Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 7 - The Science of God — Canto 7 - La Ciencia de Dios >>
<< 10 - Prahlāda, the Best Among Exalted Devotees >>
<< 10 - Prahlāda, el más excelso de los devotos >>

7.10.1śrī-nārada uvāca bhakti-yogasya tat sarvam antarāyatayārbhakaḥ manyamāno hṛṣīkeśaṁ smayamāna uvāca ha
7.10.2śrī-prahrāda uvāca mā māṁ pralobhayotpattyā saktaṁ kāmeṣu tair varaiḥ tat-saṅga-bhīto nirviṇṇo mumukṣus tvām upāśritaḥ
7.10.3bhṛtya-lakṣaṇa-jijñāsur bhaktaṁ kāmeṣv acodayat bhavān saṁsāra-bījeṣu hṛdaya-granthiṣu prabho
7.10.4nānyathā te ’khila-guro ghaṭeta karuṇātmanaḥ yas ta āśiṣa āśāste na sa bhṛtyaḥ sa vai vaṇik
7.10.5āśāsāno na vai bhṛtyaḥ svāminy āśiṣa ātmanaḥ na svāmī bhṛtyataḥ svāmyam icchan yo rāti cāśiṣaḥ
7.10.6ahaṁ tv akāmas tvad-bhaktas tvaṁ ca svāmy anapāśrayaḥ nānyathehāvayor artho rāja-sevakayor iva
7.10.7yadi dāsyasi me kāmān varāṁs tvaṁ varadarṣabha kāmānāṁ hṛdy asaṁrohaṁ bhavatas tu vṛṇe varam
7.10.8indriyāṇi manaḥ prāṇa ātmā dharmo dhṛtir matiḥ hrīḥ śrīs tejaḥ smṛtiḥ satyaṁ yasya naśyanti janmanā
7.10.9vimuñcati yadā kāmān mānavo manasi sthitān tarhy eva puṇḍarīkākṣa bhagavattvāya kalpate
7.10.10oṁ namo bhagavate tubhyaṁ puruṣāya mahātmane haraye ’dbhuta-siṁhāya brahmaṇe paramātmane
7.10.11śrī-bhagavān uvāca naikāntino me mayi jātv ihāśiṣa āśāsate ’mutra ca ye bhavad-vidhāḥ tathāpi manvantaram etad atra daityeśvarāṇām anubhuṅkṣva bhogān
7.10.12kathā madīyā juṣamāṇaḥ priyās tvam āveśya mām ātmani santam ekam sarveṣu bhūteṣv adhiyajñam īśaṁ yajasva yogena ca karma hinvan
7.10.13bhogena puṇyaṁ kuśalena pāpaṁ kalevaraṁ kāla-javena hitvā kīrtiṁ viśuddhāṁ sura-loka-gītāṁ vitāya mām eṣyasi mukta-bandhaḥ
7.10.14ya etat kīrtayen mahyaṁ tvayā gītam idaṁ naraḥ tvāṁ ca māṁ ca smaran kāle karma-bandhāt pramucyate
7.10.15-17śrī-prahrāda uvāca varaṁ varaya etat te varadeśān maheśvara yad anindat pitā me tvām avidvāṁs teja aiśvaram viddhāmarṣāśayaḥ sākṣāt sarva-loka-guruṁ prabhum bhrātṛ-heti mṛṣā-dṛṣṭis tvad-bhakte mayi cāghavān tasmāt pitā me pūyeta durantād dustarād aghāt pūtas te ’pāṅga-saṁdṛṣṭas tadā kṛpaṇa-vatsala
7.10.18śrī-bhagavān uvāca triḥ-saptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te ’nagha yat sādho ’sya kule jāto bhavān vai kula-pāvanaḥ
7.10.19yatra yatra ca mad-bhaktāḥ praśāntāḥ sama-darśinaḥ sādhavaḥ samudācārās te pūyante ’pi kīkaṭāḥ
7.10.20sarvātmanā na hiṁsanti bhūta-grāmeṣu kiñcana uccāvaceṣu daityendra mad-bhāva-vigata-spṛhāḥ
7.10.21bhavanti puruṣā loke mad-bhaktās tvām anuvratāḥ bhavān me khalu bhaktānāṁ sarveṣāṁ pratirūpa-dhṛk
7.10.22kuru tvaṁ preta-kṛtyāni pituḥ pūtasya sarvaśaḥ mad-aṅga-sparśanenāṅga lokān yāsyati suprajāḥ
