Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4 - The Creation of the Fourth Order — Canto 4 - Creación del Cuarto Orden >>
<< 22 - Pṛthu Mahārāja’s Meeting with the Four Kumāras >>
<< 22 - El encuentro de Mahārāja Pṛthu con los Cuatro Kumāras >>

4.22.1maitreya uvāca janeṣu pragṛṇatsv evaṁ pṛthuṁ pṛthula-vikramam tatropajagmur munayaś catvāraḥ sūrya-varcasaḥ
4.22.2tāṁs tu siddheśvarān rājā vyomno ’vatarato ’rciṣā lokān apāpān kurvāṇān sānugo ’caṣṭa lakṣitān
4.22.3tad-darśanodgatān prāṇān pratyāditsur ivotthitaḥ sa-sadasyānugo vainya indriyeśo guṇān iva
4.22.4gauravād yantritaḥ sabhyaḥ praśrayānata-kandharaḥ vidhivat pūjayāṁ cakre gṛhītādhyarhaṇāsanān
4.22.5tat-pāda-śauca-salilair mārjitālaka-bandhanaḥ tatra śīlavatāṁ vṛttam ācaran mānayann iva
4.22.6hāṭakāsana āsīnān sva-dhiṣṇyeṣv iva pāvakān śraddhā-saṁyama-saṁyuktaḥ prītaḥ prāha bhavāgrajān
4.22.7pṛthur uvāca aho ācaritaṁ kiṁ me maṅgalaṁ maṅgalāyanāḥ yasya vo darśanaṁ hy āsīd durdarśānāṁ ca yogibhiḥ
4.22.8kiṁ tasya durlabhataram iha loke paratra ca yasya viprāḥ prasīdanti śivo viṣṇuś ca sānugaḥ
4.22.9naiva lakṣayate loko lokān paryaṭato ’pi yān yathā sarva-dṛśaṁ sarva ātmānaṁ ye ’sya hetavaḥ
4.22.10adhanā api te dhanyāḥ sādhavo gṛha-medhinaḥ yad-gṛhā hy arha-varyāmbu- tṛṇa-bhūmīśvarāvarāḥ
4.22.11vyālālaya-drumā vai teṣv ariktākhila-sampadaḥ yad-gṛhās tīrtha-pādīya- pādatīrtha-vivarjitāḥ
4.22.12svāgataṁ vo dvija-śreṣṭhā yad-vratāni mumukṣavaḥ caranti śraddhayā dhīrā bālā eva bṛhanti ca
4.22.13kaccin naḥ kuśalaṁ nāthā indriyārthārtha-vedinām vyasanāvāpa etasmin patitānāṁ sva-karmabhiḥ
4.22.14bhavatsu kuśala-praśna ātmārāmeṣu neṣyate kuśalākuśalā yatra na santi mati-vṛttayaḥ
4.22.15tad ahaṁ kṛta-viśrambhaḥ suhṛdo vas tapasvinām sampṛcche bhava etasmin kṣemaḥ kenāñjasā bhavet
4.22.16vyaktam ātmavatām ātmā bhagavān ātma-bhāvanaḥ svānām anugrahāyemāṁ siddha-rūpī caraty ajaḥ
4.22.17maitreya uvāca pṛthos tat sūktam ākarṇya sāraṁ suṣṭhu mitaṁ madhu smayamāna iva prītyā kumāraḥ pratyuvāca ha
4.22.18sanat-kumāra uvāca sādhu pṛṣṭaṁ mahārāja sarva-bhūta-hitātmanā bhavatā viduṣā cāpi sādhūnāṁ matir īdṛśī
4.22.19saṅgamaḥ khalu sādhūnām ubhayeṣāṁ ca sammataḥ yat-sambhāṣaṇa-sampraśnaḥ sarveṣāṁ vitanoti śam
4.22.20asty eva rājan bhavato madhudviṣaḥ pādāravindasya guṇānuvādane ratir durāpā vidhunoti naiṣṭhikī kāmaṁ kaṣāyaṁ malam antar-ātmanaḥ
4.22.21śāstreṣv iyān eva suniścito nṛṇāṁ kṣemasya sadhryag-vimṛśeṣu hetuḥ asaṅga ātma-vyatirikta ātmani dṛḍhā ratir brahmaṇi nirguṇe ca yā
