Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 7 - The Science of God — Canto 7 - La Ciencia de Dios >>
<< 1 - The Supreme Lord Is Equal to Everyone >>
<< 1 - El Señor Supremo es ecuánime con todos >>

7.1.1śrī-rājovāca samaḥ priyaḥ suhṛd brahman bhūtānāṁ bhagavān svayam indrasyārthe kathaṁ daityān avadhīd viṣamo yathā
7.1.2na hy asyārthaḥ sura-gaṇaiḥ sākṣān niḥśreyasātmanaḥ naivāsurebhyo vidveṣo nodvegaś cāguṇasya hi
7.1.3iti naḥ sumahā-bhāga nārāyaṇa-guṇān prati saṁśayaḥ sumahāñ jātas tad bhavāṁś chettum arhati
7.1.4-5śrī-ṛṣir uvāca sādhu pṛṣṭaṁ mahārāja hareś caritam adbhutam yad bhāgavata-māhātmyaṁ bhagavad-bhakti-vardhanam gīyate paramaṁ puṇyam ṛṣibhir nāradādibhiḥ natvā kṛṣṇāya munaye kathayiṣye hareḥ kathām
7.1.6nirguṇo ’pi hy ajo ’vyakto bhagavān prakṛteḥ paraḥ sva-māyā-guṇam āviśya bādhya-bādhakatāṁ gataḥ
7.1.7sattvaṁ rajas tama iti prakṛter nātmano guṇāḥ na teṣāṁ yugapad rājan hrāsa ullāsa eva vā
7.1.8jaya-kāle tu sattvasya devarṣīn rajaso ’surān tamaso yakṣa-rakṣāṁsi tat-kālānuguṇo ’bhajat
7.1.9jyotir-ādir ivābhāti saṅghātān na vivicyate vidanty ātmānam ātma-sthaṁ mathitvā kavayo ’ntataḥ
7.1.10yadā sisṛkṣuḥ pura ātmanaḥ paro rajaḥ sṛjaty eṣa pṛthak sva-māyayā sattvaṁ vicitrāsu riraṁsur īśvaraḥ śayiṣyamāṇas tama īrayaty asau
7.1.11kālaṁ carantaṁ sṛjatīśa āśrayaṁ pradhāna-pumbhyāṁ nara-deva satya-kṛt
7.1.12ya eṣa rājann api kāla īśitā sattvaṁ surānīkam ivaidhayaty ataḥ tat-pratyanīkān asurān sura-priyo rajas-tamaskān pramiṇoty uruśravāḥ
7.1.13atraivodāhṛtaḥ pūrvam itihāsaḥ surarṣiṇā prītyā mahā-kratau rājan pṛcchate ’jāta-śatrave
7.1.14-15dṛṣṭvā mahādbhutaṁ rājā rājasūye mahā-kratau vāsudeve bhagavati sāyujyaṁ cedibhū-bhujaḥ tatrāsīnaṁ sura-ṛṣiṁ rājā pāṇḍu-sutaḥ kratau papraccha vismita-manā munīnāṁ śṛṇvatām idam
7.1.16śrī-yudhiṣṭhira uvāca aho aty-adbhutaṁ hy etad durlabhaikāntinām api vāsudeve pare tattve prāptiś caidyasya vidviṣaḥ
7.1.17etad veditum icchāmaḥ sarva eva vayaṁ mune bhagavan-nindayā veno dvijais tamasi pātitaḥ
7.1.18damaghoṣa-sutaḥ pāpa ārabhya kala-bhāṣaṇāt sampraty amarṣī govinde dantavakraś ca durmatiḥ
7.1.19śapator asakṛd viṣṇuṁ yad brahma param avyayam śvitro na jāto jihvāyāṁ nāndhaṁ viviśatus tamaḥ
7.1.20kathaṁ tasmin bhagavati duravagrāhya-dhāmani paśyatāṁ sarva-lokānāṁ layam īyatur añjasā
7.1.21etad bhrāmyati me buddhir dīpārcir iva vāyunā brūhy etad adbhutatamaṁ bhagavān hy atra kāraṇam
7.1.22śrī-bādarāyaṇir uvāca rājñas tad vaca ākarṇya nārado bhagavān ṛṣiḥ tuṣṭaḥ prāha tam ābhāṣya śṛṇvatyās tat-sadaḥ kathāḥ
7.1.23śrī-nārada uvāca nindana-stava-satkāra- nyakkārārthaṁ kalevaram pradhāna-parayo rājann avivekena kalpitam
7.1.24hiṁsā tad-abhimānena daṇḍa-pāruṣyayor yathā vaiṣamyam iha bhūtānāṁ mamāham iti pārthiva
