Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4 - The Creation of the Fourth Order — Canto 4 - Creación del Cuarto Orden >>
<< 3 - Talks Between Lord Śiva and Satī >>
<< 3 - Conversación entre el Señor Śiva y Satī >>

4.3.1maitreya uvāca sadā vidviṣator evaṁ kālo vai dhriyamāṇayoḥ jāmātuḥ śvaśurasyāpi sumahān aticakrame
4.3.2yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā prajāpatīnāṁ sarveṣām ādhipatye smayo ’bhavat
4.3.3iṣṭvā sa vājapeyena brahmiṣṭhān abhibhūya ca bṛhaspati-savaṁ nāma samārebhe kratūttamam
4.3.4tasmin brahmarṣayaḥ sarve devarṣi-pitṛ-devatāḥ āsan kṛta-svastyayanās tat-patnyaś ca sa-bhartṛkāḥ
4.3.5-7tad upaśrutya nabhasi khe-carāṇāṁ prajalpatām satī dākṣāyaṇī devī pitṛ-yajña-mahotsavam vrajantīḥ sarvato digbhya upadeva-vara-striyaḥ vimāna-yānāḥ sa-preṣṭhā niṣka-kaṇṭhīḥ suvāsasaḥ dṛṣṭvā sva-nilayābhyāśe lolākṣīr mṛṣṭa-kuṇḍalāḥ patiṁ bhūta-patiṁ devam autsukyād abhyabhāṣata
4.3.8saty uvāca prajāpates te śvaśurasya sāmprataṁ niryāpito yajña-mahotsavaḥ kila vayaṁ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi
4.3.9tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṁ gamiṣyanti suhṛd-didṛkṣavaḥ ahaṁ ca tasmin bhavatābhikāmaye sahopanītaṁ paribarham arhitum
4.3.10tatra svasṝr me nanu bhartṛ-sammitā mātṛ-ṣvasṝḥ klinna-dhiyaṁ ca mātaram drakṣye cirotkaṇṭha-manā maharṣibhir unnīyamānaṁ ca mṛḍādhvara-dhvajam
4.3.11tvayy etad āścaryam ajātma-māyayā vinirmitaṁ bhāti guṇa-trayātmakam tathāpy ahaṁ yoṣid atattva-vic ca te dīnā didṛkṣe bhava me bhava-kṣitim
4.3.12paśya prayāntīr abhavānya-yoṣito ’py alaṅkṛtāḥ kānta-sakhā varūthaśaḥ yāsāṁ vrajadbhiḥ śiti-kaṇṭha maṇḍitaṁ nabho vimānaiḥ kala-haṁsa-pāṇḍubhiḥ
4.3.13kathaṁ sutāyāḥ pitṛ-geha-kautukaṁ niśamya dehaḥ sura-varya neṅgate anāhutā apy abhiyanti sauhṛdaṁ bhartur guror deha-kṛtaś ca ketanam
4.3.14tan me prasīdedam amartya vāñchitaṁ kartuṁ bhavān kāruṇiko batārhati tvayātmano ’rdhe ’ham adabhra-cakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ
4.3.15ṛṣir uvāca evaṁ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛt-priyaḥ saṁsmārito marma-bhidaḥ kuvāg-iṣūn yān āha ko viśva-sṛjāṁ samakṣataḥ
4.3.16śrī-bhagavān uvāca tvayoditaṁ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu te yady anutpādita-doṣa-dṛṣṭayo balīyasānātmya-madena manyunā
4.3.17vidyā-tapo-vitta-vapur-vayaḥ-kulaiḥ satāṁ guṇaiḥ ṣaḍbhir asattametaraiḥ smṛtau hatāyāṁ bhṛta-māna-durdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām
4.3.18naitādṛśānāṁ sva-jana-vyapekṣayā gṛhān pratīyād anavasthitātmanām ye ’bhyāgatān vakra-dhiyābhicakṣate āropita-bhrūbhir amarṣaṇākṣibhiḥ
4.3.19tathāribhir na vyathate śilīmukhaiḥ śete ’rditāṅgo hṛdayena dūyatā svānāṁ yathā vakra-dhiyāṁ duruktibhir divā-niśaṁ tapyati marma-tāḍitaḥ
4.3.20vyaktaṁ tvam utkṛṣṭa-gateḥ prajāpateḥ priyātmajānām asi subhru me matā tathāpi mānaṁ na pituḥ prapatsyase mad-āśrayāt kaḥ paritapyate yataḥ
4.3.21pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām akalpa eṣām adhiroḍhum añjasā paraṁ padaṁ dveṣṭi yathāsurā harim
4.3.22pratyudgama-praśrayaṇābhivādanaṁ vidhīyate sādhu mithaḥ sumadhyame prājñaiḥ parasmai puruṣāya cetasā guhā-śayāyaiva na deha-mānine
4.3.23sattvaṁ viśuddhaṁ vasudeva-śabditaṁ yad īyate tatra pumān apāvṛtaḥ sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate
4.3.24tat te nirīkṣyo na pitāpi deha-kṛd dakṣo mama dviṭ tad-anuvratāś ca ye yo viśvasṛg-yajña-gataṁ varoru mām anāgasaṁ durvacasākarot tiraḥ
4.3.25yadi vrajiṣyasy atihāya mad-vaco bhadraṁ bhavatyā na tato bhaviṣyati sambhāvitasya sva-janāt parābhavo yadā sa sadyo maraṇāya kalpate
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library