Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 4 - The Creation of the Fourth Order Canto 4 - Creación del Cuarto Orden
>>
<<
9 - Dhruva Mahārāja Returns Home
>>
<<
9 - Mahārāja Dhruva vuelve a casa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
4.9.1
maitreya uvāca
ta evam utsanna-bhayā urukrame
kṛtāvanāmāḥ prayayus tri-viṣṭapam
sahasraśīrṣāpi tato garutmatā
madhor vanaṁ bhṛtya-didṛkṣayā gataḥ
4.9.2
sa vai dhiyā yoga-vipāka-tīvrayā
hṛt-padma-kośe sphuritaṁ taḍit-prabham
tirohitaṁ sahasaivopalakṣya
bahiḥ-sthitaṁ tad-avasthaṁ dadarśa
4.9.3
tad-darśanenāgata-sādhvasaḥ kṣitāv
avandatāṅgaṁ vinamayya daṇḍavat
dṛgbhyāṁ prapaśyan prapibann ivārbhakaś
cumbann ivāsyena bhujair ivāśliṣan
4.9.4
sa taṁ vivakṣantam atad-vidaṁ harir
jñātvāsya sarvasya ca hṛdy avasthitaḥ
kṛtāñjaliṁ brahmamayena kambunā
pasparśa bālaṁ kṛpayā kapole
4.9.5
sa vai tadaiva pratipāditāṁ giraṁ
daivīṁ parijñāta-parātma-nirṇayaḥ
taṁ bhakti-bhāvo ’bhyagṛṇād asatvaraṁ
pariśrutoru-śravasaṁ dhruva-kṣitiḥ
4.9.6
dhruva uvāca
yo ’ntaḥ praviśya mama vācam imāṁ prasuptāṁ
sañjīvayaty akhila-śakti-dharaḥ sva-dhāmnā
anyāṁś ca hasta-caraṇa-śravaṇa-tvag-ādīn
prāṇān namo bhagavate puruṣāya tubhyam
4.9.7
ekas tvam eva bhagavann idam ātma-śaktyā
māyākhyayoru-guṇayā mahad-ādy-aśeṣam
sṛṣṭvānuviśya puruṣas tad-asad-guṇeṣu
nāneva dāruṣu vibhāvasuvad vibhāsi
4.9.8
tvad-dattayā vayunayedam acaṣṭa viśvaṁ
supta-prabuddha iva nātha bhavat-prapannaḥ
tasyāpavargya-śaraṇaṁ tava pāda-mūlaṁ
vismaryate kṛta-vidā katham ārta-bandho
4.9.9
nūnaṁ vimuṣṭa-matayas tava māyayā te
ye tvāṁ bhavāpyaya-vimokṣaṇam anya-hetoḥ
arcanti kalpaka-taruṁ kuṇapopabhogyam
icchanti yat sparśajaṁ niraye ’pi nṝṇām
4.9.10
yā nirvṛtis tanu-bhṛtāṁ tava pāda-padma-
dhyānād bhavaj-jana-kathā-śravaṇena vā syāt
sā brahmaṇi sva-mahimany api nātha mā bhūt
kiṁ tv antakāsi-lulitāt patatāṁ vimānāt
4.9.11
bhaktiṁ muhuḥ pravahatāṁ tvayi me prasaṅgo
bhūyād ananta mahatām amalāśayānām
yenāñjasolbaṇam uru-vyasanaṁ bhavābdhiṁ
neṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ
4.9.12
te na smaranty atitarāṁ priyam īśa martyaṁ
ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ
ye tv abja-nābha bhavadīya-padāravinda-
saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ
4.9.13
tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya-
martyādibhiḥ paricitaṁ sad-asad-viśeṣam
rūpaṁ sthaviṣṭham aja te mahad-ādy-anekaṁ
nātaḥ paraṁ parama vedmi na yatra vādaḥ
4.9.14
kalpānta etad akhilaṁ jaṭhareṇa gṛhṇan
śete pumān sva-dṛg ananta-sakhas tad-aṅke
yan-nābhi-sindhu-ruha-kāñcana-loka-padma-
garbhe dyumān bhagavate praṇato ’smi tasmai
4.9.15
tvaṁ nitya-mukta-pariśuddha-vibuddha ātmā
kūṭa-stha ādi-puruṣo bhagavāṁs try-adhīśaḥ
yad-buddhy-avasthitim akhaṇḍitayā sva-dṛṣṭyā
draṣṭā sthitāv adhimakho vyatirikta āsse
4.9.16
yasmin viruddha-gatayo hy aniśaṁ patanti
vidyādayo vividha-śaktaya ānupūrvyāt
