Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 7 - The Science of God Canto 7 - La Ciencia de Dios
>>
<<
11 - The Perfect SocietyFour Social Classes
>>
<<
11 - La sociedad perfecta: cuatro clases sociales
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
7.11.1
śrī-śuka uvāca
śrutvehitaṁ sādhu sabhā-sabhājitaṁ
mahattamāgraṇya urukramātmanaḥ
yudhiṣṭhiro daitya-pater mudānvitaḥ
papraccha bhūyas tanayaṁ svayambhuvaḥ
7.11.2
śrī-yudhiṣṭhira uvāca
bhagavan śrotum icchāmi
nṛṇāṁ dharmaṁ sanātanam
varṇāśramācāra-yutaṁ
yat pumān vindate param
7.11.3
bhavān prajāpateḥ sākṣād
ātmajaḥ parameṣṭhinaḥ
sutānāṁ sammato brahmaṁs
tapo-yoga-samādhibhiḥ
7.11.4
nārāyaṇa-parā viprā
dharmaṁ guhyaṁ paraṁ viduḥ
karuṇāḥ sādhavaḥ śāntās
tvad-vidhā na tathāpare
7.11.5
śrī-nārada uvāca
natvā bhagavate ’jāya
lokānāṁ dharma-setave
vakṣye sanātanaṁ dharmaṁ
nārāyaṇa-mukhāc chrutam
7.11.6
yo ’vatīryātmano ’ṁśena
dākṣāyaṇyāṁ tu dharmataḥ
lokānāṁ svastaye ’dhyāste
tapo badarikāśrame
7.11.7
dharma-mūlaṁ hi bhagavān
sarva-vedamayo hariḥ
smṛtaṁ ca tad-vidāṁ rājan
yena cātmā prasīdati
7.11.8-12
satyaṁ dayā tapaḥ śaucaṁ
titikṣekṣā śamo damaḥ
ahiṁsā brahmacaryaṁ ca
tyāgaḥ svādhyāya ārjavam
santoṣaḥ samadṛk-sevā
grāmyehoparamaḥ śanaiḥ
nṛṇāṁ viparyayehekṣā
maunam ātma-vimarśanam
annādyādeḥ saṁvibhāgo
bhūtebhyaś ca yathārhataḥ
teṣv ātma-devatā-buddhiḥ
sutarāṁ nṛṣu pāṇḍava
śravaṇaṁ kīrtanaṁ cāsya
smaraṇaṁ mahatāṁ gateḥ
sevejyāvanatir dāsyaṁ
sakhyam ātma-samarpaṇam
nṛṇām ayaṁ paro dharmaḥ
sarveṣāṁ samudāhṛtaḥ
triṁśal-lakṣaṇavān rājan
sarvātmā yena tuṣyati
7.11.13
saṁskārā yatrāvicchinnāḥ
sa dvijo ’jo jagāda yam
ijyādhyayana-dānāni
vihitāni dvijanmanām
janma-karmāvadātānāṁ
kriyāś cāśrama-coditāḥ
7.11.14
viprasyādhyayanādīni
ṣaḍ-anyasyāpratigrahaḥ
rājño vṛttiḥ prajā-goptur
aviprād vā karādibhiḥ
7.11.15
vaiśyas tu vārtā-vṛttiḥ syān
nityaṁ brahma-kulānugaḥ
śūdrasya dvija-śuśrūṣā
vṛttiś ca svāmino bhavet
7.11.16
vārtā vicitrā śālīna-
yāyāvara-śiloñchanam
vipra-vṛttiś caturdheyaṁ
śreyasī cottarottarā
7.11.17
jaghanyo nottamāṁ vṛttim
anāpadi bhajen naraḥ
ṛte rājanyam āpatsu
sarveṣām api sarvaśaḥ
7.11.18-20
ṛtāmṛtābhyāṁ jīveta
mṛtena pramṛtena vā
satyānṛtābhyām api vā
na śva-vṛttyā kadācana
ṛtam uñchaśilaṁ proktam
amṛtaṁ yad ayācitam
mṛtaṁ tu nitya-yācñā syāt
pramṛtaṁ karṣaṇaṁ smṛtam
satyānṛtaṁ ca vāṇijyaṁ
śva-vṛttir nīca-sevanam
varjayet tāṁ sadā vipro
rājanyaś ca jugupsitām
sarva-vedamayo vipraḥ
sarva-devamayo nṛpaḥ
7.11.21
śamo damas tapaḥ śaucaṁ
santoṣaḥ kṣāntir ārjavam
jñānaṁ dayācyutātmatvaṁ
satyaṁ ca brahma-lakṣaṇam
7.11.22
śauryaṁ vīryaṁ dhṛtis tejas
tyāgaś cātmajayaḥ kṣamā
brahmaṇyatā prasādaś ca
satyaṁ ca kṣatra-lakṣaṇam
7.11.23
deva-gurv-acyute bhaktis
tri-varga-paripoṣaṇam
āstikyam udyamo nityaṁ
naipuṇyaṁ vaiśya-lakṣaṇam
7.11.24
śūdrasya sannatiḥ śaucaṁ
sevā svāminy amāyayā
amantra-yajño hy asteyaṁ
satyaṁ go-vipra-rakṣaṇam
7.11.25
strīṇāṁ ca pati-devānāṁ
tac-chuśrūṣānukūlatā
tad-bandhuṣv anuvṛttiś ca
nityaṁ tad-vrata-dhāraṇam
7.11.26-27
sammārjanopalepābhyāṁ
gṛha-maṇḍana-vartanaiḥ
svayaṁ ca maṇḍitā nityaṁ
parimṛṣṭa-paricchadā
kāmair uccāvacaiḥ sādhvī
praśrayeṇa damena ca
vākyaiḥ satyaiḥ priyaiḥ premṇā
kāle kāle bhajet patim
7.11.28
santuṣṭālolupā dakṣā
dharma-jñā priya-satya-vāk
apramattā śuciḥ snigdhā
patiṁ tv apatitaṁ bhajet
7.11.29
yā patiṁ hari-bhāvena
bhajet śrīr iva tat-parā
hary-ātmanā harer loke
patyā śrīr iva modate
7.11.30
vṛttiḥ saṅkara-jātīnāṁ
tat-tat-kula-kṛtā bhavet
acaurāṇām apāpānām
antyajāntevasāyinām
7.11.31
prāyaḥ sva-bhāva-vihito
nṛṇāṁ dharmo yuge yuge
veda-dṛgbhiḥ smṛto rājan
pretya ceha ca śarma-kṛt
7.11.32
vṛttyā sva-bhāva-kṛtayā
vartamānaḥ sva-karma-kṛt
hitvā sva-bhāva-jaṁ karma
śanair nirguṇatām iyāt
7.11.33-34
upyamānaṁ muhuḥ kṣetraṁ
svayaṁ nirvīryatām iyāt
na kalpate punaḥ sūtyai
uptaṁ bījaṁ ca naśyati
evaṁ kāmāśayaṁ cittaṁ
kāmānām atisevayā
virajyeta yathā rājann
agnivat kāma-bindubhiḥ
7.11.35
yasya yal lakṣaṇaṁ proktaṁ
puṁso varṇābhivyañjakam
yad anyatrāpi dṛśyeta
tat tenaiva vinirdiśet
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library