Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 7 - The Science of God — Canto 7 - La Ciencia de Dios >>
<< 13 - The Behavior of a Perfect Person >>
<< 13 - El comportamiento de la persona perfecta >>

7.13.1śrī-nārada uvāca kalpas tv evaṁ parivrajya deha-mātrāvaśeṣitaḥ grāmaika-rātra-vidhinā nirapekṣaś caren mahīm
7.13.2bibhṛyād yady asau vāsaḥ kaupīnācchādanaṁ param tyaktaṁ na liṅgād daṇḍāder anyat kiñcid anāpadi
7.13.3eka eva cared bhikṣur ātmārāmo ’napāśrayaḥ sarva-bhūta-suhṛc-chānto nārāyaṇa-parāyaṇaḥ
7.13.4paśyed ātmany ado viśvaṁ pare sad-asato ’vyaye ātmānaṁ ca paraṁ brahma sarvatra sad-asan-maye
7.13.5supti-prabodhayoḥ sandhāv ātmano gatim ātma-dṛk paśyan bandhaṁ ca mokṣaṁ ca māyā-mātraṁ na vastutaḥ
7.13.6nābhinanded dhruvaṁ mṛtyum adhruvaṁ vāsya jīvitam kālaṁ paraṁ pratīkṣeta bhūtānāṁ prabhavāpyayam
7.13.7nāsac-chāstreṣu sajjeta nopajīveta jīvikām vāda-vādāṁs tyajet tarkān pakṣaṁ kaṁca na saṁśrayet
7.13.8na śiṣyān anubadhnīta granthān naivābhyased bahūn na vyākhyām upayuñjīta nārambhān ārabhet kvacit
7.13.9na yater āśramaḥ prāyo dharma-hetur mahātmanaḥ śāntasya sama-cittasya bibhṛyād uta vā tyajet
7.13.10avyakta-liṅgo vyaktārtho manīṣy unmatta-bālavat kavir mūkavad ātmānaṁ sa dṛṣṭyā darśayen nṛṇām
7.13.11atrāpy udāharantīmam itihāsaṁ purātanam prahrādasya ca saṁvādaṁ muner ājagarasya ca
7.13.12-13taṁ śayānaṁ dharopasthe kāveryāṁ sahya-sānuni rajas-valais tanū-deśair nigūḍhāmala-tejasam dadarśa lokān vicaran loka-tattva-vivitsayā vṛto ’mātyaiḥ katipayaiḥ prahrādo bhagavat-priyaḥ
7.13.14karmaṇākṛtibhir vācā liṅgair varṇāśramādibhiḥ na vidanti janā yaṁ vai so ’sāv iti na veti ca
7.13.15taṁ natvābhyarcya vidhivat pādayoḥ śirasā spṛśan vivitsur idam aprākṣīn mahā-bhāgavato ’suraḥ
7.13.16-17bibharṣi kāyaṁ pīvānaṁ sodyamo bhogavān yathā vittaṁ caivodyamavatāṁ bhogo vittavatām iha bhogināṁ khalu deho ’yaṁ pīvā bhavati nānyathā
7.13.18na te śayānasya nirudyamasya brahman nu hārtho yata eva bhogaḥ abhogino ’yaṁ tava vipra dehaḥ pīvā yatas tad vada naḥ kṣamaṁ cet
7.13.19kaviḥ kalpo nipuṇa-dṛk citra-priya-kathaḥ samaḥ lokasya kurvataḥ karma śeṣe tad-vīkṣitāpi vā
7.13.20śrī-nārada uvāca sa itthaṁ daitya-patinā paripṛṣṭo mahā-muniḥ smayamānas tam abhyāha tad-vāg-amṛta-yantritaḥ
7.13.21śrī-brāhmaṇa uvāca vededam asura-śreṣṭha bhavān nanv ārya-sammataḥ īhoparamayor nṝṇāṁ padāny adhyātma-cakṣuṣā
7.13.22yasya nārāyaṇo devo bhagavān hṛd-gataḥ sadā bhaktyā kevalayājñānaṁ dhunoti dhvāntam arkavat
7.13.23tathāpi brūmahe praśnāṁs tava rājan yathā-śrutam sambhāṣaṇīyo hi bhavān ātmanaḥ śuddhim icchatā
