Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 7 - The Science of God Canto 7 - La Ciencia de Dios
>>
<<
1 - The Supreme Lord Is Equal to Everyone
>>
<<
1 - El Señor Supremo es ecuánime con todos
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
7.1.1
śrī-rājovāca
samaḥ priyaḥ suhṛd brahman
bhūtānāṁ bhagavān svayam
indrasyārthe kathaṁ daityān
avadhīd viṣamo yathā
7.1.2
na hy asyārthaḥ sura-gaṇaiḥ
sākṣān niḥśreyasātmanaḥ
naivāsurebhyo vidveṣo
nodvegaś cāguṇasya hi
7.1.3
iti naḥ sumahā-bhāga
nārāyaṇa-guṇān prati
saṁśayaḥ sumahāñ jātas
tad bhavāṁś chettum arhati
7.1.4-5
śrī-ṛṣir uvāca
sādhu pṛṣṭaṁ mahārāja
hareś caritam adbhutam
yad bhāgavata-māhātmyaṁ
bhagavad-bhakti-vardhanam
gīyate paramaṁ puṇyam
ṛṣibhir nāradādibhiḥ
natvā kṛṣṇāya munaye
kathayiṣye hareḥ kathām
7.1.6
nirguṇo ’pi hy ajo ’vyakto
bhagavān prakṛteḥ paraḥ
sva-māyā-guṇam āviśya
bādhya-bādhakatāṁ gataḥ
7.1.7
sattvaṁ rajas tama iti
prakṛter nātmano guṇāḥ
na teṣāṁ yugapad rājan
hrāsa ullāsa eva vā
7.1.8
jaya-kāle tu sattvasya
devarṣīn rajaso ’surān
tamaso yakṣa-rakṣāṁsi
tat-kālānuguṇo ’bhajat
7.1.9
jyotir-ādir ivābhāti
saṅghātān na vivicyate
vidanty ātmānam ātma-sthaṁ
mathitvā kavayo ’ntataḥ
7.1.10
yadā sisṛkṣuḥ pura ātmanaḥ paro
rajaḥ sṛjaty eṣa pṛthak sva-māyayā
sattvaṁ vicitrāsu riraṁsur īśvaraḥ
śayiṣyamāṇas tama īrayaty asau
7.1.11
kālaṁ carantaṁ sṛjatīśa āśrayaṁ
pradhāna-pumbhyāṁ nara-deva satya-kṛt
7.1.12
ya eṣa rājann api kāla īśitā
sattvaṁ surānīkam ivaidhayaty ataḥ
tat-pratyanīkān asurān sura-priyo
rajas-tamaskān pramiṇoty uruśravāḥ
7.1.13
atraivodāhṛtaḥ pūrvam
itihāsaḥ surarṣiṇā
prītyā mahā-kratau rājan
pṛcchate ’jāta-śatrave
7.1.14-15
dṛṣṭvā mahādbhutaṁ rājā
rājasūye mahā-kratau
vāsudeve bhagavati
sāyujyaṁ cedibhū-bhujaḥ
tatrāsīnaṁ sura-ṛṣiṁ
rājā pāṇḍu-sutaḥ kratau
papraccha vismita-manā
munīnāṁ śṛṇvatām idam
7.1.16
śrī-yudhiṣṭhira uvāca
aho aty-adbhutaṁ hy etad
durlabhaikāntinām api
vāsudeve pare tattve
prāptiś caidyasya vidviṣaḥ
7.1.17
etad veditum icchāmaḥ
sarva eva vayaṁ mune
bhagavan-nindayā veno
dvijais tamasi pātitaḥ
7.1.18
damaghoṣa-sutaḥ pāpa
ārabhya kala-bhāṣaṇāt
sampraty amarṣī govinde
dantavakraś ca durmatiḥ
7.1.19
śapator asakṛd viṣṇuṁ
yad brahma param avyayam
śvitro na jāto jihvāyāṁ
nāndhaṁ viviśatus tamaḥ
7.1.20
kathaṁ tasmin bhagavati
duravagrāhya-dhāmani
paśyatāṁ sarva-lokānāṁ
layam īyatur añjasā
7.1.21
etad bhrāmyati me buddhir
dīpārcir iva vāyunā
brūhy etad adbhutatamaṁ
bhagavān hy atra kāraṇam
7.1.22
śrī-bādarāyaṇir uvāca
rājñas tad vaca ākarṇya
nārado bhagavān ṛṣiḥ
tuṣṭaḥ prāha tam ābhāṣya
śṛṇvatyās tat-sadaḥ kathāḥ
7.1.23
śrī-nārada uvāca
nindana-stava-satkāra-
nyakkārārthaṁ kalevaram
pradhāna-parayo rājann
avivekena kalpitam
7.1.24
hiṁsā tad-abhimānena