7.1.25yan-nibaddho ’bhimāno ’yaṁ tad-vadhāt prāṇināṁ vadhaḥ tathā na yasya kaivalyād abhimāno ’khilātmanaḥ parasya dama-kartur hi hiṁsā kenāsya kalpyate
7.1.26tasmād vairānubandhena nirvaireṇa bhayena vā snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak
7.1.27yathā vairānubandhena martyas tan-mayatām iyāt na tathā bhakti-yogena iti me niścitā matiḥ
7.1.28-29kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṁ tam anusmaran saṁrambha-bhaya-yogena vindate tat-svarūpatām evaṁ kṛṣṇe bhagavati māyā-manuja īśvare vaireṇa pūta-pāpmānas tam āpur anucintayā
7.1.30kāmād dveṣād bhayāt snehād yathā bhaktyeśvare manaḥ āveśya tad-aghaṁ hitvā bahavas tad-gatiṁ gatāḥ
7.1.31gopyaḥ kāmād bhayāt kaṁso dveṣāc caidyādayo nṛpāḥ sambandhād vṛṣṇayaḥ snehād yūyaṁ bhaktyā vayaṁ vibho
7.1.32katamo ’pi na venaḥ syāt pañcānāṁ puruṣaṁ prati tasmāt kenāpy upāyena manaḥ kṛṣṇe niveśayet
7.1.33mātṛ-ṣvasreyo vaś caidyo dantavakraś ca pāṇḍava pārṣada-pravarau viṣṇor vipra-śāpāt pada-cyutau
7.1.34śrī-yudhiṣṭhira uvāca kīdṛśaḥ kasya vā śāpo hari-dāsābhimarśanaḥ ekadā brahmaṇaḥ putrā etad ākhyātum arhasi
7.1.36śrī-nārada uvāca deha-sambandha-sambaddham aśraddheya ivābhāti harer ekāntināṁ bhavaḥ
7.1.35dehendriyāsu-hīnānāṁ vaikuṇṭha-pura-vāsinām
7.1.40jajñāte tau diteḥ putrau tribhir lokāya kalpatām proktau punar janmabhir vāṁ patantau tau kṛpālubhiḥ
7.1.39evaṁ śaptau sva-bhavanāt bāliśau yātam āśv ataḥ pāpiṣṭhām āsurīṁ yoniṁ rajas-tamobhyāṁ rahite pāda-mūle madhudviṣaḥ yuvāṁ vāsaṁ na cārhathaḥ
7.1.38aśapan kupitā evaṁ dvāḥ-sthau tān pratyaṣedhatām pūrveṣām api pūrvajāḥ dig-vāsasaḥ śiśūn matvā viṣṇu-lokaṁ yadṛcchayā sanandanādayo jagmuś caranto bhuvana-trayam
7.1.37pañca-ṣaḍḍhāyanārbhābhāḥ
7.1.43taṁ sarva-bhūtātma-bhūtaṁ yātanā mṛtyu-hetave prahlādaṁ keśava-priyam jighāṁsur akaron nānā
7.1.42hiraṇyakaśipuḥ putraṁ hiraṇyākṣo dharoddhāre bibhratā śaukaraṁ vapuḥ hariṇā siṁha-rūpiṇā hiraṇyākṣo ’nujas tataḥ
7.1.41hato hiraṇyakaśipur hiraṇyakaśipur jyeṣṭho daitya-dānava-vanditau praśāntaṁ sama-darśanam bhagavat-tejasā spṛṣṭaṁ nāśaknod dhantum udyamaiḥ
7.1.44tatas tau rākṣasau jātau keśinyāṁ viśravaḥ-sutau rāvaṇaḥ kumbhakarṇaś ca sarva-lokopatāpanau
7.1.45tatrāpi rāghavo bhūtvā nyahanac chāpa-muktaye rāma-vīryaṁ śroṣyasi tvaṁ mārkaṇḍeya-mukhāt prabho
7.1.46tāv atra kṣatriyau jātau mātṛ-ṣvasrātmajau tava adhunā śāpa-nirmuktau kṛṣṇa-cakra-hatāṁhasau
7.1.47vairānubandha-tīvreṇa dhyānenācyuta-sātmatām nītau punar hareḥ pārśvaṁ jagmatur viṣṇu-pārṣadau
7.1.48śrī-yudhiṣṭhira uvāca vidveṣo dayite putre katham āsīn mahātmani brūhi me bhagavan yena prahlādasyācyutātmatā
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library