7.13.24tṛṣṇayā bhava-vāhinyā yogyaiḥ kāmair apūryayā karmāṇi kāryamāṇo ’haṁ nānā-yoniṣu yojitaḥ
7.13.25yadṛcchayā lokam imaṁ prāpitaḥ karmabhir bhraman svargāpavargayor dvāraṁ tiraścāṁ punar asya ca
7.13.26tatrāpi dam-patīnāṁ ca sukhāyānyāpanuttaye karmāṇi kurvatāṁ dṛṣṭvā nivṛtto ’smi viparyayam
7.13.27sukham asyātmano rūpaṁ sarvehoparatis tanuḥ manaḥ-saṁsparśajān dṛṣṭvā bhogān svapsyāmi saṁviśan
7.13.28ity etad ātmanaḥ svārthaṁ santaṁ vismṛtya vai pumān vicitrām asati dvaite ghorām āpnoti saṁsṛtim
7.13.29jalaṁ tad-udbhavaiś channaṁ hitvājño jala-kāmyayā mṛgatṛṣṇām upādhāvet tathānyatrārtha-dṛk svataḥ
7.13.30dehādibhir daiva-tantrair ātmanaḥ sukham īhataḥ duḥkhātyayaṁ cānīśasya kriyā moghāḥ kṛtāḥ kṛtāḥ
7.13.31ādhyātmikādibhir duḥkhair avimuktasya karhicit martyasya kṛcchropanatair arthaiḥ kāmaiḥ kriyeta kim
7.13.32paśyāmi dhanināṁ kleśaṁ lubdhānām ajitātmanām bhayād alabdha-nidrāṇāṁ sarvato ’bhiviśaṅkinām
7.13.33rājataś caurataḥ śatroḥ sva-janāt paśu-pakṣitaḥ arthibhyaḥ kālataḥ svasmān nityaṁ prāṇārthavad bhayam
7.13.34śoka-moha-bhaya-krodha- rāga-klaibya-śramādayaḥ yan-mūlāḥ syur nṛṇāṁ jahyāt spṛhāṁ prāṇārthayor budhaḥ
7.13.35madhukāra-mahā-sarpau loke ’smin no gurūttamau vairāgyaṁ paritoṣaṁ ca prāptā yac-chikṣayā vayam
7.13.36virāgaḥ sarva-kāmebhyaḥ śikṣito me madhu-vratāt kṛcchrāptaṁ madhuvad vittaṁ hatvāpy anyo haret patim
7.13.37anīhaḥ parituṣṭātmā yadṛcchopanatād aham no cec chaye bahv-ahāni mahāhir iva sattvavān
7.13.38kvacid alpaṁ kvacid bhūri bhuñje ’nnaṁ svādv asvādu vā kvacid bhūri guṇopetaṁ guṇa-hīnam uta kvacit śraddhayopahṛtaṁ kvāpi kadācin māna-varjitam bhuñje bhuktvātha kasmiṁś cid divā naktaṁ yadṛcchayā
7.13.39kṣaumaṁ dukūlam ajinaṁ cīraṁ valkalam eva vā vase ’nyad api samprāptaṁ diṣṭa-bhuk tuṣṭa-dhīr aham
7.13.40kvacic chaye dharopasthe tṛṇa-parṇāśma-bhasmasu kvacit prāsāda-paryaṅke kaśipau vā parecchayā
7.13.41kvacit snāto ’nuliptāṅgaḥ suvāsāḥ sragvy alaṅkṛtaḥ rathebhāśvaiś care kvāpi dig-vāsā grahavad vibho
7.13.42nāhaṁ ninde na ca staumi sva-bhāva-viṣamaṁ janam eteṣāṁ śreya āśāse utaikātmyaṁ mahātmani
7.13.43vikalpaṁ juhuyāc cittau tāṁ manasy artha-vibhrame mano vaikārike hutvā taṁ māyāyāṁ juhoty anu
7.13.44ātmānubhūtau tāṁ māyāṁ juhuyāt satya-dṛṅ muniḥ tato nirīho viramet svānubhūty-ātmani sthitaḥ
7.13.45svātma-vṛttaṁ mayetthaṁ te suguptam api varṇitam vyapetaṁ loka-śāstrābhyāṁ bhavān hi bhagavat-paraḥ
7.13.46śrī-nārada uvāca dharmaṁ pāramahaṁsyaṁ vai muneḥ śrutvāsureśvaraḥ pūjayitvā tataḥ prīta āmantrya prayayau gṛham
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library