4.22.22sā śraddhayā bhagavad-dharma-caryayā jijñāsayādhyātmika-yoga-niṣṭhayā yogeśvaropāsanayā ca nityaṁ puṇya-śravaḥ-kathayā puṇyayā ca
4.22.23arthendriyārāma-sagoṣṭhy-atṛṣṇayā tat-sammatānām aparigraheṇa ca vivikta-rucyā paritoṣa ātmani vinā harer guṇa-pīyūṣa-pānāt
4.22.24ahiṁsayā pāramahaṁsya-caryayā smṛtyā mukundācaritāgrya-sīdhunā yamair akāmair niyamaiś cāpy anindayā nirīhayā dvandva-titikṣayā ca
4.22.25harer muhus tatpara-karṇa-pūra- guṇābhidhānena vijṛmbhamāṇayā bhaktyā hy asaṅgaḥ sad-asaty anātmani syān nirguṇe brahmaṇi cāñjasā ratiḥ
4.22.26yadā ratir brahmaṇi naiṣṭhikī pumān ācāryavān jñāna-virāga-raṁhasā dahaty avīryaṁ hṛdayaṁ jīva-kośaṁ pañcātmakaṁ yonim ivotthito ’gniḥ
4.22.27dagdhāśayo mukta-samasta-tad-guṇo naivātmano bahir antar vicaṣṭe parātmanor yad-vyavadhānaṁ purastāt svapne yathā puruṣas tad-vināśe
4.22.28ātmānam indriyārthaṁ ca paraṁ yad ubhayor api saty āśaya upādhau vai pumān paśyati nānyadā
4.22.29nimitte sati sarvatra jalādāv api pūruṣaḥ ātmanaś ca parasyāpi bhidāṁ paśyati nānyadā
4.22.30indriyair viṣayākṛṣṭair ākṣiptaṁ dhyāyatāṁ manaḥ cetanāṁ harate buddheḥ stambas toyam iva hradāt
4.22.31bhraśyaty anusmṛtiś cittaṁ jñāna-bhraṁśaḥ smṛti-kṣaye tad-rodhaṁ kavayaḥ prāhur ātmāpahnavam ātmanaḥ
4.22.32nātaḥ parataro loke puṁsaḥ svārtha-vyatikramaḥ yad-adhy anyasya preyastvam ātmanaḥ sva-vyatikramāt
4.22.33arthendriyārthābhidhyānaṁ sarvārthāpahnavo nṛṇām bhraṁśito jñāna-vijñānād yenāviśati mukhyatām
4.22.34na kuryāt karhicit saṅgaṁ tamas tīvraṁ titīriṣuḥ dharmārtha-kāma-mokṣāṇāṁ yad atyanta-vighātakam
4.22.35tatrāpi mokṣa evārtha ātyantikatayeṣyate traivargyo ’rtho yato nityaṁ kṛtānta-bhaya-saṁyutaḥ
4.22.36pare ’vare ca ye bhāvā guṇa-vyatikarād anu na teṣāṁ vidyate kṣemam īśa-vidhvaṁsitāśiṣām
4.22.37tat tvaṁ narendra jagatām atha tasthūṣāṁ ca dehendriyāsu-dhiṣaṇātmabhir āvṛtānām yaḥ kṣetravit-tapatayā hṛdi viśvag āviḥ pratyak cakāsti bhagavāṁs tam avehi so ’smi
4.22.38yasminn idaṁ sad-asad-ātmatayā vibhāti māyā viveka-vidhuti sraji vāhi-buddhiḥ taṁ nitya-mukta-pariśuddha-viśuddha-tattvaṁ pratyūḍha-karma-kalila-prakṛtiṁ prapadye
4.22.39yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā karmāśayaṁ grathitam udgrathayanti santaḥ tadvan na rikta-matayo yatayo ’pi ruddha- sroto-gaṇās tam araṇaṁ bhaja vāsudevam
4.22.40kṛcchro mahān iha bhavārṇavam aplaveśāṁ ṣaḍ-varga-nakram asukhena titīrṣanti tat tvaṁ harer bhagavato bhajanīyam aṅghriṁ kṛtvoḍupaṁ vyasanam uttara dustarārṇam
