Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4 - The Creation of the Fourth Order — Canto 4 - Creación del Cuarto Orden >>
<< 9 - Dhruva Mahārāja Returns Home >>
<< 9 - Mahārāja Dhruva vuelve a casa >>

4.9.1maitreya uvāca ta evam utsanna-bhayā urukrame kṛtāvanāmāḥ prayayus tri-viṣṭapam sahasraśīrṣāpi tato garutmatā madhor vanaṁ bhṛtya-didṛkṣayā gataḥ
4.9.2sa vai dhiyā yoga-vipāka-tīvrayā hṛt-padma-kośe sphuritaṁ taḍit-prabham tirohitaṁ sahasaivopalakṣya bahiḥ-sthitaṁ tad-avasthaṁ dadarśa
4.9.3tad-darśanenāgata-sādhvasaḥ kṣitāv avandatāṅgaṁ vinamayya daṇḍavat dṛgbhyāṁ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan
4.9.4sa taṁ vivakṣantam atad-vidaṁ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ kṛtāñjaliṁ brahmamayena kambunā pasparśa bālaṁ kṛpayā kapole
4.9.5sa vai tadaiva pratipāditāṁ giraṁ daivīṁ parijñāta-parātma-nirṇayaḥ taṁ bhakti-bhāvo ’bhyagṛṇād asatvaraṁ pariśrutoru-śravasaṁ dhruva-kṣitiḥ
4.9.6dhruva uvāca yo ’ntaḥ praviśya mama vācam imāṁ prasuptāṁ sañjīvayaty akhila-śakti-dharaḥ sva-dhāmnā anyāṁś ca hasta-caraṇa-śravaṇa-tvag-ādīn prāṇān namo bhagavate puruṣāya tubhyam
4.9.7ekas tvam eva bhagavann idam ātma-śaktyā māyākhyayoru-guṇayā mahad-ādy-aśeṣam sṛṣṭvānuviśya puruṣas tad-asad-guṇeṣu nāneva dāruṣu vibhāvasuvad vibhāsi
4.9.8tvad-dattayā vayunayedam acaṣṭa viśvaṁ supta-prabuddha iva nātha bhavat-prapannaḥ tasyāpavargya-śaraṇaṁ tava pāda-mūlaṁ vismaryate kṛta-vidā katham ārta-bandho
4.9.9nūnaṁ vimuṣṭa-matayas tava māyayā te ye tvāṁ bhavāpyaya-vimokṣaṇam anya-hetoḥ arcanti kalpaka-taruṁ kuṇapopabhogyam icchanti yat sparśajaṁ niraye ’pi nṝṇām
4.9.10yā nirvṛtis tanu-bhṛtāṁ tava pāda-padma- dhyānād bhavaj-jana-kathā-śravaṇena vā syāt sā brahmaṇi sva-mahimany api nātha mā bhūt kiṁ tv antakāsi-lulitāt patatāṁ vimānāt
4.9.11bhaktiṁ muhuḥ pravahatāṁ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām yenāñjasolbaṇam uru-vyasanaṁ bhavābdhiṁ neṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ
4.9.12te na smaranty atitarāṁ priyam īśa martyaṁ ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ ye tv abja-nābha bhavadīya-padāravinda- saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ
4.9.13tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya- martyādibhiḥ paricitaṁ sad-asad-viśeṣam rūpaṁ sthaviṣṭham aja te mahad-ādy-anekaṁ nātaḥ paraṁ parama vedmi na yatra vādaḥ
4.9.14kalpānta etad akhilaṁ jaṭhareṇa gṛhṇan śete pumān sva-dṛg ananta-sakhas tad-aṅke yan-nābhi-sindhu-ruha-kāñcana-loka-padma- garbhe dyumān bhagavate praṇato ’smi tasmai
4.9.15tvaṁ nitya-mukta-pariśuddha-vibuddha ātmā kūṭa-stha ādi-puruṣo bhagavāṁs try-adhīśaḥ yad-buddhy-avasthitim akhaṇḍitayā sva-dṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse
4.9.16yasmin viruddha-gatayo hy aniśaṁ patanti vidyādayo vividha-śaktaya ānupūrvyāt tad brahma viśva-bhavam ekam anantam ādyam ānanda-mātram avikāram ahaṁ prapadye