daṇḍa-pāruṣyayor yathā
vaiṣamyam iha bhūtānāṁ
mamāham iti pārthiva
7.1.25
yan-nibaddho ’bhimāno ’yaṁ
tad-vadhāt prāṇināṁ vadhaḥ
tathā na yasya kaivalyād
abhimāno ’khilātmanaḥ
parasya dama-kartur hi
hiṁsā kenāsya kalpyate
7.1.26
tasmād vairānubandhena
nirvaireṇa bhayena vā
snehāt kāmena vā yuñjyāt
kathañcin nekṣate pṛthak
7.1.27
yathā vairānubandhena
martyas tan-mayatām iyāt
na tathā bhakti-yogena
iti me niścitā matiḥ
7.1.28-29
kīṭaḥ peśaskṛtā ruddhaḥ
kuḍyāyāṁ tam anusmaran
saṁrambha-bhaya-yogena
vindate tat-svarūpatām
evaṁ kṛṣṇe bhagavati
māyā-manuja īśvare
vaireṇa pūta-pāpmānas
tam āpur anucintayā
7.1.30
kāmād dveṣād bhayāt snehād
yathā bhaktyeśvare manaḥ
āveśya tad-aghaṁ hitvā
bahavas tad-gatiṁ gatāḥ
7.1.31
gopyaḥ kāmād bhayāt kaṁso
dveṣāc caidyādayo nṛpāḥ
sambandhād vṛṣṇayaḥ snehād
yūyaṁ bhaktyā vayaṁ vibho
7.1.32
katamo ’pi na venaḥ syāt
pañcānāṁ puruṣaṁ prati
tasmāt kenāpy upāyena
manaḥ kṛṣṇe niveśayet
7.1.33
mātṛ-ṣvasreyo vaś caidyo
dantavakraś ca pāṇḍava
pārṣada-pravarau viṣṇor
vipra-śāpāt pada-cyutau
7.1.34
śrī-yudhiṣṭhira uvāca
kīdṛśaḥ kasya vā śāpo
hari-dāsābhimarśanaḥ
ekadā brahmaṇaḥ putrā
etad ākhyātum arhasi
7.1.36
śrī-nārada uvāca
deha-sambandha-sambaddham
aśraddheya ivābhāti
harer ekāntināṁ bhavaḥ
7.1.35
dehendriyāsu-hīnānāṁ
vaikuṇṭha-pura-vāsinām
7.1.40
jajñāte tau diteḥ putrau
tribhir lokāya kalpatām
proktau punar janmabhir vāṁ
patantau tau kṛpālubhiḥ
7.1.39
evaṁ śaptau sva-bhavanāt
bāliśau yātam āśv ataḥ
pāpiṣṭhām āsurīṁ yoniṁ
rajas-tamobhyāṁ rahite
pāda-mūle madhudviṣaḥ
yuvāṁ vāsaṁ na cārhathaḥ
7.1.38
aśapan kupitā evaṁ
dvāḥ-sthau tān pratyaṣedhatām
pūrveṣām api pūrvajāḥ
dig-vāsasaḥ śiśūn matvā
viṣṇu-lokaṁ yadṛcchayā
sanandanādayo jagmuś
caranto bhuvana-trayam
7.1.37
pañca-ṣaḍḍhāyanārbhābhāḥ
7.1.43
taṁ sarva-bhūtātma-bhūtaṁ
yātanā mṛtyu-hetave
prahlādaṁ keśava-priyam
jighāṁsur akaron nānā
7.1.42
hiraṇyakaśipuḥ putraṁ
hiraṇyākṣo dharoddhāre
bibhratā śaukaraṁ vapuḥ
hariṇā siṁha-rūpiṇā
hiraṇyākṣo ’nujas tataḥ
7.1.41
hato hiraṇyakaśipur
hiraṇyakaśipur jyeṣṭho
daitya-dānava-vanditau
praśāntaṁ sama-darśanam
bhagavat-tejasā spṛṣṭaṁ
nāśaknod dhantum udyamaiḥ
7.1.44
tatas tau rākṣasau jātau
keśinyāṁ viśravaḥ-sutau
rāvaṇaḥ kumbhakarṇaś ca
sarva-lokopatāpanau
7.1.45
tatrāpi rāghavo bhūtvā
nyahanac chāpa-muktaye
rāma-vīryaṁ śroṣyasi tvaṁ
mārkaṇḍeya-mukhāt prabho
7.1.46
tāv atra kṣatriyau jātau
mātṛ-ṣvasrātmajau tava
adhunā śāpa-nirmuktau
kṛṣṇa-cakra-hatāṁhasau
7.1.47
vairānubandha-tīvreṇa
dhyānenācyuta-sātmatām
nītau punar hareḥ pārśvaṁ
jagmatur viṣṇu-pārṣadau
7.1.48
śrī-yudhiṣṭhira uvāca
vidveṣo dayite putre
katham āsīn mahātmani
brūhi me bhagavan yena
prahlādasyācyutātmatā
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library