Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 6 - Prescribed Duties for Mankind Canto 6 - Los Deberes Prescritos para la Humanidad
>>
<<
2 - Ajāmila Delivered by the Viṣṇudūtas
>>
<<
2 - Ajāmila liberado por los Viṣṇudūtas
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
6.2.1
śrī-bādarāyaṇir uvāca
evaṁ te bhagavad-dūtā
yamadūtābhibhāṣitam
upadhāryātha tān rājan
pratyāhur naya-kovidāḥ
6.2.2
śrī-viṣṇudūtā ūcuḥ
aho kaṣṭaṁ dharma-dṛśām
adharmaḥ spṛśate sabhām
yatrādaṇḍyeṣv apāpeṣu
daṇḍo yair dhriyate vṛthā
6.2.3
prajānāṁ pitaro ye ca
śāstāraḥ sādhavaḥ samāḥ
yadi syāt teṣu vaiṣamyaṁ
kaṁ yānti śaraṇaṁ prajāḥ
6.2.4
yad yad ācarati śreyān
itaras tat tad īhate
sa yat pramāṇaṁ kurute
lokas tad anuvartate
6.2.5-6
yasyāṅke śira ādhāya
lokaḥ svapiti nirvṛtaḥ
svayaṁ dharmam adharmaṁ vā
na hi veda yathā paśuḥ
sa kathaṁ nyarpitātmānaṁ
kṛta-maitram acetanam
visrambhaṇīyo bhūtānāṁ
saghṛṇo dogdhum arhati
6.2.7
ayaṁ hi kṛta-nirveśo
janma-koṭy-aṁhasām api
yad vyājahāra vivaśo
nāma svasty-ayanaṁ hareḥ
6.2.8
etenaiva hy aghono ’sya
kṛtaṁ syād agha-niṣkṛtam
yadā nārāyaṇāyeti
jagāda catur-akṣaram
6.2.9-10
stenaḥ surā-po mitra-dhrug
brahma-hā guru-talpa-gaḥ
strī-rāja-pitṛ-go-hantā
ye ca pātakino ’pare
sarveṣām apy aghavatām
idam eva suniṣkṛtam
nāma-vyāharaṇaṁ viṣṇor
yatas tad-viṣayā matiḥ
6.2.11
na niṣkṛtair uditair brahma-vādibhis
tathā viśuddhyaty aghavān vratādibhiḥ
yathā harer nāma-padair udāhṛtais
tad uttamaśloka-guṇopalambhakam
6.2.12
naikāntikaṁ tad dhi kṛte ’pi niṣkṛte
manaḥ punar dhāvati ced asat-pathe
tat karma-nirhāram abhīpsatāṁ harer
guṇānuvādaḥ khalu sattva-bhāvanaḥ
6.2.13
athainaṁ māpanayata
kṛtāśeṣāgha-niṣkṛtam
yad asau bhagavan-nāma
mriyamāṇaḥ samagrahīt
6.2.14
sāṅketyaṁ pārihāsyaṁ vā
stobhaṁ helanam eva vā
vaikuṇṭha-nāma-grahaṇam
aśeṣāgha-haraṁ viduḥ
6.2.15
patitaḥ skhalito bhagnaḥ
sandaṣṭas tapta āhataḥ
harir ity avaśenāha
pumān nārhati yātanāḥ
6.2.16
gurūṇāṁ ca laghūnāṁ ca
gurūṇi ca laghūni ca
prāyaścittāni pāpānāṁ
jñātvoktāni maharṣibhiḥ
6.2.17
tais tāny aghāni pūyante
tapo-dāna-vratādibhiḥ
nādharmajaṁ tad-dhṛdayaṁ
tad apīśāṅghri-sevayā
6.2.18
ajñānād athavā jñānād
uttamaśloka-nāma yat
saṅkīrtitam aghaṁ puṁso
dahed edho yathānalaḥ
6.2.19
yathāgadaṁ vīryatamam
upayuktaṁ yadṛcchayā
ajānato ’py ātma-guṇaṁ
kuryān mantro ’py udāhṛtaḥ
6.2.20
śrī-śuka uvāca
ta evaṁ suvinirṇīya
dharmaṁ bhāgavataṁ nṛpa
taṁ yāmya-pāśān nirmucya
vipraṁ mṛtyor amūmucan
6.2.21
iti pratyuditā yāmyā
dūtā yātvā yamāntikam
yama-rājñe yathā sarvam
ācacakṣur arindama
6.2.22
dvijaḥ pāśād vinirmukto
gata-bhīḥ prakṛtiṁ gataḥ
vavande śirasā viṣṇoḥ
kiṅkarān darśanotsavaḥ
6.2.23
taṁ vivakṣum abhipretya
mahāpuruṣa-kiṅkarāḥ
sahasā paśyatas tasya
tatrāntardadhire ’nagha
6.2.24-25
