Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 6 - Prescribed Duties for Mankind — Canto 6 - Los Deberes Prescritos para la Humanidad >>
<< 7 - Indra Offends His Spiritual Master, Bṛhaspati. >>
<< 7 - Indra ofende a Bṛhaspati, su maestro espiritual >>

6.7.1śrī-rājovāca kasya hetoḥ parityaktā ācāryeṇātmanaḥ surāḥ etad ācakṣva bhagavañ chiṣyāṇām akramaṁ gurau
6.7.2-8śrī-bādarāyaṇir uvāca indras tribhuvanaiśvarya- madollaṅghita-satpathaḥ marudbhir vasubhī rudrair ādityair ṛbhubhir nṛpa viśvedevaiś ca sādhyaiś ca nāsatyābhyāṁ pariśritaḥ siddha-cāraṇa-gandharvair munibhir brahmavādibhiḥ vidyādharāpsarobhiś ca kinnaraiḥ patagoragaiḥ niṣevyamāṇo maghavān stūyamānaś ca bhārata upagīyamāno lalitam āsthānādhyāsanāśritaḥ pāṇḍureṇātapatreṇa candra-maṇḍala-cāruṇā yuktaś cānyaiḥ pārameṣṭhyaiś cāmara-vyajanādibhiḥ virājamānaḥ paulamyā sahārdhāsanayā bhṛśam sa yadā paramācāryaṁ devānām ātmanaś ca ha nābhyanandata samprāptaṁ pratyutthānāsanādibhiḥ vācaspatiṁ muni-varaṁ surāsura-namaskṛtam noccacālāsanād indraḥ paśyann api sabhāgatam
6.7.9tato nirgatya sahasā kavir āṅgirasaḥ prabhuḥ āyayau sva-gṛhaṁ tūṣṇīṁ vidvān śrī-mada-vikriyām
6.7.10tarhy eva pratibudhyendro guru-helanam ātmanaḥ garhayām āsa sadasi svayam ātmānam ātmanā
6.7.11aho bata mayāsādhu kṛtaṁ vai dabhra-buddhinā yan mayaiśvarya-mattena guruḥ sadasi kātkṛtaḥ
6.7.12ko gṛdhyet paṇḍito lakṣmīṁ tripiṣṭapa-pater api yayāham āsuraṁ bhāvaṁ nīto ’dya vibudheśvaraḥ
6.7.13yaḥ pārameṣṭhyaṁ dhiṣaṇam adhitiṣṭhan na kañcana pratyuttiṣṭhed iti brūyur dharmaṁ te na paraṁ viduḥ
6.7.14teṣāṁ kupatha-deṣṭṝṇāṁ patatāṁ tamasi hy adhaḥ ye śraddadhyur vacas te vai majjanty aśma-plavā iva
6.7.15athāham amarācāryam agādha-dhiṣaṇaṁ dvijam prasādayiṣye niśaṭhaḥ śīrṣṇā tac-caraṇaṁ spṛśan
6.7.16evaṁ cintayatas tasya maghono bhagavān gṛhāt bṛhaspatir gato ’dṛṣṭāṁ gatim adhyātma-māyayā
6.7.17guror nādhigataḥ saṁjñāṁ parīkṣan bhagavān svarāṭ dhyāyan dhiyā surair yuktaḥ śarma nālabhatātmanaḥ
6.7.18tac chrutvaivāsurāḥ sarva āśrityauśanasaṁ matam devān pratyudyamaṁ cakrur durmadā ātatāyinaḥ
6.7.19tair visṛṣṭeṣubhis tīkṣṇair nirbhinnāṅgoru-bāhavaḥ brahmāṇaṁ śaraṇaṁ jagmuḥ sahendrā nata-kandharāḥ
6.7.20tāṁs tathābhyarditān vīkṣya bhagavān ātmabhūr ajaḥ kṛpayā parayā deva uvāca parisāntvayan
6.7.21śrī-brahmovāca aho bata sura-śreṣṭhā hy abhadraṁ vaḥ kṛtaṁ mahat brahmiṣṭhaṁ brāhmaṇaṁ dāntam aiśvaryān nābhyanandata
