Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 7 - The Science of God Canto 7 - La Ciencia de Dios
>>
<<
13 - The Behavior of a Perfect Person
>>
<<
13 - El comportamiento de la persona perfecta
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
7.13.1
śrī-nārada uvāca
kalpas tv evaṁ parivrajya
deha-mātrāvaśeṣitaḥ
grāmaika-rātra-vidhinā
nirapekṣaś caren mahīm
7.13.2
bibhṛyād yady asau vāsaḥ
kaupīnācchādanaṁ param
tyaktaṁ na liṅgād daṇḍāder
anyat kiñcid anāpadi
7.13.3
eka eva cared bhikṣur
ātmārāmo ’napāśrayaḥ
sarva-bhūta-suhṛc-chānto
nārāyaṇa-parāyaṇaḥ
7.13.4
paśyed ātmany ado viśvaṁ
pare sad-asato ’vyaye
ātmānaṁ ca paraṁ brahma
sarvatra sad-asan-maye
7.13.5
supti-prabodhayoḥ sandhāv
ātmano gatim ātma-dṛk
paśyan bandhaṁ ca mokṣaṁ ca
māyā-mātraṁ na vastutaḥ
7.13.6
nābhinanded dhruvaṁ mṛtyum
adhruvaṁ vāsya jīvitam
kālaṁ paraṁ pratīkṣeta
bhūtānāṁ prabhavāpyayam
7.13.7
nāsac-chāstreṣu sajjeta
nopajīveta jīvikām
vāda-vādāṁs tyajet tarkān
pakṣaṁ kaṁca na saṁśrayet
7.13.8
na śiṣyān anubadhnīta
granthān naivābhyased bahūn
na vyākhyām upayuñjīta
nārambhān ārabhet kvacit
7.13.9
na yater āśramaḥ prāyo
dharma-hetur mahātmanaḥ
śāntasya sama-cittasya
bibhṛyād uta vā tyajet
7.13.10
avyakta-liṅgo vyaktārtho
manīṣy unmatta-bālavat
kavir mūkavad ātmānaṁ
sa dṛṣṭyā darśayen nṛṇām
7.13.11
atrāpy udāharantīmam
itihāsaṁ purātanam
prahrādasya ca saṁvādaṁ
muner ājagarasya ca
7.13.12-13
taṁ śayānaṁ dharopasthe
kāveryāṁ sahya-sānuni
rajas-valais tanū-deśair
nigūḍhāmala-tejasam
dadarśa lokān vicaran
loka-tattva-vivitsayā
vṛto ’mātyaiḥ katipayaiḥ
prahrādo bhagavat-priyaḥ
7.13.14
karmaṇākṛtibhir vācā
liṅgair varṇāśramādibhiḥ
na vidanti janā yaṁ vai
so ’sāv iti na veti ca
7.13.15
taṁ natvābhyarcya vidhivat
pādayoḥ śirasā spṛśan
vivitsur idam aprākṣīn
mahā-bhāgavato ’suraḥ
7.13.16-17
bibharṣi kāyaṁ pīvānaṁ
sodyamo bhogavān yathā
vittaṁ caivodyamavatāṁ
bhogo vittavatām iha
bhogināṁ khalu deho ’yaṁ
pīvā bhavati nānyathā
7.13.18
na te śayānasya nirudyamasya
brahman nu hārtho yata eva bhogaḥ
abhogino ’yaṁ tava vipra dehaḥ
pīvā yatas tad vada naḥ kṣamaṁ cet
7.13.19
kaviḥ kalpo nipuṇa-dṛk
citra-priya-kathaḥ samaḥ
lokasya kurvataḥ karma
śeṣe tad-vīkṣitāpi vā
7.13.20
śrī-nārada uvāca
sa itthaṁ daitya-patinā
paripṛṣṭo mahā-muniḥ
smayamānas tam abhyāha
tad-vāg-amṛta-yantritaḥ
7.13.21
śrī-brāhmaṇa uvāca
vededam asura-śreṣṭha
bhavān nanv ārya-sammataḥ
īhoparamayor nṝṇāṁ
padāny adhyātma-cakṣuṣā
7.13.22
yasya nārāyaṇo devo
bhagavān hṛd-gataḥ sadā
bhaktyā kevalayājñānaṁ
dhunoti dhvāntam arkavat
7.13.23
tathāpi brūmahe praśnāṁs
tava rājan yathā-śrutam
sambhāṣaṇīyo hi bhavān
