Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 6 - Prescribed Duties for Mankind — Canto 6 - Los Deberes Prescritos para la Humanidad >>
<< 14 - King Citraketu’s Lamentation >>
<< 14 - La lamentación del Rey Citraketu >>

6.14.1śrī-parīkṣid uvāca rajas-tamaḥ-svabhāvasya brahman vṛtrasya pāpmanaḥ nārāyaṇe bhagavati katham āsīd dṛḍhā matiḥ
6.14.2devānāṁ śuddha-sattvānām ṛṣīṇāṁ cāmalātmanām bhaktir mukunda-caraṇe na prāyeṇopajāyate
6.14.3rajobhiḥ sama-saṅkhyātāḥ pārthivair iha jantavaḥ teṣāṁ ye kecanehante śreyo vai manujādayaḥ
6.14.4prāyo mumukṣavas teṣāṁ kecanaiva dvijottama mumukṣūṇāṁ sahasreṣu kaścin mucyeta sidhyati
6.14.5muktānām api siddhānāṁ nārāyaṇa-parāyaṇaḥ su-durlabhaḥ praśāntātmā koṭiṣv api mahā-mune
6.14.6vṛtras tu sa kathaṁ pāpaḥ sarva-lokopatāpanaḥ itthaṁ dṛḍha-matiḥ kṛṣṇa āsīt saṅgrāma ulbaṇe
6.14.7atra naḥ saṁśayo bhūyāñ chrotuṁ kautūhalaṁ prabho yaḥ pauruṣeṇa samare sahasrākṣam atoṣayat
6.14.8śrī-sūta uvāca parīkṣito ’tha sampraśnaṁ bhagavān bādarāyaṇiḥ niśamya śraddadhānasya pratinandya vaco ’bravīt
6.14.9śrī-śuka uvāca śṛṇuṣvāvahito rājann itihāsam imaṁ yathā śrutaṁ dvaipāyana-mukhān nāradād devalād api
6.14.10āsīd rājā sārvabhaumaḥ śūraseneṣu vai nṛpa citraketur iti khyāto yasyāsīt kāmadhuṅ mahī
6.14.11tasya bhāryā-sahasrāṇāṁ sahasrāṇi daśābhavan sāntānikaś cāpi nṛpo na lebhe tāsu santatim
6.14.12rūpaudārya-vayo-janma- vidyaiśvarya-śriyādibhiḥ sampannasya guṇaiḥ sarvaiś cintā bandhyā-pater abhūt
6.14.13na tasya sampadaḥ sarvā mahiṣyo vāma-locanāḥ sārvabhaumasya bhūś ceyam abhavan prīti-hetavaḥ
6.14.14tasyaikadā tu bhavanam aṅgirā bhagavān ṛṣiḥ lokān anucarann etān upāgacchad yadṛcchayā
6.14.15taṁ pūjayitvā vidhivat pratyutthānārhaṇādibhiḥ kṛtātithyam upāsīdat sukhāsīnaṁ samāhitaḥ
6.14.16maharṣis tam upāsīnaṁ praśrayāvanataṁ kṣitau pratipūjya mahārāja samābhāṣyedam abravīt
6.14.17aṅgirā uvāca api te ’nāmayaṁ svasti prakṛtīnāṁ tathātmanaḥ yathā prakṛtibhir guptaḥ pumān rājā ca saptabhiḥ
6.14.18ātmānaṁ prakṛtiṣv addhā nidhāya śreya āpnuyāt rājñā tathā prakṛtayo naradevāhitādhayaḥ
6.14.19api dārāḥ prajāmātyā bhṛtyāḥ śreṇyo ’tha mantriṇaḥ paurā jānapadā bhūpā ātmajā vaśa-vartinaḥ
6.14.20yasyātmānuvaśaś cet syāt sarve tad-vaśagā ime lokāḥ sapālā yacchanti sarve balim atandritāḥ
6.14.21ātmanaḥ prīyate nātmā parataḥ svata eva vā lakṣaye ’labdha-kāmaṁ tvāṁ cintayā śabalaṁ mukham
