Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 6 - Prescribed Duties for Mankind — Canto 6 - Los Deberes Prescritos para la Humanidad >>
<< 18 - Diti Vows to Kill King Indra >>
<< 18 - Diti jura de matar al Rey Indra >>

6.18.1śrī-śuka uvāca pṛśnis tu patnī savituḥ sāvitrīṁ vyāhṛtiṁ trayīm agnihotraṁ paśuṁ somaṁ cāturmāsyaṁ mahā-makhān
6.18.2siddhir bhagasya bhāryāṅga mahimānaṁ vibhuṁ prabhum āśiṣaṁ ca varārohāṁ kanyāṁ prāsūta suvratām
6.18.3-4dhātuḥ kuhūḥ sinīvālī rākā cānumatis tathā sāyaṁ darśam atha prātaḥ pūrṇamāsam anukramāt agnīn purīṣyān ādhatta kriyāyāṁ samanantaraḥ carṣaṇī varuṇasyāsīd yasyāṁ jāto bhṛguḥ punaḥ
6.18.5vālmīkiś ca mahā-yogī valmīkād abhavat kila agastyaś ca vasiṣṭhaś ca mitrā-varuṇayor ṛṣī
6.18.6retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam revatyāṁ mitra utsargam ariṣṭaṁ pippalaṁ vyadhāt
6.18.7paulomyām indra ādhatta trīn putrān iti naḥ śrutam jayantam ṛṣabhaṁ tāta tṛtīyaṁ mīḍhuṣaṁ prabhuḥ
6.18.8urukramasya devasya māyā-vāmana-rūpiṇaḥ kīrtau patnyāṁ bṛhacchlokas tasyāsan saubhagādayaḥ
6.18.9tat-karma-guṇa-vīryāṇi kāśyapasya mahātmanaḥ paścād vakṣyāmahe ’dityāṁ yathaivāvatatāra ha
6.18.10atha kaśyapa-dāyādān daiteyān kīrtayāmi te yatra bhāgavataḥ śrīmān prahrādo balir eva ca
6.18.11diter dvāv eva dāyādau daitya-dānava-vanditau hiraṇyakaśipur nāma hiraṇyākṣaś ca kīrtitau
6.18.12-13hiraṇyakaśipor bhāryā kayādhur nāma dānavī jambhasya tanayā sā tu suṣuve caturaḥ sutān saṁhrādaṁ prāg anuhrādaṁ hrādaṁ prahrādam eva ca tat-svasā siṁhikā nāma rāhuṁ vipracito ’grahīt
6.18.14śiro ’harad yasya hariś cakreṇa pibato ’mṛtam saṁhrādasya kṛtir bhāryā- sūta pañcajanaṁ tataḥ
6.18.15hrādasya dhamanir bhāryā- sūta vātāpim ilvalam yo ’gastyāya tv atithaye pece vātāpim ilvalaḥ
6.18.16anuhrādasya sūryāyāṁ bāṣkalo mahiṣas tathā virocanas tu prāhrādir devyāṁ tasyābhavad baliḥ
6.18.17bāṇa-jyeṣṭhaṁ putra-śatam aśanāyāṁ tato ’bhavat tasyānubhāvaṁ suślokyaṁ paścād evābhidhāsyate
6.18.18bāṇa ārādhya giriśaṁ lebhe tad-gaṇa-mukhyatām yat-pārśve bhagavān āste hy adyāpi pura-pālakaḥ
6.18.19marutaś ca diteḥ putrāś catvāriṁśan navādhikāḥ ta āsann aprajāḥ sarve nītā indreṇa sātmatām
6.18.20śrī-rājovāca kathaṁ ta āsuraṁ bhāvam apohyautpattikaṁ guro indreṇa prāpitāḥ sātmyaṁ kiṁ tat sādhu kṛtaṁ hi taiḥ
6.18.21ime śraddadhate brahmann ṛṣayo hi mayā saha parijñānāya bhagavaṁs tan no vyākhyātum arhasi
6.18.22śrī-sūta uvāca tad viṣṇurātasya sa bādarāyaṇir vaco niśamyādṛtam alpam arthavat sabhājayan san nibhṛtena cetasā jagāda satrāyaṇa sarva-darśanaḥ
6.18.23śrī-śuka uvāca hata-putrā ditiḥ śakra- pārṣṇi-grāheṇa viṣṇunā manyunā śoka-dīptena jvalantī paryacintayat
6.18.24kadā nu bhrātṛ-hantāram indriyārāmam ulbaṇam aklinna-hṛdayaṁ pāpaṁ ghātayitvā śaye sukham
6.18.25kṛmi-viḍ-bhasma-saṁjñāsīd yasyeśābhihitasya ca bhūta-dhruk tat-kṛte svārthaṁ kiṁ veda nirayo yataḥ
