhmaṇo ’rhati niḥspṛhaḥ
9.11.4ity ayaṁ tad-alaṅkāra- vāsobhyām avaśeṣitaḥ tathā rājñy api vaidehī saumaṅgalyāvaśeṣitā
9.11.5te tu brāhmaṇa-devasya vātsalyaṁ vīkṣya saṁstutam prītāḥ klinna-dhiyas tasmai pratyarpyedaṁ babhāṣire
9.11.6aprattaṁ nas tvayā kiṁ nu bhagavan bhuvaneśvara yan no ’ntar-hṛdayaṁ viśya tamo haṁsi sva-rociṣā
9.11.7namo brahmaṇya-devāya rāmāyākuṇṭha-medhase uttamaśloka-dhuryāya nyasta-daṇḍārpitāṅghraye
9.11.8kadācil loka-jijñāsur gūḍho rātryām alakṣitaḥ caran vāco ’śṛṇod rāmo bhāryām uddiśya kasyacit
9.11.9nāhaṁ bibharmi tvāṁ duṣṭām asatīṁ para-veśma-gām straiṇo hi bibhṛyāt sītāṁ rāmo nāhaṁ bhaje punaḥ
9.11.10iti lokād bahu-mukhād durārādhyād asaṁvidaḥ patyā bhītena sā tyaktā prāptā prācetasāśramam
9.11.11antarvatny āgate kāle yamau sā suṣuve sutau kuśo lava iti khyātau tayoś cakre kriyā muniḥ
9.11.12aṅgadaś citraketuś ca lakṣmaṇasyātmajau smṛtau takṣaḥ puṣkala ity āstāṁ bharatasya mahīpate
9.11.13-14subāhuḥ śrutasenaś ca śatrughnasya babhūvatuḥ gandharvān koṭiśo jaghne bharato vijaye diśām tadīyaṁ dhanam ānīya sarvaṁ rājñe nyavedayat śatrughnaś ca madhoḥ putraṁ lavaṇaṁ nāma rākṣasam hatvā madhuvane cakre mathurāṁ nāma vai purīm
9.11.15munau nikṣipya tanayau sītā bhartrā vivāsitā dhyāyantī rāma-caraṇau vivaraṁ praviveśa ha
9.11.16tac chrutvā bhagavān rāmo rundhann api dhiyā śucaḥ smaraṁs tasyā guṇāṁs tāṁs tān nāśaknod roddhum īśvaraḥ
9.11.17strī-puṁ-prasaṅga etādṛk sarvatra trāsam-āvahaḥ apīśvarāṇāṁ kim uta grāmyasya gṛha-cetasaḥ
9.11.18tata ūrdhvaṁ brahmacaryaṁ dhāryann ajuhot prabhuḥ trayodaśābda-sāhasram agnihotram akhaṇḍitam
9.11.19smaratāṁ hṛdi vinyasya viddhaṁ daṇḍaka-kaṇṭakaiḥ sva-pāda-pallavaṁ rāma ātma-jyotir agāt tataḥ
9.11.20nedaṁ yaśo raghupateḥ sura-yācñayātta- līlā-tanor adhika-sāmya-vimukta-dhāmnaḥ rakṣo-vadho jaladhi-bandhanam astra-pūgaiḥ kiṁ tasya śatru-hanane kapayaḥ sahāyāḥ
9.11.21yasyāmalaṁ nṛpa-sadaḥsu yaśo ’dhunāpi gāyanty agha-ghnam ṛṣayo dig-ibhendra-paṭṭam taṁ nākapāla-vasupāla-kirīṭa-juṣṭa- pādāmbujaṁ raghupatiṁ śaraṇaṁ prapadye
9.11.22sa yaiḥ spṛṣṭo ’bhidṛṣṭo vā saṁviṣṭo ’nugato ’pi vā kosalās te yayuḥ sthānaṁ yatra gacchanti yoginaḥ
9.11.23puruṣo rāma-caritaṁ śravaṇair upadhārayan ānṛśaṁsya-paro rājan karma-bandhair vimucyate
9.11.24śrī-rājovāca kathaṁ sa bhagavān rāmo bhrātṝn vā svayam ātmanaḥ tasmin vā te ’nvavartanta prajāḥ paurāś ca īśvare
9.11.25śrī-bādarāyaṇir uvāca athādiśad dig-vijaye bhrātṝṁs tri-bhuvaneśvaraḥ ātmānaṁ darśayan svānāṁ purīm aikṣata sānugaḥ
9.11.26āsikta-mārgāṁ gandhodaiḥ kariṇāṁ mada-śīkaraiḥ svāminaṁ prāptam ālokya mattāṁ vā sutarām iva
9.11.27prāsāda-gopura-sabhā- caitya-deva-gṛhādiṣu vinyasta-hema-kalaśaiḥ patākābhiś ca maṇḍitām
9.11.28pūgaiḥ savṛntai rambhābhiḥ paṭṭikābhiḥ suvāsasām ādarśair aṁśukaiḥ sragbhiḥ kṛta-kautuka-toraṇām
9.11.29tam upeyus tatra tatra paurā arhaṇa-pāṇayaḥ āśiṣo yuyujur deva pāhīmāṁ prāk tvayoddhṛtām
9.11.30tataḥ prajā vīkṣya patiṁ cirāgataṁ didṛkṣayotsṛṣṭa-gṛhāḥ striyo narāḥ āruhya harmyāṇy aravinda-locanam atṛpta-netrāḥ kusumair avākiran
9.11.31-34atha praviṣṭaḥ sva-gṛhaṁ juṣṭaṁ svaiḥ pūrva-rājabhiḥ anantākhila-koṣāḍhyam anarghyoruparicchadam vidrumodumbara-dvārair vaidūrya-stambha-paṅktibhiḥ sthalair mārakataiḥ svacchair bhrājat-sphaṭika-bhittibhiḥ citra-sragbhiḥ paṭṭikābhir vāso-maṇi-gaṇāṁśukaiḥ muktā-phalaiś cid-ullāsaiḥ kānta-kāmopapattibhiḥ dhūpa-dīpaiḥ surabhibhir maṇḍitaṁ puṣpa-maṇḍanaiḥ strī-pumbhiḥ sura-saṅkāśair juṣṭaṁ bhūṣaṇa-bhūṣaṇaiḥ
9.11.35tasmin sa bhagavān rāmaḥ snigdhayā priyayeṣṭayā reme svārāma-dhīrāṇām ṛṣabhaḥ sītayā kila
9.11.36bubhuje ca yathā-kālaṁ kāmān dharmam apīḍayan varṣa-pūgān bahūn nṝṇām abhidhyātāṅghri-pallavaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library