tad brahma viśva-bhavam ekam anantam ādyam
ānanda-mātram avikāram ahaṁ prapadye
4.9.17
satyāśiṣo hi bhagavaṁs tava pāda-padmam
āśīs tathānubhajataḥ puruṣārtha-mūrteḥ
apy evam arya bhagavān paripāti dīnān
vāśreva vatsakam anugraha-kātaro ’smān
4.9.18
maitreya uvāca
athābhiṣṭuta evaṁ vai
sat-saṅkalpena dhīmatā
bhṛtyānurakto bhagavān
pratinandyedam abravīt
4.9.19
śrī-bhagavān uvāca
vedāhaṁ te vyavasitaṁ
hṛdi rājanya-bālaka
tat prayacchāmi bhadraṁ te
durāpam api suvrata
4.9.20-21
nānyair adhiṣṭhitaṁ bhadra
yad bhrājiṣṇu dhruva-kṣiti
yatra graharkṣa-tārāṇāṁ
jyotiṣāṁ cakram āhitam
meḍhyāṁ go-cakravat sthāsnu
parastāt kalpa-vāsinām
dharmo ’gniḥ kaśyapaḥ śukro
munayo ye vanaukasaḥ
caranti dakṣiṇī-kṛtya
bhramanto yat satārakāḥ
4.9.22
prasthite tu vanaṁ pitrā
dattvā gāṁ dharma-saṁśrayaḥ
ṣaṭ-triṁśad-varṣa-sāhasraṁ
rakṣitāvyāhatendriyaḥ
4.9.23
tvad-bhrātary uttame naṣṭe
mṛgayāyāṁ tu tan-manāḥ
anveṣantī vanaṁ mātā
dāvāgniṁ sā pravekṣyati
4.9.24
iṣṭvā māṁ yajña-hṛdayaṁ
yajñaiḥ puṣkala-dakṣiṇaiḥ
bhuktvā cehāśiṣaḥ satyā
ante māṁ saṁsmariṣyasi
4.9.25
tato gantāsi mat-sthānaṁ
sarva-loka-namaskṛtam
upariṣṭād ṛṣibhyas tvaṁ
yato nāvartate gataḥ
4.9.26
maitreya uvāca
ity arcitaḥ sa bhagavān
atidiśyātmanaḥ padam
bālasya paśyato dhāma
svam agād garuḍa-dhvajaḥ
4.9.27
so ’pi saṅkalpajaṁ viṣṇoḥ
pāda-sevopasāditam
prāpya saṅkalpa-nirvāṇaṁ
nātiprīto ’bhyagāt puram
4.9.28
vidura uvāca
sudurlabhaṁ yat paramaṁ padaṁ harer
māyāvinas tac-caraṇārcanārjitam
labdhvāpy asiddhārtham ivaika-janmanā
kathaṁ svam ātmānam amanyatārtha-vit
4.9.29
maitreya uvāca
mātuḥ sapatnyā vāg-bāṇair
hṛdi viddhas tu tān smaran
naicchan mukti-pater muktiṁ
tasmāt tāpam upeyivān
4.9.30
dhruva uvāca
samādhinā naika-bhavena yat padaṁ
viduḥ sanandādaya ūrdhva-retasaḥ
māsair ahaṁ ṣaḍbhir amuṣya pādayoś
chāyām upetyāpagataḥ pṛthaṅ-matiḥ
4.9.31
aho bata mamānātmyaṁ
manda-bhāgyasya paśyata
bhava-cchidaḥ pāda-mūlaṁ
gatvā yāce yad antavat
4.9.32
matir vidūṣitā devaiḥ
patadbhir asahiṣṇubhiḥ
yo nārada-vacas tathyaṁ
nāgrāhiṣam asattamaḥ
4.9.33
daivīṁ māyām upāśritya
prasupta iva bhinna-dṛk
tapye dvitīye ’py asati
bhrātṛ-bhrātṛvya-hṛd-rujā
4.9.34
mayaitat prārthitaṁ vyarthaṁ
cikitseva gatāyuṣi
prasādya jagad-ātmānaṁ
tapasā duṣprasādanam
bhava-cchidam ayāce ’haṁ
bhavaṁ bhāgya-vivarjitaḥ
4.9.35
svārājyaṁ yacchato mauḍhyān
māno me bhikṣito bata
īśvarāt kṣīṇa-puṇyena
phalī-kārān ivādhanaḥ
4.9.36
maitreya uvāca
na vai mukundasya padāravindayo
rajo-juṣas tāta bhavādṛśā janāḥ
vāñchanti tad-dāsyam ṛte ’rtham ātmano
yadṛcchayā labdha-manaḥ-samṛddhayaḥ
4.9.37
ākarṇyātma-jam āyāntaṁ
samparetya yathāgatam
rājā na śraddadhe bhadram
abhadrasya kuto mama
4.9.38
śraddhāya vākyaṁ devarṣer
harṣa-vegena dharṣitaḥ
vārtā-hartur atiprīto
hāraṁ prādān mahā-dhanam
4.9.39-40
sad-aśvaṁ ratham āruhya
kārtasvara-pariṣkṛtam
brāhmaṇaiḥ kula-vṛddhaiś ca
paryasto ’mātya-bandhubhiḥ
śaṅkha-dundubhi-nādena