4.9.17satyāśiṣo hi bhagavaṁs tava pāda-padmam āśīs tathānubhajataḥ puruṣārtha-mūrteḥ apy evam arya bhagavān paripāti dīnān vāśreva vatsakam anugraha-kātaro ’smān
4.9.18maitreya uvāca athābhiṣṭuta evaṁ vai sat-saṅkalpena dhīmatā bhṛtyānurakto bhagavān pratinandyedam abravīt
4.9.19śrī-bhagavān uvāca vedāhaṁ te vyavasitaṁ hṛdi rājanya-bālaka tat prayacchāmi bhadraṁ te durāpam api suvrata
4.9.20-21nānyair adhiṣṭhitaṁ bhadra yad bhrājiṣṇu dhruva-kṣiti yatra graharkṣa-tārāṇāṁ jyotiṣāṁ cakram āhitam meḍhyāṁ go-cakravat sthāsnu parastāt kalpa-vāsinām dharmo ’gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ caranti dakṣiṇī-kṛtya bhramanto yat satārakāḥ
4.9.22prasthite tu vanaṁ pitrā dattvā gāṁ dharma-saṁśrayaḥ ṣaṭ-triṁśad-varṣa-sāhasraṁ rakṣitāvyāhatendriyaḥ
4.9.23tvad-bhrātary uttame naṣṭe mṛgayāyāṁ tu tan-manāḥ anveṣantī vanaṁ mātā dāvāgniṁ sā pravekṣyati
4.9.24iṣṭvā māṁ yajña-hṛdayaṁ yajñaiḥ puṣkala-dakṣiṇaiḥ bhuktvā cehāśiṣaḥ satyā ante māṁ saṁsmariṣyasi
4.9.25tato gantāsi mat-sthānaṁ sarva-loka-namaskṛtam upariṣṭād ṛṣibhyas tvaṁ yato nāvartate gataḥ
4.9.26maitreya uvāca ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam bālasya paśyato dhāma svam agād garuḍa-dhvajaḥ
4.9.27so ’pi saṅkalpajaṁ viṣṇoḥ pāda-sevopasāditam prāpya saṅkalpa-nirvāṇaṁ nātiprīto ’bhyagāt puram
4.9.28vidura uvāca sudurlabhaṁ yat paramaṁ padaṁ harer māyāvinas tac-caraṇārcanārjitam labdhvāpy asiddhārtham ivaika-janmanā kathaṁ svam ātmānam amanyatārtha-vit
4.9.29maitreya uvāca mātuḥ sapatnyā vāg-bāṇair hṛdi viddhas tu tān smaran naicchan mukti-pater muktiṁ tasmāt tāpam upeyivān
4.9.30dhruva uvāca samādhinā naika-bhavena yat padaṁ viduḥ sanandādaya ūrdhva-retasaḥ māsair ahaṁ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅ-matiḥ
4.9.31aho bata mamānātmyaṁ manda-bhāgyasya paśyata bhava-cchidaḥ pāda-mūlaṁ gatvā yāce yad antavat
4.9.32matir vidūṣitā devaiḥ patadbhir asahiṣṇubhiḥ yo nārada-vacas tathyaṁ nāgrāhiṣam asattamaḥ
4.9.33daivīṁ māyām upāśritya prasupta iva bhinna-dṛk tapye dvitīye ’py asati bhrātṛ-bhrātṛvya-hṛd-rujā
4.9.34mayaitat prārthitaṁ vyarthaṁ cikitseva gatāyuṣi prasādya jagad-ātmānaṁ tapasā duṣprasādanam bhava-cchidam ayāce ’haṁ bhavaṁ bhāgya-vivarjitaḥ
4.9.35svārājyaṁ yacchato mauḍhyān māno me bhikṣito bata īśvarāt kṣīṇa-puṇyena phalī-kārān ivādhanaḥ
4.9.36maitreya uvāca na vai mukundasya padāravindayo rajo-juṣas tāta bhavādṛśā janāḥ vāñchanti tad-dāsyam ṛte ’rtham ātmano yadṛcchayā labdha-manaḥ-samṛddhayaḥ
4.9.37ākarṇyātma-jam āyāntaṁ samparetya yathāgatam rājā na śraddadhe bhadram abhadrasya kuto mama
4.9.38śraddhāya vākyaṁ devarṣer harṣa-vegena dharṣitaḥ vārtā-hartur atiprīto hāraṁ prādān mahā-dhanam
4.9.39-40sad-aśvaṁ ratham āruhya kārtasvara-pariṣkṛtam brāhmaṇaiḥ kula-vṛddhaiś ca paryasto ’mātya-bandhubhiḥ śaṅkha-dundubhi-nādena brahma-ghoṣeṇa veṇubhiḥ niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ
