Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 6 - Prescribed Duties for Mankind — Canto 6 - Los Deberes Prescritos para la Humanidad >>
<< 2 - Ajāmila Delivered by the Viṣṇudūtas >>
<< 2 - Ajāmila liberado por los Viṣṇudūtas >>

6.2.1śrī-bādarāyaṇir uvāca evaṁ te bhagavad-dūtā yamadūtābhibhāṣitam upadhāryātha tān rājan pratyāhur naya-kovidāḥ
6.2.2śrī-viṣṇudūtā ūcuḥ aho kaṣṭaṁ dharma-dṛśām adharmaḥ spṛśate sabhām yatrādaṇḍyeṣv apāpeṣu daṇḍo yair dhriyate vṛthā
6.2.3prajānāṁ pitaro ye ca śāstāraḥ sādhavaḥ samāḥ yadi syāt teṣu vaiṣamyaṁ kaṁ yānti śaraṇaṁ prajāḥ
6.2.4yad yad ācarati śreyān itaras tat tad īhate sa yat pramāṇaṁ kurute lokas tad anuvartate
6.2.5-6yasyāṅke śira ādhāya lokaḥ svapiti nirvṛtaḥ svayaṁ dharmam adharmaṁ vā na hi veda yathā paśuḥ sa kathaṁ nyarpitātmānaṁ kṛta-maitram acetanam visrambhaṇīyo bhūtānāṁ saghṛṇo dogdhum arhati
6.2.7ayaṁ hi kṛta-nirveśo janma-koṭy-aṁhasām api yad vyājahāra vivaśo nāma svasty-ayanaṁ hareḥ
6.2.8etenaiva hy aghono ’sya kṛtaṁ syād agha-niṣkṛtam yadā nārāyaṇāyeti jagāda catur-akṣaram
6.2.9-10stenaḥ surā-po mitra-dhrug brahma-hā guru-talpa-gaḥ strī-rāja-pitṛ-go-hantā ye ca pātakino ’pare sarveṣām apy aghavatām idam eva suniṣkṛtam nāma-vyāharaṇaṁ viṣṇor yatas tad-viṣayā matiḥ
6.2.11na niṣkṛtair uditair brahma-vādibhis tathā viśuddhyaty aghavān vratādibhiḥ yathā harer nāma-padair udāhṛtais tad uttamaśloka-guṇopalambhakam
6.2.12naikāntikaṁ tad dhi kṛte ’pi niṣkṛte manaḥ punar dhāvati ced asat-pathe tat karma-nirhāram abhīpsatāṁ harer guṇānuvādaḥ khalu sattva-bhāvanaḥ
6.2.13athainaṁ māpanayata kṛtāśeṣāgha-niṣkṛtam yad asau bhagavan-nāma mriyamāṇaḥ samagrahīt
6.2.14sāṅketyaṁ pārihāsyaṁ vā stobhaṁ helanam eva vā vaikuṇṭha-nāma-grahaṇam aśeṣāgha-haraṁ viduḥ
6.2.15patitaḥ skhalito bhagnaḥ sandaṣṭas tapta āhataḥ harir ity avaśenāha pumān nārhati yātanāḥ
6.2.16gurūṇāṁ ca laghūnāṁ ca gurūṇi ca laghūni ca prāyaścittāni pāpānāṁ jñātvoktāni maharṣibhiḥ
6.2.17tais tāny aghāni pūyante tapo-dāna-vratādibhiḥ nādharmajaṁ tad-dhṛdayaṁ tad apīśāṅghri-sevayā
6.2.18ajñānād athavā jñānād uttamaśloka-nāma yat saṅkīrtitam aghaṁ puṁso dahed edho yathānalaḥ
6.2.19yathāgadaṁ vīryatamam upayuktaṁ yadṛcchayā ajānato ’py ātma-guṇaṁ kuryān mantro ’py udāhṛtaḥ
6.2.20śrī-śuka uvāca ta evaṁ suvinirṇīya dharmaṁ bhāgavataṁ nṛpa taṁ yāmya-pāśān nirmucya vipraṁ mṛtyor amūmucan
6.2.21iti pratyuditā yāmyā dūtā yātvā yamāntikam yama-rājñe yathā sarvam ācacakṣur arindama
6.2.22dvijaḥ pāśād vinirmukto gata-bhīḥ prakṛtiṁ gataḥ vavande śirasā viṣṇoḥ kiṅkarān darśanotsavaḥ
6.2.23taṁ vivakṣum abhipretya mahāpuruṣa-kiṅkarāḥ sahasā paśyatas tasya tatrāntardadhire ’nagha