4.22.41maitreya uvāca sa evaṁ brahma-putreṇa kumāreṇātma-medhasā darśitātma-gatiḥ samyak praśasyovāca taṁ nṛpaḥ
4.22.42rājovāca kṛto me ’nugrahaḥ pūrvaṁ hariṇārtānukampinā tam āpādayituṁ brahman bhagavan yūyam āgatāḥ
4.22.43niṣpāditaś ca kārtsnyena bhagavadbhir ghṛṇālubhiḥ sādhūcchiṣṭaṁ hi me sarvam ātmanā saha kiṁ dade
4.22.44prāṇā dārāḥ sutā brahman gṛhāś ca sa-paricchadāḥ rājyaṁ balaṁ mahī kośa iti sarvaṁ niveditam
4.22.45sainā-patyaṁ ca rājyaṁ ca daṇḍa-netṛtvam eva ca sarva lokādhipatyaṁ ca veda-śāstra-vid arhati
4.22.46svam eva brāhmaṇo bhuṅkte svaṁ vaste svaṁ dadāti ca tasyaivānugraheṇānnaṁ bhuñjate kṣatriyādayaḥ
4.22.47yair īdṛśī bhagavato gatir ātma-vāda ekāntato nigamibhiḥ pratipāditā naḥ tuṣyantv adabhra-karuṇāḥ sva-kṛtena nityaṁ ko nāma tat pratikaroti vinoda-pātram
4.22.48maitreya uvāca ta ātma-yoga-pataya ādi-rājena pūjitāḥ śīlaṁ tadīyaṁ śaṁsantaḥ khe ’bhavan miṣatāṁ nṛṇām
4.22.49vainyas tu dhuryo mahatāṁ saṁsthityādhyātma-śikṣayā āpta-kāmam ivātmānaṁ mena ātmany avasthitaḥ
4.22.50karmāṇi ca yathā-kālaṁ yathā-deśaṁ yathā-balam yathocitaṁ yathā-vittam akarod brahma-sāt-kṛtam
4.22.51phalaṁ brahmaṇi sannyasya nirviṣaṅgaḥ samāhitaḥ karmādhyakṣaṁ ca manvāna ātmānaṁ prakṛteḥ param
4.22.52gṛheṣu vartamāno ’pi sa sāmrājya-śriyānvitaḥ nāsajjatendriyārtheṣu niraham-matir arkavat
4.22.53evam adhyātma-yogena karmāṇy anusamācaran putrān utpādayām āsa pañcārciṣy ātma-sammatān
4.22.54vijitāśvaṁ dhūmrakeśaṁ haryakṣaṁ draviṇaṁ vṛkam sarveṣāṁ loka-pālānāṁ dadhāraikaḥ pṛthur guṇān
4.22.55gopīthāya jagat-sṛṣṭeḥ kāle sve sve ’cyutātmakaḥ mano-vāg-vṛttibhiḥ saumyair guṇaiḥ saṁrañjayan prajāḥ
4.22.56rājety adhān nāmadheyaṁ soma-rāja ivāparaḥ sūryavad visṛjan gṛhṇan pratapaṁś ca bhuvo vasu
4.22.57durdharṣas tejasevāgnir mahendra iva durjayaḥ titikṣayā dharitrīva dyaur ivābhīṣṭa-do nṛṇām
4.22.58varṣati sma yathā-kāmaṁ parjanya iva tarpayan samudra iva durbodhaḥ sattvenācala-rāḍ iva
4.22.59dharma-rāḍ iva śikṣāyām āścarye himavān iva kuvera iva kośāḍhyo guptārtho varuṇo yathā
4.22.60mātariśveva sarvātmā balena mahasaujasā aviṣahyatayā devo bhagavān bhūta-rāḍ iva
4.22.61kandarpa iva saundarye manasvī mṛga-rāḍ iva vātsalye manuvan nṛṇāṁ prabhutve bhagavān ajaḥ
4.22.62bṛhaspatir brahma-vāde ātmavattve svayaṁ hariḥ bhaktyā go-guru-vipreṣu viṣvaksenānuvartiṣu hriyā praśraya-śīlābhyām ātma-tulyaḥ parodyame
4.22.63kīrtyordhva-gītayā pumbhis trailokye tatra tatra ha praviṣṭaḥ karṇa-randhreṣu strīṇāṁ rāmaḥ satām iva
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library