6.14.22evaṁ vikalpito rājan viduṣā munināpi saḥ praśrayāvanato ’bhyāha prajā-kāmas tato munim
6.14.23citraketur uvāca bhagavan kiṁ na viditaṁ tapo-jñāna-samādhibhiḥ yogināṁ dhvasta-pāpānāṁ bahir antaḥ śarīriṣu
6.14.24tathāpi pṛcchato brūyāṁ brahmann ātmani cintitam bhavato viduṣaś cāpi coditas tvad-anujñayā
6.14.25loka-pālair api prārthyāḥ sāmrājyaiśvarya-sampadaḥ na nandayanty aprajaṁ māṁ kṣut-tṛṭ-kāmam ivāpare
6.14.26tataḥ pāhi mahā-bhāga pūrvaiḥ saha gataṁ tamaḥ yathā tarema duṣpāraṁ prajayā tad vidhehi naḥ
6.14.27śrī-śuka uvāca ity arthitaḥ sa bhagavān kṛpālur brahmaṇaḥ sutaḥ śrapayitvā caruṁ tvāṣṭraṁ tvaṣṭāram ayajad vibhuḥ
6.14.28jyeṣṭhā śreṣṭhā ca yā rājño mahiṣīṇāṁ ca bhārata nāmnā kṛtadyutis tasyai yajñocchiṣṭam adād dvijaḥ
6.14.29athāha nṛpatiṁ rājan bhavitaikas tavātmajaḥ harṣa-śoka-pradas tubhyam iti brahma-suto yayau
6.14.30sāpi tat-prāśanād eva citraketor adhārayat garbhaṁ kṛtadyutir devī kṛttikāgner ivātmajam
6.14.31tasyā anudinaṁ garbhaḥ śukla-pakṣa ivoḍupaḥ vavṛdhe śūraseneśa- tejasā śanakair nṛpa
6.14.32atha kāla upāvṛtte kumāraḥ samajāyata janayan śūrasenānāṁ śṛṇvatāṁ paramāṁ mudam
6.14.33hṛṣṭo rājā kumārasya snātaḥ śucir alaṅkṛtaḥ vācayitvāśiṣo vipraiḥ kārayām āsa jātakam
6.14.34tebhyo hiraṇyaṁ rajataṁ vāsāṁsy ābharaṇāni ca grāmān hayān gajān prādād dhenūnām arbudāni ṣaṭ
6.14.35vavarṣa kāmān anyeṣāṁ parjanya iva dehinām dhanyaṁ yaśasyam āyuṣyaṁ kumārasya mahā-manāḥ
6.14.36kṛcchra-labdhe ’tha rājarṣes tanaye ’nudinaṁ pituḥ yathā niḥsvasya kṛcchrāpte dhane sneho ’nvavardhata
6.14.37mātus tv atitarāṁ putre sneho moha-samudbhavaḥ kṛtadyuteḥ sapatnīnāṁ prajā-kāma-jvaro ’bhavat
6.14.38citraketor atiprītir yathā dāre prajāvati na tathānyeṣu sañjajñe bālaṁ lālayato ’nvaham
6.14.39tāḥ paryatapyann ātmānaṁ garhayantyo ’bhyasūyayā ānapatyena duḥkhena rājñaś cānādareṇa ca
6.14.40dhig aprajāṁ striyaṁ pāpāṁ patyuś cāgṛha-sammatām suprajābhiḥ sapatnībhir dāsīm iva tiraskṛtām
6.14.41dāsīnāṁ ko nu santāpaḥ svāminaḥ paricaryayā abhīkṣṇaṁ labdha-mānānāṁ dāsyā dāsīva durbhagāḥ
6.14.42evaṁ sandahyamānānāṁ sapatnyāḥ putra-sampadā rājño ’sammata-vṛttīnāṁ vidveṣo balavān abhūt
6.14.43vidveṣa-naṣṭa-matayaḥ striyo dāruṇa-cetasaḥ garaṁ daduḥ kumārāya durmarṣā nṛpatiṁ prati
6.14.44kṛtadyutir ajānantī sapatnīnām aghaṁ mahat supta eveti sañcintya nirīkṣya vyacarad gṛhe