6.18.26āśāsānasya tasyedaṁ dhruvam unnaddha-cetasaḥ mada-śoṣaka indrasya bhūyād yena suto hi me
6.18.27-28iti bhāvena sā bhartur ācacārāsakṛt priyam śuśrūṣayānurāgeṇa praśrayeṇa damena ca bhaktyā paramayā rājan manojñair valgu-bhāṣitaiḥ mano jagrāha bhāva-jñā sasmitāpāṅga-vīkṣaṇaiḥ
6.18.29evaṁ striyā jaḍībhūto vidvān api manojñayā bāḍham ity āha vivaśo na tac citraṁ hi yoṣiti
6.18.30vilokyaikānta-bhūtāni bhūtāny ādau prajāpatiḥ striyaṁ cakre sva-dehārdhaṁ yayā puṁsāṁ matir hṛtā
6.18.31evaṁ śuśrūṣitas tāta bhagavān kaśyapaḥ striyā prahasya parama-prīto ditim āhābhinandya ca
6.18.32śrī-kaśyapa uvāca varaṁ varaya vāmoru prītas te ’ham anindite striyā bhartari suprīte kaḥ kāma iha cāgamaḥ
6.18.33-34patir eva hi nārīṇāṁ daivataṁ paramaṁ smṛtam mānasaḥ sarva-bhūtānāṁ vāsudevaḥ śriyaḥ patiḥ sa eva devatā-liṅgair nāma-rūpa-vikalpitaiḥ ijyate bhagavān pumbhiḥ strībhiś ca pati-rūpa-dhṛk
6.18.35tasmāt pati-vratā nāryaḥ śreyas-kāmāḥ sumadhyame yajante ’nanya-bhāvena patim ātmānam īśvaram
6.18.36so ’haṁ tvayārcito bhadre īdṛg-bhāvena bhaktitaḥ taṁ te sampādaye kāmam asatīnāṁ sudurlabham
6.18.37ditir uvāca varado yadi me brahman putram indra-haṇaṁ vṛṇe amṛtyuṁ mṛta-putrāhaṁ yena me ghātitau sutau
6.18.38niśamya tad-vaco vipro vimanāḥ paryatapyata aho adharmaḥ sumahān adya me samupasthitaḥ
6.18.39aho arthendriyārāmo yoṣin-mayyeha māyayā gṛhīta-cetāḥ kṛpaṇaḥ patiṣye narake dhruvam
6.18.40ko ’tikramo ’nuvartantyāḥ svabhāvam iha yoṣitaḥ dhiṅ māṁ batābudhaṁ svārthe yad ahaṁ tv ajitendriyaḥ
6.18.41śarat-padmotsavaṁ vaktraṁ vacaś ca śravaṇāmṛtam hṛdayaṁ kṣura-dhārābhaṁ strīṇāṁ ko veda ceṣṭitam
6.18.42na hi kaścit priyaḥ strīṇām añjasā svāśiṣātmanām patiṁ putraṁ bhrātaraṁ vā ghnanty arthe ghātayanti ca
6.18.43pratiśrutaṁ dadāmīti vacas tan na mṛṣā bhavet vadhaṁ nārhati cendro ’pi tatredam upakalpate
6.18.44iti sañcintya bhagavān mārīcaḥ kurunandana uvāca kiñcit kupita ātmānaṁ ca vigarhayan
6.18.45śrī-kaśyapa uvāca putras te bhavitā bhadre indra-hādeva-bāndhavaḥ saṁvatsaraṁ vratam idaṁ yady añjo dhārayiṣyasi
6.18.46ditir uvāca dhārayiṣye vrataṁ brahman brūhi kāryāṇi yāni me yāni ceha niṣiddhāni na vrataṁ ghnanti yāny uta
6.18.47śrī-kaśyapa uvāca na hiṁsyād bhūta-jātāni na śapen nānṛtaṁ vadet na chindyān nakha-romāṇi na spṛśed yad amaṅgalam
6.18.48nāpsu snāyān na kupyeta na sambhāṣeta durjanaiḥ na vasītādhauta-vāsaḥ srajaṁ ca vidhṛtāṁ kvacit
6.18.49nocchiṣṭaṁ caṇḍikānnaṁ ca sāmiṣaṁ vṛṣalāhṛtam bhuñjītodakyayā dṛṣṭaṁ piben nāñjalinā tv apaḥ
6.18.50nocchiṣṭāspṛṣṭa-salilā sandhyāyāṁ mukta-mūrdhajā anarcitāsaṁyata-vāk nāsaṁvītā bahiś caret
6.18.51nādhauta-pādāprayatā nārdra-pādā udak-śirāḥ śayīta nāparāṅ nānyair na nagnā na ca sandhyayoḥ