7.10.23pitryaṁ ca sthānam ātiṣṭha yathoktaṁ brahmavādibhiḥ mayy āveśya manas tāta kuru karmāṇi mat-paraḥ
7.10.24śrī-nārada uvāca prahrādo ’pi tathā cakre pitur yat sāmparāyikam yathāha bhagavān rājann abhiṣikto dvijātibhiḥ
7.10.25prasāda-sumukhaṁ dṛṣṭvā brahmā narahariṁ harim stutvā vāgbhiḥ pavitrābhiḥ prāha devādibhir vṛtaḥ
7.10.26śrī-brahmovāca deva-devākhilādhyakṣa bhūta-bhāvana pūrvaja diṣṭyā te nihataḥ pāpo loka-santāpano ’suraḥ
7.10.27yo ’sau labdha-varo matto na vadhyo mama sṛṣṭibhiḥ tapo-yoga-balonnaddhaḥ samasta-nigamān ahan
7.10.28diṣṭyā tat-tanayaḥ sādhur mahā-bhāgavato ’rbhakaḥ tvayā vimocito mṛtyor diṣṭyā tvāṁ samito ’dhunā
7.10.29etad vapus te bhagavan dhyāyataḥ paramātmanaḥ sarvato goptṛ santrāsān mṛtyor api jighāṁsataḥ
7.10.30śrī-bhagavān uvāca maivaṁ vibho ’surāṇāṁ te pradeyaḥ padma-sambhava varaḥ krūra-nisargāṇām ahīnām amṛtaṁ yathā
7.10.31śrī-nārada uvāca ity uktvā bhagavān rājaṁs tataś cāntardadhe hariḥ adṛśyaḥ sarva-bhūtānāṁ pūjitaḥ parameṣṭhinā
7.10.32tataḥ sampūjya śirasā vavande parameṣṭhinam bhavaṁ prajāpatīn devān prahrādo bhagavat-kalāḥ
7.10.33tataḥ kāvyādibhiḥ sārdhaṁ munibhiḥ kamalāsanaḥ daityānāṁ dānavānāṁ ca prahrādam akarot patim
7.10.34pratinandya tato devāḥ prayujya paramāśiṣaḥ sva-dhāmāni yayū rājan brahmādyāḥ pratipūjitāḥ
7.10.35evaṁ ca pārṣadau viṣṇoḥ putratvaṁ prāpitau diteḥ hṛdi sthitena hariṇā vaira-bhāvena tau hatau
7.10.36punaś ca vipra-śāpena rākṣasau tau babhūvatuḥ kumbhakarṇa-daśa-grīvau hatau tau rāma-vikramaiḥ
7.10.37śayānau yudhi nirbhinna- hṛdayau rāma-śāyakaiḥ tac-cittau jahatur dehaṁ yathā prāktana-janmani
7.10.38tāv ihātha punar jātau śiśupāla-karūṣa-jau harau vairānubandhena paśyatas te samīyatuḥ
7.10.39enaḥ pūrva-kṛtaṁ yat tad rājānaḥ kṛṣṇa-vairiṇaḥ jahus te ’nte tad-ātmānaḥ kīṭaḥ peśaskṛto yathā
7.10.40yathā yathā bhagavato bhaktyā paramayābhidā nṛpāś caidyādayaḥ sātmyaṁ hares tac-cintayā yayuḥ
7.10.41ākhyātaṁ sarvam etat te yan māṁ tvaṁ paripṛṣṭavān damaghoṣa-sutādīnāṁ hareḥ sātmyam api dviṣām
7.10.42eṣā brahmaṇya-devasya kṛṣṇasya ca mahātmanaḥ avatāra-kathā puṇyā vadho yatrādi-daityayoḥ
7.10.43-44prahrādasyānucaritaṁ mahā-bhāgavatasya ca bhaktir jñānaṁ viraktiś ca yāthārthyaṁ cāsya vai hareḥ sarga-sthity-apyayeśasya guṇa-karmānuvarṇanam parāvareṣāṁ sthānānāṁ kālena vyatyayo mahān
7.10.45dharmo bhāgavatānāṁ ca bhagavān yena gamyate ākhyāne ’smin samāmnātam ādhyātmikam aśeṣataḥ
7.10.46ya etat puṇyam ākhyānaṁ viṣṇor vīryopabṛṁhitam kīrtayec chraddhayā śrutvā karma-pāśair vimucyate
7.10.47etad ya ādi-puruṣasya mṛgendra-līlāṁ daityendra-yūtha-pa-vadhaṁ prayataḥ paṭheta daityātmajasya ca satāṁ pravarasya puṇyaṁ śrutvānubhāvam akuto-bhayam eti lokam
