Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 6 - Prescribed Duties for Mankind — Canto 6 - Los Deberes Prescritos para la Humanidad >>
<< 13 - King Indra Afflicted by Sinful Reaction >>
<< 13 - El rey Indra acosado por la reacción pecaminosa >>

6.13.1śrī-śuka uvāca vṛtre hate trayo lokā vinā śakreṇa bhūrida sapālā hy abhavan sadyo vijvarā nirvṛtendriyāḥ
6.13.2devarṣi-pitṛ-bhūtāni daityā devānugāḥ svayam pratijagmuḥ sva-dhiṣṇyāni brahmeśendrādayas tataḥ
6.13.3śrī-rājovāca indrasyānirvṛter hetuṁ śrotum icchāmi bho mune yenāsan sukhino devā harer duḥkhaṁ kuto ’bhavat
6.13.4śrī-śuka uvāca vṛtra-vikrama-saṁvignāḥ sarve devāḥ saharṣibhiḥ tad-vadhāyārthayann indraṁ naicchad bhīto bṛhad-vadhāt
6.13.5indra uvāca strī-bhū-druma-jalair eno viśvarūpa-vadhodbhavam vibhaktam anugṛhṇadbhir vṛtra-hatyāṁ kva mārjmy aham
6.13.6śrī-śuka uvāca ṛṣayas tad upākarṇya mahendram idam abruvan yājayiṣyāma bhadraṁ te hayamedhena mā sma bhaiḥ
6.13.7hayamedhena puruṣaṁ paramātmānam īśvaram iṣṭvā nārāyaṇaṁ devaṁ mokṣyase ’pi jagad-vadhāt
6.13.8-9brahma-hā pitṛ-hā go-ghno mātṛ-hācārya-hāghavān śvādaḥ pulkasako vāpi śuddhyeran yasya kīrtanāt tam aśvamedhena mahā-makhena śraddhānvito ’smābhir anuṣṭhitena hatvāpi sabrahma-carācaraṁ tvaṁ na lipyase kiṁ khala-nigraheṇa
6.13.10śrī-śuka uvāca evaṁ sañcodito viprair marutvān ahanad ripum brahma-hatyā hate tasminn āsasāda vṛṣākapim
6.13.11tayendraḥ smāsahat tāpaṁ nirvṛtir nāmum āviśat hrīmantaṁ vācyatāṁ prāptaṁ sukhayanty api no guṇāḥ
6.13.12-13tāṁ dadarśānudhāvantīṁ cāṇḍālīm iva rūpiṇīm jarayā vepamānāṅgīṁ yakṣma-grastām asṛk-paṭām vikīrya palitān keśāṁs tiṣṭha tiṣṭheti bhāṣiṇīm mīna-gandhy-asu-gandhena kurvatīṁ mārga-dūṣaṇam
6.13.14nabho gato diśaḥ sarvāḥ sahasrākṣo viśāmpate prāg-udīcīṁ diśaṁ tūrṇaṁ praviṣṭo nṛpa mānasam
6.13.15sa āvasat puṣkara-nāla-tantūn alabdha-bhogo yad ihāgni-dūtaḥ varṣāṇi sāhasram alakṣito ’ntaḥ sañcintayan brahma-vadhād vimokṣam
6.13.16tāvat triṇākaṁ nahuṣaḥ śaśāsa vidyā-tapo-yoga-balānubhāvaḥ sa sampad-aiśvarya-madāndha-buddhir nītas tiraścāṁ gatim indra-patnyā
6.13.17tato gato brahma-giropahūta ṛtambhara-dhyāna-nivāritāghaḥ pāpas tu digdevatayā hataujās taṁ nābhyabhūd avitaṁ viṣṇu-patnyā
6.13.18taṁ ca brahmarṣayo ’bhyetya hayamedhena bhārata yathāvad dīkṣayāṁ cakruḥ puruṣārādhanena ha
6.13.19-20athejyamāne puruṣe sarva-devamayātmani aśvamedhe mahendreṇa vitate brahma-vādibhiḥ sa vai tvāṣṭra-vadho bhūyān api pāpa-cayo nṛpa nītas tenaiva śūnyāya nīhāra iva bhānunā
6.13.21sa vājimedhena yathoditena vitāyamānena marīci-miśraiḥ iṣṭvādhiyajñaṁ puruṣaṁ purāṇam indro mahān āsa vidhūta-pāpaḥ
6.13.22-23idaṁ mahākhyānam aśeṣa-pāpmanāṁ prakṣālanaṁ tīrthapadānukīrtanam bhakty-ucchrayaṁ bhakta-janānuvarṇanaṁ mahendra-mokṣaṁ vijayaṁ marutvataḥ paṭheyur ākhyānam idaṁ sadā budhāḥ śṛṇvanty atho parvaṇi parvaṇīndriyam dhanyaṁ yaśasyaṁ nikhilāgha-mocanaṁ ripuñjayaṁ svasty-ayanaṁ tathāyuṣam
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library