Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 7 - The Science of God — Canto 7 - La Ciencia de Dios >>
<< 11 - The Perfect SocietyFour Social Classes >>
<< 11 - La sociedad perfecta: cuatro clases sociales >>

7.11.1śrī-śuka uvāca śrutvehitaṁ sādhu sabhā-sabhājitaṁ mahattamāgraṇya urukramātmanaḥ yudhiṣṭhiro daitya-pater mudānvitaḥ papraccha bhūyas tanayaṁ svayambhuvaḥ
7.11.2śrī-yudhiṣṭhira uvāca bhagavan śrotum icchāmi nṛṇāṁ dharmaṁ sanātanam varṇāśramācāra-yutaṁ yat pumān vindate param
7.11.3bhavān prajāpateḥ sākṣād ātmajaḥ parameṣṭhinaḥ sutānāṁ sammato brahmaṁs tapo-yoga-samādhibhiḥ
7.11.4nārāyaṇa-parā viprā dharmaṁ guhyaṁ paraṁ viduḥ karuṇāḥ sādhavaḥ śāntās tvad-vidhā na tathāpare
7.11.5śrī-nārada uvāca natvā bhagavate ’jāya lokānāṁ dharma-setave vakṣye sanātanaṁ dharmaṁ nārāyaṇa-mukhāc chrutam
7.11.6yo ’vatīryātmano ’ṁśena dākṣāyaṇyāṁ tu dharmataḥ lokānāṁ svastaye ’dhyāste tapo badarikāśrame
7.11.7dharma-mūlaṁ hi bhagavān sarva-vedamayo hariḥ smṛtaṁ ca tad-vidāṁ rājan yena cātmā prasīdati
7.11.8-12satyaṁ dayā tapaḥ śaucaṁ titikṣekṣā śamo damaḥ ahiṁsā brahmacaryaṁ ca tyāgaḥ svādhyāya ārjavam santoṣaḥ samadṛk-sevā grāmyehoparamaḥ śanaiḥ nṛṇāṁ viparyayehekṣā maunam ātma-vimarśanam annādyādeḥ saṁvibhāgo bhūtebhyaś ca yathārhataḥ teṣv ātma-devatā-buddhiḥ sutarāṁ nṛṣu pāṇḍava śravaṇaṁ kīrtanaṁ cāsya smaraṇaṁ mahatāṁ gateḥ sevejyāvanatir dāsyaṁ sakhyam ātma-samarpaṇam nṛṇām ayaṁ paro dharmaḥ sarveṣāṁ samudāhṛtaḥ triṁśal-lakṣaṇavān rājan sarvātmā yena tuṣyati
7.11.13saṁskārā yatrāvicchinnāḥ sa dvijo ’jo jagāda yam ijyādhyayana-dānāni vihitāni dvijanmanām janma-karmāvadātānāṁ kriyāś cāśrama-coditāḥ
7.11.14viprasyādhyayanādīni ṣaḍ-anyasyāpratigrahaḥ rājño vṛttiḥ prajā-goptur aviprād vā karādibhiḥ
7.11.15vaiśyas tu vārtā-vṛttiḥ syān nityaṁ brahma-kulānugaḥ śūdrasya dvija-śuśrūṣā vṛttiś ca svāmino bhavet
7.11.16vārtā vicitrā śālīna- yāyāvara-śiloñchanam vipra-vṛttiś caturdheyaṁ śreyasī cottarottarā
7.11.17jaghanyo nottamāṁ vṛttim anāpadi bhajen naraḥ ṛte rājanyam āpatsu sarveṣām api sarvaśaḥ
7.11.18-20ṛtāmṛtābhyāṁ jīveta mṛtena pramṛtena vā satyānṛtābhyām api vā na śva-vṛttyā kadācana ṛtam uñchaśilaṁ proktam amṛtaṁ yad ayācitam mṛtaṁ tu nitya-yācñā syāt pramṛtaṁ karṣaṇaṁ smṛtam satyānṛtaṁ ca vāṇijyaṁ śva-vṛttir nīca-sevanam varjayet tāṁ sadā vipro rājanyaś ca jugupsitām sarva-vedamayo vipraḥ sarva-devamayo nṛpaḥ
7.11.21śamo damas tapaḥ śaucaṁ santoṣaḥ kṣāntir ārjavam jñānaṁ dayācyutātmatvaṁ satyaṁ ca brahma-lakṣaṇam
7.11.22śauryaṁ vīryaṁ dhṛtis tejas tyāgaś cātmajayaḥ kṣamā brahmaṇyatā prasādaś ca satyaṁ ca kṣatra-lakṣaṇam
7.11.23deva-gurv-acyute bhaktis tri-varga-paripoṣaṇam āstikyam udyamo nityaṁ naipuṇyaṁ vaiśya-lakṣaṇam
7.11.24śūdrasya sannatiḥ śaucaṁ sevā svāminy amāyayā amantra-yajño hy asteyaṁ satyaṁ go-vipra-rakṣaṇam
7.11.25strīṇāṁ ca pati-devānāṁ tac-chuśrūṣānukūlatā tad-bandhuṣv anuvṛttiś ca nityaṁ tad-vrata-dhāraṇam
7.11.26-27sammārjanopalepābhyāṁ gṛha-maṇḍana-vartanaiḥ svayaṁ ca maṇḍitā nityaṁ parimṛṣṭa-paricchadā kāmair uccāvacaiḥ sādhvī praśrayeṇa damena ca vākyaiḥ satyaiḥ priyaiḥ premṇā kāle kāle bhajet patim
7.11.28santuṣṭālolupā dakṣā dharma-jñā priya-satya-vāk apramattā śuciḥ snigdhā patiṁ tv apatitaṁ bhajet
7.11.29yā patiṁ hari-bhāvena bhajet śrīr iva tat-parā hary-ātmanā harer loke patyā śrīr iva modate
7.11.30vṛttiḥ saṅkara-jātīnāṁ tat-tat-kula-kṛtā bhavet acaurāṇām apāpānām antyajāntevasāyinām
7.11.31prāyaḥ sva-bhāva-vihito nṛṇāṁ dharmo yuge yuge veda-dṛgbhiḥ smṛto rājan pretya ceha ca śarma-kṛt
7.11.32vṛttyā sva-bhāva-kṛtayā vartamānaḥ sva-karma-kṛt hitvā sva-bhāva-jaṁ karma śanair nirguṇatām iyāt
7.11.33-34upyamānaṁ muhuḥ kṣetraṁ svayaṁ nirvīryatām iyāt na kalpate punaḥ sūtyai uptaṁ bījaṁ ca naśyati evaṁ kāmāśayaṁ cittaṁ kāmānām atisevayā virajyeta yathā rājann agnivat kāma-bindubhiḥ
7.11.35yasya yal lakṣaṇaṁ proktaṁ puṁso varṇābhivyañjakam yad anyatrāpi dṛśyeta tat tenaiva vinirdiśet
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library