ajāmilo ’py athākarṇya
dūtānāṁ yama-kṛṣṇayoḥ
dharmaṁ bhāgavataṁ śuddhaṁ
trai-vedyaṁ ca guṇāśrayam
bhaktimān bhagavaty āśu
māhātmya-śravaṇād dhareḥ
anutāpo mahān āsīt
smarato ’śubham ātmanaḥ
6.2.26
aho me paramaṁ kaṣṭam
abhūd avijitātmanaḥ
yena viplāvitaṁ brahma
vṛṣalyāṁ jāyatātmanā
6.2.27
dhiṅ māṁ vigarhitaṁ sadbhir
duṣkṛtaṁ kula-kajjalam
hitvā bālāṁ satīṁ yo ’haṁ
surā-pīm asatīm agām
6.2.28
vṛddhāv anāthau pitarau
nānya-bandhū tapasvinau
aho mayādhunā tyaktāv
akṛtajñena nīcavat
6.2.29
so ’haṁ vyaktaṁ patiṣyāmi
narake bhṛśa-dāruṇe
dharma-ghnāḥ kāmino yatra
vindanti yama-yātanāḥ
6.2.30
kim idaṁ svapna āho svit
sākṣād dṛṣṭam ihādbhutam
kva yātā adya te ye māṁ
vyakarṣan pāśa-pāṇayaḥ
6.2.31
atha te kva gatāḥ siddhāś
catvāraś cāru-darśanāḥ
vyāmocayan nīyamānaṁ
baddhvā pāśair adho bhuvaḥ
6.2.32
athāpi me durbhagasya
vibudhottama-darśane
bhavitavyaṁ maṅgalena
yenātmā me prasīdati
6.2.33
anyathā mriyamāṇasya
nāśucer vṛṣalī-pateḥ
vaikuṇṭha-nāma-grahaṇaṁ
jihvā vaktum ihārhati
6.2.34
kva cāhaṁ kitavaḥ pāpo
brahma-ghno nirapatrapaḥ
kva ca nārāyaṇety etad
bhagavan-nāma maṅgalam
6.2.35
so ’haṁ tathā yatiṣyāmi
yata-cittendriyānilaḥ
yathā na bhūya ātmānam
andhe tamasi majjaye
6.2.36-37
vimucya tam imaṁ bandham
avidyā-kāma-karmajam
sarva-bhūta-suhṛc chānto
maitraḥ karuṇa ātmavān
mocaye grastam ātmānaṁ
yoṣin-mayyātma-māyayā
vikrīḍito yayaivāhaṁ
krīḍā-mṛga ivādhamaḥ
6.2.38
mamāham iti dehādau
hitvāmithyārtha-dhīr matim
dhāsye mano bhagavati
śuddhaṁ tat-kīrtanādibhiḥ
6.2.39
iti jāta-sunirvedaḥ
kṣaṇa-saṅgena sādhuṣu
gaṅgā-dvāram upeyāya
mukta-sarvānubandhanaḥ
6.2.40
sa tasmin deva-sadana
āsīno yogam āsthitaḥ
pratyāhṛtendriya-grāmo
yuyoja mana ātmani
6.2.41
tato guṇebhya ātmānaṁ
viyujyātma-samādhinā
yuyuje bhagavad-dhāmni
brahmaṇy anubhavātmani
6.2.42
yarhy upārata-dhīs tasminn
adrākṣīt puruṣān puraḥ
upalabhyopalabdhān prāg
vavande śirasā dvijaḥ
6.2.43
hitvā kalevaraṁ tīrthe
gaṅgāyāṁ darśanād anu
sadyaḥ svarūpaṁ jagṛhe
bhagavat-pārśva-vartinām
6.2.44
sākaṁ vihāyasā vipro
mahāpuruṣa-kiṅkaraiḥ
haimaṁ vimānam āruhya
yayau yatra śriyaḥ patiḥ
6.2.45
evaṁ sa viplāvita-sarva-dharmā
dāsyāḥ patiḥ patito garhya-karmaṇā
nipātyamāno niraye hata-vrataḥ
sadyo vimukto bhagavan-nāma gṛhṇan
6.2.46
nātaḥ paraṁ karma-nibandha-kṛntanaṁ
mumukṣatāṁ tīrtha-pādānukīrtanāt
na yat punaḥ karmasu sajjate mano
rajas-tamobhyāṁ kalilaṁ tato ’nyathā
6.2.47-48
ya etaṁ paramaṁ guhyam
itihāsam aghāpaham
śṛṇuyāc chraddhayā yukto
yaś ca bhaktyānukīrtayet
na vai sa narakaṁ yāti
nekṣito yama-kiṅkaraiḥ
yady apy amaṅgalo martyo
viṣṇu-loke mahīyate
6.2.49
mriyamāṇo harer nāma
gṛṇan putropacāritam
ajāmilo ’py agād dhāma
kim uta śraddhayā gṛṇan
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library