4.9.41sunītiḥ suruciś cāsya mahiṣyau rukma-bhūṣite āruhya śibikāṁ sārdham uttamenābhijagmatuḥ
4.9.42-43taṁ dṛṣṭvopavanābhyāśa āyāntaṁ tarasā rathāt avaruhya nṛpas tūrṇam āsādya prema-vihvalaḥ parirebhe ’ṅgajaṁ dorbhyāṁ dīrghotkaṇṭha-manāḥ śvasan viṣvaksenāṅghri-saṁsparśa- hatāśeṣāgha-bandhanam
4.9.44athājighran muhur mūrdhni śītair nayana-vāribhiḥ snāpayām āsa tanayaṁ jātoddāma-manorathaḥ
4.9.45abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ nanāma mātarau śīrṣṇā sat-kṛtaḥ saj-janāgraṇīḥ
4.9.46surucis taṁ samutthāpya pādāvanatam arbhakam pariṣvajyāha jīveti bāṣpa-gadgadayā girā
4.9.47yasya prasanno bhagavān guṇair maitry-ādibhir hariḥ tasmai namanti bhūtāni nimnam āpa iva svayam
4.9.48uttamaś ca dhruvaś cobhāv anyonyaṁ prema-vihvalau aṅga-saṅgād utpulakāv asraughaṁ muhur ūhatuḥ
4.9.49sunītir asya jananī prāṇebhyo ’pi priyaṁ sutam upaguhya jahāv ādhiṁ tad-aṅga-sparśa-nirvṛtā
4.9.50payaḥ stanābhyāṁ susrāva netra-jaiḥ salilaiḥ śivaiḥ tadābhiṣicyamānābhyāṁ vīra vīra-suvo muhuḥ
4.9.51tāṁ śaśaṁsur janā rājñīṁ diṣṭyā te putra ārti-hā pratilabdhaś ciraṁ naṣṭo rakṣitā maṇḍalaṁ bhuvaḥ
4.9.52abhyarcitas tvayā nūnaṁ bhagavān praṇatārti-hā yad-anudhyāyino dhīrā mṛtyuṁ jigyuḥ sudurjayam
4.9.53lālyamānaṁ janair evaṁ dhruvaṁ sabhrātaraṁ nṛpaḥ āropya kariṇīṁ hṛṣṭaḥ stūyamāno ’viśat puram
4.9.54tatra tatropasaṅkḷptair lasan-makara-toraṇaiḥ savṛndaiḥ kadalī-stambhaiḥ pūga-potaiś ca tad-vidhaiḥ
4.9.55cūta-pallava-vāsaḥ-sraṅ- muktā-dāma-vilambibhiḥ upaskṛtaṁ prati-dvāram apāṁ kumbhaiḥ sadīpakaiḥ
4.9.56prākārair gopurāgāraiḥ śātakumbha-paricchadaiḥ sarvato ’laṅkṛtaṁ śrīmad- vimāna-śikhara-dyubhiḥ
4.9.57mṛṣṭa-catvara-rathyāṭṭa- mārgaṁ candana-carcitam lājākṣataiḥ puṣpa-phalais taṇḍulair balibhir yutam
4.9.58-59dhruvāya pathi dṛṣṭāya tatra tatra pura-striyaḥ siddhārthākṣata-dadhy-ambu- dūrvā-puṣpa-phalāni ca upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ śṛṇvaṁs tad-valgu-gītāni prāviśad bhavanaṁ pituḥ
4.9.60mahāmaṇi-vrātamaye sa tasmin bhavanottame lālito nitarāṁ pitrā nyavasad divi devavat
4.9.61payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ āsanāni mahārhāṇi yatra raukmā upaskarāḥ
4.9.62yatra sphaṭika-kuḍyeṣu mahā-mārakateṣu ca maṇi-pradīpā ābhānti lalanā-ratna-saṁyutāḥ
4.9.63udyānāni ca ramyāṇi vicitrair amara-drumaiḥ kūjat-vihaṅga-mithunair gāyan-matta-madhuvrataiḥ
4.9.64vāpyo vaidūrya-sopānāḥ padmotpala-kumud-vatīḥ haṁsa-kāraṇḍava-kulair juṣṭāś cakrāhva-sārasaiḥ
4.9.65uttānapādo rājarṣiḥ prabhāvaṁ tanayasya tam śrutvā dṛṣṭvādbhutatamaṁ prapede vismayaṁ param
4.9.66vīkṣyoḍha-vayasaṁ taṁ ca prakṛtīnāṁ ca sammatam anurakta-prajaṁ rājā dhruvaṁ cakre bhuvaḥ patim
4.9.67ātmānaṁ ca pravayasam ākalayya viśāmpatiḥ vanaṁ viraktaḥ prātiṣṭhad vimṛśann ātmano gatim
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library