brahma-ghoṣeṇa veṇubhiḥ
niścakrāma purāt tūrṇam
ātmajābhīkṣaṇotsukaḥ
4.9.41
sunītiḥ suruciś cāsya
mahiṣyau rukma-bhūṣite
āruhya śibikāṁ sārdham
uttamenābhijagmatuḥ
4.9.42-43
taṁ dṛṣṭvopavanābhyāśa
āyāntaṁ tarasā rathāt
avaruhya nṛpas tūrṇam
āsādya prema-vihvalaḥ
parirebhe ’ṅgajaṁ dorbhyāṁ
dīrghotkaṇṭha-manāḥ śvasan
viṣvaksenāṅghri-saṁsparśa-
hatāśeṣāgha-bandhanam
4.9.44
athājighran muhur mūrdhni
śītair nayana-vāribhiḥ
snāpayām āsa tanayaṁ
jātoddāma-manorathaḥ
4.9.45
abhivandya pituḥ pādāv
āśīrbhiś cābhimantritaḥ
nanāma mātarau śīrṣṇā
sat-kṛtaḥ saj-janāgraṇīḥ
4.9.46
surucis taṁ samutthāpya
pādāvanatam arbhakam
pariṣvajyāha jīveti
bāṣpa-gadgadayā girā
4.9.47
yasya prasanno bhagavān
guṇair maitry-ādibhir hariḥ
tasmai namanti bhūtāni
nimnam āpa iva svayam
4.9.48
uttamaś ca dhruvaś cobhāv
anyonyaṁ prema-vihvalau
aṅga-saṅgād utpulakāv
asraughaṁ muhur ūhatuḥ
4.9.49
sunītir asya jananī
prāṇebhyo ’pi priyaṁ sutam
upaguhya jahāv ādhiṁ
tad-aṅga-sparśa-nirvṛtā
4.9.50
payaḥ stanābhyāṁ susrāva
netra-jaiḥ salilaiḥ śivaiḥ
tadābhiṣicyamānābhyāṁ
vīra vīra-suvo muhuḥ
4.9.51
tāṁ śaśaṁsur janā rājñīṁ
diṣṭyā te putra ārti-hā
pratilabdhaś ciraṁ naṣṭo
rakṣitā maṇḍalaṁ bhuvaḥ
4.9.52
abhyarcitas tvayā nūnaṁ
bhagavān praṇatārti-hā
yad-anudhyāyino dhīrā
mṛtyuṁ jigyuḥ sudurjayam
4.9.53
lālyamānaṁ janair evaṁ
dhruvaṁ sabhrātaraṁ nṛpaḥ
āropya kariṇīṁ hṛṣṭaḥ
stūyamāno ’viśat puram
4.9.54
tatra tatropasaṅkḷptair
lasan-makara-toraṇaiḥ
savṛndaiḥ kadalī-stambhaiḥ
pūga-potaiś ca tad-vidhaiḥ
4.9.55
cūta-pallava-vāsaḥ-sraṅ-
muktā-dāma-vilambibhiḥ
upaskṛtaṁ prati-dvāram
apāṁ kumbhaiḥ sadīpakaiḥ
4.9.56
prākārair gopurāgāraiḥ
śātakumbha-paricchadaiḥ
sarvato ’laṅkṛtaṁ śrīmad-
vimāna-śikhara-dyubhiḥ
4.9.57
mṛṣṭa-catvara-rathyāṭṭa-
mārgaṁ candana-carcitam
lājākṣataiḥ puṣpa-phalais
taṇḍulair balibhir yutam
4.9.58-59
dhruvāya pathi dṛṣṭāya
tatra tatra pura-striyaḥ
siddhārthākṣata-dadhy-ambu-
dūrvā-puṣpa-phalāni ca
upajahruḥ prayuñjānā
vātsalyād āśiṣaḥ satīḥ
śṛṇvaṁs tad-valgu-gītāni
prāviśad bhavanaṁ pituḥ
4.9.60
mahāmaṇi-vrātamaye
sa tasmin bhavanottame
lālito nitarāṁ pitrā
nyavasad divi devavat
4.9.61
payaḥ-phena-nibhāḥ śayyā
dāntā rukma-paricchadāḥ
āsanāni mahārhāṇi
yatra raukmā upaskarāḥ
4.9.62
yatra sphaṭika-kuḍyeṣu
mahā-mārakateṣu ca
maṇi-pradīpā ābhānti
lalanā-ratna-saṁyutāḥ
4.9.63
udyānāni ca ramyāṇi
vicitrair amara-drumaiḥ
kūjat-vihaṅga-mithunair
gāyan-matta-madhuvrataiḥ
4.9.64
vāpyo vaidūrya-sopānāḥ
padmotpala-kumud-vatīḥ
haṁsa-kāraṇḍava-kulair
juṣṭāś cakrāhva-sārasaiḥ
4.9.65
uttānapādo rājarṣiḥ
prabhāvaṁ tanayasya tam
śrutvā dṛṣṭvādbhutatamaṁ
prapede vismayaṁ param
4.9.66
vīkṣyoḍha-vayasaṁ taṁ ca
prakṛtīnāṁ ca sammatam
anurakta-prajaṁ rājā
dhruvaṁ cakre bhuvaḥ patim
4.9.67
ātmānaṁ ca pravayasam
ākalayya viśāmpatiḥ
vanaṁ viraktaḥ prātiṣṭhad
vimṛśann ātmano gatim
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library