7.10.48yūyaṁ nṛ-loke bata bhūri-bhāgā lokaṁ punānā munayo ’bhiyanti yeṣāṁ gṛhān āvasatīti sākṣād gūḍhaṁ paraṁ brahma manuṣya-liṅgam
7.10.49sa vā ayaṁ brahma mahad-vimṛgya- kaivalya-nirvāṇa-sukhānubhūtiḥ priyaḥ suhṛd vaḥ khalu mātuleya ātmārhaṇīyo vidhi-kṛd guruś ca
7.10.50na yasya sākṣād bhava-padmajādibhī rūpaṁ dhiyā vastutayopavarṇitam maunena bhaktyopaśamena pūjitaḥ prasīdatām eṣa sa sātvatāṁ patiḥ
7.10.51sa eṣa bhagavān rājan vyatanod vihataṁ yaśaḥ purā rudrasya devasya mayenānanta-māyinā
7.10.52rājovāca kasmin karmaṇi devasya mayo ’hañ jagad-īśituḥ yathā copacitā kīrtiḥ kṛṣṇenānena kathyatām
7.10.53śrī-nārada uvāca nirjitā asurā devair yudhy anenopabṛṁhitaiḥ māyināṁ paramācāryaṁ mayaṁ śaraṇam āyayuḥ
7.10.54-55sa nirmāya puras tisro haimī-raupyāyasīr vibhuḥ durlakṣyāpāya-saṁyogā durvitarkya-paricchadāḥ tābhis te ’sura-senānyo lokāṁs trīn seśvarān nṛpa smaranto nāśayāṁ cakruḥ pūrva-vairam alakṣitāḥ
7.10.56tatas te seśvarā lokā upāsādyeśvaraṁ natāḥ trāhi nas tāvakān deva vinaṣṭāṁs tripurālayaiḥ
7.10.57athānugṛhya bhagavān mā bhaiṣṭeti surān vibhuḥ śaraṁ dhanuṣi sandhāya pureṣv astraṁ vyamuñcata
7.10.58tato ’gni-varṇā iṣava utpetuḥ sūrya-maṇḍalāt yathā mayūkha-sandohā nādṛśyanta puro yataḥ
7.10.59taiḥ spṛṣṭā vyasavaḥ sarve nipetuḥ sma puraukasaḥ tān ānīya mahā-yogī mayaḥ kūpa-rase ’kṣipat
7.10.60siddhāmṛta-rasa-spṛṣṭā vajra-sārā mahaujasaḥ uttasthur megha-dalanā vaidyutā iva vahnayaḥ
7.10.61vilokya bhagna-saṅkalpaṁ vimanaskaṁ vṛṣa-dhvajam tadāyaṁ bhagavān viṣṇus tatropāyam akalpayat
7.10.62vatsaś cāsīt tadā brahmā svayaṁ viṣṇur ayaṁ hi gauḥ praviśya tripuraṁ kāle rasa-kūpāmṛtaṁ papau
7.10.63te ’surā hy api paśyanto na nyaṣedhan vimohitāḥ tad vijñāya mahā-yogī rasa-pālān idaṁ jagau smayan viśokaḥ śokārtān smaran daiva-gatiṁ ca tām
7.10.64devo ’suro naro ’nyo vā neśvaro ’stīha kaścana ātmano ’nyasya vā diṣṭaṁ daivenāpohituṁ dvayoḥ
7.10.65-66athāsau śaktibhiḥ svābhiḥ śambhoḥ prādhānikaṁ vyadhāt dharma-jñāna-virakty-ṛddhi- tapo-vidyā-kriyādibhiḥ rathaṁ sūtaṁ dhvajaṁ vāhān dhanur varma-śarādi yat sannaddho ratham āsthāya śaraṁ dhanur upādade
7.10.67śaraṁ dhanuṣi sandhāya muhūrte ’bhijitīśvaraḥ dadāha tena durbhedyā haro ’tha tripuro nṛpa
7.10.68divi dundubhayo nedur vimāna-śata-saṅkulāḥ devarṣi-pitṛ-siddheśā jayeti kusumotkaraiḥ avākirañ jagur hṛṣṭā nanṛtuś cāpsaro-gaṇāḥ
7.10.69evaṁ dagdhvā puras tisro bhagavān pura-hā nṛpa brahmādibhiḥ stūyamānaḥ svaṁ dhāma pratyapadyata
7.10.70evaṁ vidhāny asya hareḥ sva-māyayā viḍambamānasya nṛ-lokam ātmanaḥ vīryāṇi gītāny ṛṣibhir jagad-guror lokaṁ punānāny aparaṁ vadāmi kim
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library