Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 5 - The Creative Impetus — Canto 5 - Los Impulsos Creadores >>
<< 25 - The Glories of Lord Ananta >>
<< 25 - Las glorias del Señor Ananta >>

5.25.1śrī-śuka uvāca tasya mūla-deśe triṁśad-yojana-sahasrāntara āste yā vai kalā bhagavatas tāmasī samākhyātānanta iti sātvatīyā draṣṭṛ-dṛśyayoḥ saṅkarṣaṇam aham ity abhimāna-lakṣaṇaṁ yaṁ saṅkarṣaṇam ity ācakṣate
5.25.2yasyedaṁ kṣiti-maṇḍalaṁ bhagavato ’nanta-mūrteḥ sahasra-śirasa ekasminn eva śīrṣaṇi dhriyamāṇaṁ siddhārtha iva lakṣyate
5.25.3yasya ha vā idaṁ kālenopasañjihīrṣato ’marṣa-viracita-rucira-bhramad-bhruvor antareṇa sāṅkarṣaṇo nāma rudra ekādaśa-vyūhas try-akṣas tri-śikhaṁ śūlam uttambhayann udatiṣṭhat
5.25.4yasyāṅghri-kamala-yugalāruṇa-viśada-nakha-maṇi-ṣaṇḍa-maṇḍaleṣv ahi-patayaḥ saha sātvatarṣabhair ekānta-bhakti-yogenāvanamantaḥ sva-vadanāni parisphurat-kuṇḍala-prabhā-maṇḍita-gaṇḍa-sthalāny ati-manoharāṇi pramudita-manasaḥ khalu vilokayanti
5.25.5yasyaiva hi nāga-rāja-kumārya āśiṣa āśāsānāś cārv-aṅga-valaya-vilasita-viśada-vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheṣv aguru-candana-kuṅkuma-paṅkānulepenāvalimpamānās tad-abhimarśanonmathita-hṛdaya-makara-dhvajāveśa-rucira-lalita-smitās tad-anurāgamada-mudita-mada-vighūrṇitāruṇa-karuṇāvaloka-nayana-vadanāravindaṁ savrīḍaṁ kila vilokayanti
5.25.6sa eva bhagavān ananto ’nanta-guṇārṇava ādi-deva upasaṁhṛtāmarṣa-roṣa-vego lokānāṁ svastaya āste
5.25.7dhyāyamānaḥ surāsuroraga-siddha-gandharva-vidyādhara-muni-gaṇair anavarata-mada-mudita-vikṛta-vihvala-locanaḥ sulalita-mukharikāmṛtenāpyāyamānaḥ sva-pārṣada-vibudha-yūtha-patīn aparimlāna-rāga-nava-tulasikāmoda-madhv-āsavena mādyan madhukara-vrāta-madhura-gīta-śriyaṁ vaijayantīṁ svāṁ vanamālāṁ nīla-vāsā eka-kuṇḍalo hala-kakudi kṛta-subhaga-sundara-bhujo bhagavān mahendro vāraṇendra iva kāñcanīṁ kakṣām udāra-līlo bibharti
5.25.8ya eṣa evam anuśruto dhyāyamāno mumukṣūṇām anādi-kāla-karma-vāsanā-grathitam avidyāmayaṁ hṛdaya-granthiṁ sattva-rajas-tamomayam antar-hṛdayaṁ gata āśu nirbhinatti tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha tumburuṇā sabhāyāṁ brahmaṇaḥ saṁślokayām āsa
5.25.9utpatti-sthiti-laya-hetavo ’sya kalpāḥ sattvādyāḥ prakṛti-guṇā yad-īkṣayāsan yad-rūpaṁ dhruvam akṛtaṁ yad ekam ātman nānādhāt katham u ha veda tasya vartma
5.25.10mūrtiṁ naḥ puru-kṛpayā babhāra sattvaṁ saṁśuddhaṁ sad-asad idaṁ vibhāti tatra yal-līlāṁ mṛga-patir ādade ’navadyām ādātuṁ svajana-manāṁsy udāra-vīryaḥ
5.25.11yan-nāma śrutam anukīrtayed akasmād ārto vā yadi patitaḥ pralambhanād vā hanty aṁhaḥ sapadi nṛṇām aśeṣam anyaṁ kaṁ śeṣād bhagavata āśrayen mumukṣuḥ
5.25.12mūrdhany arpitam aṇuvat sahasra-mūrdhno bhū-golaṁ sagiri-sarit-samudra-sattvam ānantyād animita-vikramasya bhūmnaḥ ko vīryāṇy adhi gaṇayet sahasra-jihvaḥ
5.25.13evam-prabhāvo bhagavān ananto duranta-vīryoru-guṇānubhāvaḥ mūle rasāyāḥ sthita ātma-tantro yo līlayā kṣmāṁ sthitaye bibharti
5.25.14etā hy eveha nṛbhir upagantavyā gatayo yathā-karma-vinirmitā yathopadeśam anuvarṇitāḥ kāmān kāmayamānaiḥ
5.25.15etāvatīr hi rājan puṁsaḥ pravṛtti-lakṣaṇasya dharmasya vipāka-gataya uccāvacā visadṛśā yathā-praśnaṁ vyācakhye kim anyat kathayāma iti
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library