ātmanaḥ śuddhim icchatā
7.13.24
tṛṣṇayā bhava-vāhinyā
yogyaiḥ kāmair apūryayā
karmāṇi kāryamāṇo ’haṁ
nānā-yoniṣu yojitaḥ
7.13.25
yadṛcchayā lokam imaṁ
prāpitaḥ karmabhir bhraman
svargāpavargayor dvāraṁ
tiraścāṁ punar asya ca
7.13.26
tatrāpi dam-patīnāṁ ca
sukhāyānyāpanuttaye
karmāṇi kurvatāṁ dṛṣṭvā
nivṛtto ’smi viparyayam
7.13.27
sukham asyātmano rūpaṁ
sarvehoparatis tanuḥ
manaḥ-saṁsparśajān dṛṣṭvā
bhogān svapsyāmi saṁviśan
7.13.28
ity etad ātmanaḥ svārthaṁ
santaṁ vismṛtya vai pumān
vicitrām asati dvaite
ghorām āpnoti saṁsṛtim
7.13.29
jalaṁ tad-udbhavaiś channaṁ
hitvājño jala-kāmyayā
mṛgatṛṣṇām upādhāvet
tathānyatrārtha-dṛk svataḥ
7.13.30
dehādibhir daiva-tantrair
ātmanaḥ sukham īhataḥ
duḥkhātyayaṁ cānīśasya
kriyā moghāḥ kṛtāḥ kṛtāḥ
7.13.31
ādhyātmikādibhir duḥkhair
avimuktasya karhicit
martyasya kṛcchropanatair
arthaiḥ kāmaiḥ kriyeta kim
7.13.32
paśyāmi dhanināṁ kleśaṁ
lubdhānām ajitātmanām
bhayād alabdha-nidrāṇāṁ
sarvato ’bhiviśaṅkinām
7.13.33
rājataś caurataḥ śatroḥ
sva-janāt paśu-pakṣitaḥ
arthibhyaḥ kālataḥ svasmān
nityaṁ prāṇārthavad bhayam
7.13.34
śoka-moha-bhaya-krodha-
rāga-klaibya-śramādayaḥ
yan-mūlāḥ syur nṛṇāṁ jahyāt
spṛhāṁ prāṇārthayor budhaḥ
7.13.35
madhukāra-mahā-sarpau
loke ’smin no gurūttamau
vairāgyaṁ paritoṣaṁ ca
prāptā yac-chikṣayā vayam
7.13.36
virāgaḥ sarva-kāmebhyaḥ
śikṣito me madhu-vratāt
kṛcchrāptaṁ madhuvad vittaṁ
hatvāpy anyo haret patim
7.13.37
anīhaḥ parituṣṭātmā
yadṛcchopanatād aham
no cec chaye bahv-ahāni
mahāhir iva sattvavān
7.13.38
kvacid alpaṁ kvacid bhūri
bhuñje ’nnaṁ svādv asvādu vā
kvacid bhūri guṇopetaṁ
guṇa-hīnam uta kvacit
śraddhayopahṛtaṁ kvāpi
kadācin māna-varjitam
bhuñje bhuktvātha kasmiṁś cid
divā naktaṁ yadṛcchayā
7.13.39
kṣaumaṁ dukūlam ajinaṁ
cīraṁ valkalam eva vā
vase ’nyad api samprāptaṁ
diṣṭa-bhuk tuṣṭa-dhīr aham
7.13.40
kvacic chaye dharopasthe
tṛṇa-parṇāśma-bhasmasu
kvacit prāsāda-paryaṅke
kaśipau vā parecchayā
7.13.41
kvacit snāto ’nuliptāṅgaḥ
suvāsāḥ sragvy alaṅkṛtaḥ
rathebhāśvaiś care kvāpi
dig-vāsā grahavad vibho
7.13.42
nāhaṁ ninde na ca staumi
sva-bhāva-viṣamaṁ janam
eteṣāṁ śreya āśāse
utaikātmyaṁ mahātmani
7.13.43
vikalpaṁ juhuyāc cittau
tāṁ manasy artha-vibhrame
mano vaikārike hutvā
taṁ māyāyāṁ juhoty anu
7.13.44
ātmānubhūtau tāṁ māyāṁ
juhuyāt satya-dṛṅ muniḥ
tato nirīho viramet
svānubhūty-ātmani sthitaḥ
7.13.45
svātma-vṛttaṁ mayetthaṁ te
suguptam api varṇitam
vyapetaṁ loka-śāstrābhyāṁ
bhavān hi bhagavat-paraḥ
7.13.46
śrī-nārada uvāca
dharmaṁ pāramahaṁsyaṁ vai
muneḥ śrutvāsureśvaraḥ
pūjayitvā tataḥ prīta
āmantrya prayayau gṛham
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library