Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 4 - The Creation of the Fourth Order Canto 4 - Creación del Cuarto Orden
>>
<<
3 - Talks Between Lord Śiva and Satī
>>
<<
3 - Conversación entre el Señor Śiva y Satī
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
4.3.1
maitreya uvāca
sadā vidviṣator evaṁ
kālo vai dhriyamāṇayoḥ
jāmātuḥ śvaśurasyāpi
sumahān aticakrame
4.3.2
yadābhiṣikto dakṣas tu
brahmaṇā parameṣṭhinā
prajāpatīnāṁ sarveṣām
ādhipatye smayo ’bhavat
4.3.3
iṣṭvā sa vājapeyena
brahmiṣṭhān abhibhūya ca
bṛhaspati-savaṁ nāma
samārebhe kratūttamam
4.3.4
tasmin brahmarṣayaḥ sarve
devarṣi-pitṛ-devatāḥ
āsan kṛta-svastyayanās
tat-patnyaś ca sa-bhartṛkāḥ
4.3.5-7
tad upaśrutya nabhasi
khe-carāṇāṁ prajalpatām
satī dākṣāyaṇī devī
pitṛ-yajña-mahotsavam
vrajantīḥ sarvato digbhya
upadeva-vara-striyaḥ
vimāna-yānāḥ sa-preṣṭhā
niṣka-kaṇṭhīḥ suvāsasaḥ
dṛṣṭvā sva-nilayābhyāśe
lolākṣīr mṛṣṭa-kuṇḍalāḥ
patiṁ bhūta-patiṁ devam
autsukyād abhyabhāṣata
4.3.8
saty uvāca
prajāpates te śvaśurasya sāmprataṁ
niryāpito yajña-mahotsavaḥ kila
vayaṁ ca tatrābhisarāma vāma te
yady arthitāmī vibudhā vrajanti hi
4.3.9
tasmin bhaginyo mama bhartṛbhiḥ svakair
dhruvaṁ gamiṣyanti suhṛd-didṛkṣavaḥ
ahaṁ ca tasmin bhavatābhikāmaye
sahopanītaṁ paribarham arhitum
4.3.10
tatra svasṝr me nanu bhartṛ-sammitā
mātṛ-ṣvasṝḥ klinna-dhiyaṁ ca mātaram
drakṣye cirotkaṇṭha-manā maharṣibhir
unnīyamānaṁ ca mṛḍādhvara-dhvajam
4.3.11
tvayy etad āścaryam ajātma-māyayā
vinirmitaṁ bhāti guṇa-trayātmakam
tathāpy ahaṁ yoṣid atattva-vic ca te
dīnā didṛkṣe bhava me bhava-kṣitim
4.3.12
paśya prayāntīr abhavānya-yoṣito
’py alaṅkṛtāḥ kānta-sakhā varūthaśaḥ
yāsāṁ vrajadbhiḥ śiti-kaṇṭha maṇḍitaṁ
nabho vimānaiḥ kala-haṁsa-pāṇḍubhiḥ
4.3.13
kathaṁ sutāyāḥ pitṛ-geha-kautukaṁ
niśamya dehaḥ sura-varya neṅgate
anāhutā apy abhiyanti sauhṛdaṁ
bhartur guror deha-kṛtaś ca ketanam
4.3.14
tan me prasīdedam amartya vāñchitaṁ
kartuṁ bhavān kāruṇiko batārhati
tvayātmano ’rdhe ’ham adabhra-cakṣuṣā
nirūpitā mānugṛhāṇa yācitaḥ
4.3.15
ṛṣir uvāca
evaṁ giritraḥ priyayābhibhāṣitaḥ
pratyabhyadhatta prahasan suhṛt-priyaḥ
saṁsmārito marma-bhidaḥ kuvāg-iṣūn
yān āha ko viśva-sṛjāṁ samakṣataḥ
4.3.16
śrī-bhagavān uvāca
tvayoditaṁ śobhanam eva śobhane
anāhutā apy abhiyanti bandhuṣu
te yady anutpādita-doṣa-dṛṣṭayo
balīyasānātmya-madena manyunā
4.3.17
vidyā-tapo-vitta-vapur-vayaḥ-kulaiḥ
satāṁ guṇaiḥ ṣaḍbhir asattametaraiḥ
smṛtau hatāyāṁ bhṛta-māna-durdṛśaḥ
stabdhā na paśyanti hi dhāma bhūyasām
4.3.18
naitādṛśānāṁ sva-jana-vyapekṣayā
gṛhān pratīyād anavasthitātmanām
ye ’bhyāgatān vakra-dhiyābhicakṣate
āropita-bhrūbhir amarṣaṇākṣibhiḥ
4.3.19
tathāribhir na vyathate śilīmukhaiḥ
śete ’rditāṅgo hṛdayena dūyatā
svānāṁ yathā vakra-dhiyāṁ duruktibhir
divā-niśaṁ tapyati marma-tāḍitaḥ
4.3.20
vyaktaṁ tvam utkṛṣṭa-gateḥ prajāpateḥ
priyātmajānām asi subhru me matā
tathāpi mānaṁ na pituḥ prapatsyase
mad-āśrayāt kaḥ paritapyate yataḥ
4.3.21
pāpacyamānena hṛdāturendriyaḥ
samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām
akalpa eṣām adhiroḍhum añjasā
paraṁ padaṁ dveṣṭi yathāsurā harim
4.3.22
pratyudgama-praśrayaṇābhivādanaṁ
vidhīyate sādhu mithaḥ sumadhyame
prājñaiḥ parasmai puruṣāya cetasā
guhā-śayāyaiva na deha-mānine
4.3.23
sattvaṁ viśuddhaṁ vasudeva-śabditaṁ
yad īyate tatra pumān apāvṛtaḥ
sattve ca tasmin bhagavān vāsudevo
hy adhokṣajo me namasā vidhīyate
4.3.24
tat te nirīkṣyo na pitāpi deha-kṛd
dakṣo mama dviṭ tad-anuvratāś ca ye
yo viśvasṛg-yajña-gataṁ varoru mām
anāgasaṁ durvacasākarot tiraḥ
4.3.25
yadi vrajiṣyasy atihāya mad-vaco
bhadraṁ bhavatyā na tato bhaviṣyati
sambhāvitasya sva-janāt parābhavo
yadā sa sadyo maraṇāya kalpate
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library