6.2.24-25ajāmilo ’py athākarṇya dūtānāṁ yama-kṛṣṇayoḥ dharmaṁ bhāgavataṁ śuddhaṁ trai-vedyaṁ ca guṇāśrayam bhaktimān bhagavaty āśu māhātmya-śravaṇād dhareḥ anutāpo mahān āsīt smarato ’śubham ātmanaḥ
6.2.26aho me paramaṁ kaṣṭam abhūd avijitātmanaḥ yena viplāvitaṁ brahma vṛṣalyāṁ jāyatātmanā
6.2.27dhiṅ māṁ vigarhitaṁ sadbhir duṣkṛtaṁ kula-kajjalam hitvā bālāṁ satīṁ yo ’haṁ surā-pīm asatīm agām
6.2.28vṛddhāv anāthau pitarau nānya-bandhū tapasvinau aho mayādhunā tyaktāv akṛtajñena nīcavat
6.2.29so ’haṁ vyaktaṁ patiṣyāmi narake bhṛśa-dāruṇe dharma-ghnāḥ kāmino yatra vindanti yama-yātanāḥ
6.2.30kim idaṁ svapna āho svit sākṣād dṛṣṭam ihādbhutam kva yātā adya te ye māṁ vyakarṣan pāśa-pāṇayaḥ
6.2.31atha te kva gatāḥ siddhāś catvāraś cāru-darśanāḥ vyāmocayan nīyamānaṁ baddhvā pāśair adho bhuvaḥ
6.2.32athāpi me durbhagasya vibudhottama-darśane bhavitavyaṁ maṅgalena yenātmā me prasīdati
6.2.33anyathā mriyamāṇasya nāśucer vṛṣalī-pateḥ vaikuṇṭha-nāma-grahaṇaṁ jihvā vaktum ihārhati
6.2.34kva cāhaṁ kitavaḥ pāpo brahma-ghno nirapatrapaḥ kva ca nārāyaṇety etad bhagavan-nāma maṅgalam
6.2.35so ’haṁ tathā yatiṣyāmi yata-cittendriyānilaḥ yathā na bhūya ātmānam andhe tamasi majjaye
6.2.36-37vimucya tam imaṁ bandham avidyā-kāma-karmajam sarva-bhūta-suhṛc chānto maitraḥ karuṇa ātmavān mocaye grastam ātmānaṁ yoṣin-mayyātma-māyayā vikrīḍito yayaivāhaṁ krīḍā-mṛga ivādhamaḥ
6.2.38mamāham iti dehādau hitvāmithyārtha-dhīr matim dhāsye mano bhagavati śuddhaṁ tat-kīrtanādibhiḥ
6.2.39iti jāta-sunirvedaḥ kṣaṇa-saṅgena sādhuṣu gaṅgā-dvāram upeyāya mukta-sarvānubandhanaḥ
6.2.40sa tasmin deva-sadana āsīno yogam āsthitaḥ pratyāhṛtendriya-grāmo yuyoja mana ātmani
6.2.41tato guṇebhya ātmānaṁ viyujyātma-samādhinā yuyuje bhagavad-dhāmni brahmaṇy anubhavātmani
6.2.42yarhy upārata-dhīs tasminn adrākṣīt puruṣān puraḥ upalabhyopalabdhān prāg vavande śirasā dvijaḥ
6.2.43hitvā kalevaraṁ tīrthe gaṅgāyāṁ darśanād anu sadyaḥ svarūpaṁ jagṛhe bhagavat-pārśva-vartinām
6.2.44sākaṁ vihāyasā vipro mahāpuruṣa-kiṅkaraiḥ haimaṁ vimānam āruhya yayau yatra śriyaḥ patiḥ
6.2.45evaṁ sa viplāvita-sarva-dharmā dāsyāḥ patiḥ patito garhya-karmaṇā nipātyamāno niraye hata-vrataḥ sadyo vimukto bhagavan-nāma gṛhṇan
6.2.46nātaḥ paraṁ karma-nibandha-kṛntanaṁ mumukṣatāṁ tīrtha-pādānukīrtanāt na yat punaḥ karmasu sajjate mano rajas-tamobhyāṁ kalilaṁ tato ’nyathā
6.2.47-48ya etaṁ paramaṁ guhyam itihāsam aghāpaham śṛṇuyāc chraddhayā yukto yaś ca bhaktyānukīrtayet na vai sa narakaṁ yāti nekṣito yama-kiṅkaraiḥ yady apy amaṅgalo martyo viṣṇu-loke mahīyate
6.2.49mriyamāṇo harer nāma gṛṇan putropacāritam ajāmilo ’py agād dhāma kim uta śraddhayā gṛṇan
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library