6.14.45śayānaṁ suciraṁ bālam upadhārya manīṣiṇī putram ānaya me bhadre iti dhātrīm acodayat
6.14.46sā śayānam upavrajya dṛṣṭvā cottāra-locanam prāṇendriyātmabhis tyaktaṁ hatāsmīty apatad bhuvi
6.14.47tasyās tadākarṇya bhṛśāturaṁ svaraṁ ghnantyāḥ karābhyām ura uccakair api praviśya rājñī tvarayātmajāntikaṁ dadarśa bālaṁ sahasā mṛtaṁ sutam
6.14.48papāta bhūmau parivṛddhayā śucā mumoha vibhraṣṭa-śiroruhāmbarā
6.14.49tato nṛpāntaḥpura-vartino janā narāś ca nāryaś ca niśamya rodanam āgatya tulya-vyasanāḥ suduḥkhitās tāś ca vyalīkaṁ ruruduḥ kṛtāgasaḥ
6.14.50-51śrutvā mṛtaṁ putram alakṣitāntakaṁ vinaṣṭa-dṛṣṭiḥ prapatan skhalan pathi snehānubandhaidhitayā śucā bhṛśaṁ vimūrcchito ’nuprakṛtir dvijair vṛtaḥ papāta bālasya sa pāda-mūle mṛtasya visrasta-śiroruhāmbaraḥ dīrghaṁ śvasan bāṣpa-kaloparodhato niruddha-kaṇṭho na śaśāka bhāṣitum
6.14.52patiṁ nirīkṣyoru-śucārpitaṁ tadā mṛtaṁ ca bālaṁ sutam eka-santatim janasya rājñī prakṛteś ca hṛd-rujaṁ satī dadhānā vilalāpa citradhā
6.14.53stana-dvayaṁ kuṅkuma-paṅka-maṇḍitaṁ niṣiñcatī sāñjana-bāṣpa-bindubhiḥ vikīrya keśān vigalat-srajaḥ sutaṁ śuśoca citraṁ kurarīva susvaram
6.14.54aho vidhātas tvam atīva bāliśo yas tv ātma-sṛṣṭy-apratirūpam īhase pare nu jīvaty aparasya yā mṛtir viparyayaś cet tvam asi dhruvaḥ paraḥ
6.14.55na hi kramaś ced iha mṛtyu-janmanoḥ śarīriṇām astu tad ātma-karmabhiḥ yaḥ sneha-pāśo nija-sarga-vṛddhaye svayaṁ kṛtas te tam imaṁ vivṛścasi
6.14.56tvaṁ tāta nārhasi ca māṁ kṛpaṇām anāthāṁ tyaktuṁ vicakṣva pitaraṁ tava śoka-taptam añjas tarema bhavatāpraja-dustaraṁ yad dhvāntaṁ na yāhy akaruṇena yamena dūram
6.14.57uttiṣṭha tāta ta ime śiśavo vayasyās tvām āhvayanti nṛpa-nandana saṁvihartum suptaś ciraṁ hy aśanayā ca bhavān parīto bhuṅkṣva stanaṁ piba śuco hara naḥ svakānām
6.14.58nāhaṁ tanūja dadṛśe hata-maṅgalā te mugdha-smitaṁ mudita-vīkṣaṇam ānanābjam kiṁ vā gato ’sy apunar-anvayam anya-lokaṁ nīto ’ghṛṇena na śṛṇomi kalā giras te
6.14.59śrī-śuka uvāca vilapantyā mṛtaṁ putram iti citra-vilāpanaiḥ citraketur bhṛśaṁ tapto mukta-kaṇṭho ruroda ha
6.14.60tayor vilapatoḥ sarve dampatyos tad-anuvratāḥ ruruduḥ sma narā nāryaḥ sarvam āsīd acetanam
6.14.61evaṁ kaśmalam āpannaṁ naṣṭa-saṁjñam anāyakam jñātvāṅgirā nāma ṛṣir ājagāma sanāradaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library