6.18.52dhauta-vāsā śucir nityaṁ sarva-maṅgala-saṁyutā pūjayet prātarāśāt prāg go-viprāñ śriyam acyutam
6.18.53striyo vīravatīś cārcet srag-gandha-bali-maṇḍanaiḥ patiṁ cārcyopatiṣṭheta dhyāyet koṣṭha-gataṁ ca tam
6.18.54sāṁvatsaraṁ puṁsavanaṁ vratam etad aviplutam dhārayiṣyasi cet tubhyaṁ śakra-hā bhavitā sutaḥ
6.18.55bāḍham ity abhyupetyātha ditī rājan mahā-manāḥ kaśyapād garbham ādhatta vrataṁ cāñjo dadhāra sā
6.18.56mātṛ-ṣvasur abhiprāyam indra ājñāya mānada śuśrūṣaṇenāśrama-sthāṁ ditiṁ paryacarat kaviḥ
6.18.57nityaṁ vanāt sumanasaḥ phala-mūla-samit-kuśān patrāṅkura-mṛdo ’paś ca kāle kāla upāharat
6.18.58evaṁ tasyā vrata-sthāyā vrata-cchidraṁ harir nṛpa prepsuḥ paryacaraj jihmo mṛga-heva mṛgākṛtiḥ
6.18.59nādhyagacchad vrata-cchidraṁ tat-paro ’tha mahī-pate cintāṁ tīvrāṁ gataḥ śakraḥ kena me syāc chivaṁ tv iha
6.18.60ekadā sā tu sandhyāyām ucchiṣṭā vrata-karśitā aspṛṣṭa-vāry-adhautāṅghriḥ suṣvāpa vidhi-mohitā
6.18.61labdhvā tad-antaraṁ śakro nidrāpahṛta-cetasaḥ diteḥ praviṣṭa udaraṁ yogeśo yoga-māyayā
6.18.62cakarta saptadhā garbhaṁ vajreṇa kanaka-prabham rudantaṁ saptadhaikaikaṁ mā rodīr iti tān punaḥ
6.18.63tam ūcuḥ pāṭyamānās te sarve prāñjalayo nṛpa kiṁ na indra jighāṁsasi bhrātaro marutas tava
6.18.64mā bhaiṣṭa bhrātaro mahyaṁ yūyam ity āha kauśikaḥ ananya-bhāvān pārṣadān ātmano marutāṁ gaṇān
6.18.65na mamāra diter garbhaḥ śrīnivāsānukampayā bahudhā kuliśa-kṣuṇṇo drauṇy-astreṇa yathā bhavān
6.18.66-67sakṛd iṣṭvādi-puruṣaṁ puruṣo yāti sāmyatām saṁvatsaraṁ kiñcid ūnaṁ dityā yad dharir arcitaḥ sajūr indreṇa pañcāśad devās te maruto ’bhavan vyapohya mātṛ-doṣaṁ te hariṇā soma-pāḥ kṛtāḥ
6.18.68ditir utthāya dadṛśe kumārān anala-prabhān indreṇa sahitān devī paryatuṣyad aninditā
6.18.69athendram āha tātāham ādityānāṁ bhayāvaham apatyam icchanty acaraṁ vratam etat suduṣkaram
6.18.70ekaḥ saṅkalpitaḥ putraḥ sapta saptābhavan katham yadi te viditaṁ putra satyaṁ kathaya mā mṛṣā
6.18.71indra uvāca amba te ’haṁ vyavasitam upadhāryāgato ’ntikam labdhāntaro ’cchidaṁ garbham artha-buddhir na dharma-dṛk
6.18.72kṛtto me saptadhā garbha āsan sapta kumārakāḥ te ’pi caikaikaśo vṛkṇāḥ saptadhā nāpi mamrire
6.18.73tatas tat paramāścaryaṁ vīkṣya vyavasitaṁ mayā mahāpuruṣa-pūjāyāḥ siddhiḥ kāpy ānuṣaṅgiṇī
6.18.74ārādhanaṁ bhagavata īhamānā nirāśiṣaḥ ye tu necchanty api paraṁ te svārtha-kuśalāḥ smṛtāḥ
6.18.75ārādhyātma-pradaṁ devaṁ svātmānaṁ jagad-īśvaram ko vṛṇīta guṇa-sparśaṁ budhaḥ syān narake ’pi yat
6.18.76tad idaṁ mama daurjanyaṁ bāliśasya mahīyasi kṣantum arhasi mātas tvaṁ diṣṭyā garbho mṛtotthitaḥ
6.18.77śrī-śuka uvāca indras tayābhyanujñātaḥ śuddha-bhāvena tuṣṭayā marudbhiḥ saha tāṁ natvā jagāma tri-divaṁ prabhuḥ
6.18.78evaṁ te sarvam ākhyātaṁ yan māṁ tvaṁ paripṛcchasi maṅgalaṁ marutāṁ janma kiṁ bhūyaḥ kathayāmi te
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library