6.7.22tasyāyam anayasyāsīt parebhyo vaḥ parābhavaḥ prakṣīṇebhyaḥ sva-vairibhyaḥ samṛddhānāṁ ca yat surāḥ
6.7.23maghavan dviṣataḥ paśya prakṣīṇān gurv-atikramāt sampraty upacitān bhūyaḥ kāvyam ārādhya bhaktitaḥ ādadīran nilayanaṁ mamāpi bhṛgu-devatāḥ
6.7.24tripiṣṭapaṁ kiṁ gaṇayanty abhedya- mantrā bhṛgūṇām anuśikṣitārthāḥ na vipra-govinda-gav-īśvarāṇāṁ bhavanty abhadrāṇi nareśvarāṇām
6.7.25tad viśvarūpaṁ bhajatāśu vipraṁ tapasvinaṁ tvāṣṭram athātmavantam sabhājito ’rthān sa vidhāsyate vo yadi kṣamiṣyadhvam utāsya karma
6.7.26śrī-śuka uvāca ta evam uditā rājan brahmaṇā vigata-jvarāḥ ṛṣiṁ tvāṣṭram upavrajya pariṣvajyedam abruvan
6.7.27śrī-devā ūcuḥ vayaṁ te ’tithayaḥ prāptā āśramaṁ bhadram astu te kāmaḥ sampādyatāṁ tāta pitṝṇāṁ samayocitaḥ
6.7.28putrāṇāṁ hi paro dharmaḥ pitṛ-śuśrūṣaṇaṁ satām api putravatāṁ brahman kim uta brahmacāriṇām
6.7.29-30ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ bhrātā marutpater mūrtir mātā sākṣāt kṣites tanuḥ dayāyā bhaginī mūrtir dharmasyātmātithiḥ svayam agner abhyāgato mūrtiḥ sarva-bhūtāni cātmanaḥ
6.7.31tasmāt pitṝṇām ārtānām ārtiṁ para-parābhavam tapasāpanayaṁs tāta sandeśaṁ kartum arhasi
6.7.32vṛṇīmahe tvopādhyāyaṁ brahmiṣṭhaṁ brāhmaṇaṁ gurum yathāñjasā vijeṣyāmaḥ sapatnāṁs tava tejasā
6.7.33na garhayanti hy artheṣu yaviṣṭhāṅghry-abhivādanam chandobhyo ’nyatra na brahman vayo jyaiṣṭhyasya kāraṇam
6.7.34śrī-ṛṣir uvāca abhyarthitaḥ sura-gaṇaiḥ paurahitye mahā-tapāḥ sa viśvarūpas tān āha prasannaḥ ślakṣṇayā girā
6.7.35śrī-viśvarūpa uvāca vigarhitaṁ dharma-śīlair brahmavarca-upavyayam kathaṁ nu mad-vidho nāthā lokeśair abhiyācitam pratyākhyāsyati tac-chiṣyaḥ sa eva svārtha ucyate
6.7.36akiñcanānāṁ hi dhanaṁ śiloñchanaṁ teneha nirvartita-sādhu-satkriyaḥ kathaṁ vigarhyaṁ nu karomy adhīśvarāḥ paurodhasaṁ hṛṣyati yena durmatiḥ
6.7.37tathāpi na pratibrūyāṁ gurubhiḥ prārthitaṁ kiyat bhavatāṁ prārthitaṁ sarvaṁ prāṇair arthaiś ca sādhaye
6.7.38śrī-bādarāyaṇir uvāca tebhya evaṁ pratiśrutya viśvarūpo mahā-tapāḥ paurahityaṁ vṛtaś cakre parameṇa samādhinā
6.7.39sura-dviṣāṁ śriyaṁ guptām auśanasyāpi vidyayā ācchidyādān mahendrāya vaiṣṇavyā vidyayā vibhuḥ
6.7.40yayā guptaḥ sahasrākṣo jigye ’sura-camūr vibhuḥ tāṁ prāha sa mahendrāya viśvarūpa udāra-dhīḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library