Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4 - The Creation of the Fourth Order — Canto 4 - Creación del Cuarto Orden >>
<< 18 - Pṛthu Mahārāja Milks the Earth Planet >>
<< 18 - Mahārāja Pṛthu ordeña a la Tierra >>

4.18.1maitreya uvāca itthaṁ pṛthum abhiṣṭūya ruṣā prasphuritādharam punar āhāvanir bhītā saṁstabhyātmānam ātmanā
4.18.2sanniyacchābhibho manyuṁ nibodha śrāvitaṁ ca me sarvataḥ sāram ādatte yathā madhu-karo budhaḥ
4.18.3asmil loke ’thavāmuṣmin munibhis tattva-darśibhiḥ dṛṣṭā yogāḥ prayuktāś ca puṁsāṁ śreyaḥ-prasiddhaye
4.18.4tān ātiṣṭhati yaḥ samyag upāyān pūrva-darśitān avaraḥ śraddhayopeta upeyān vindate ’ñjasā
4.18.5tān anādṛtya yo ’vidvān arthān ārabhate svayam tasya vyabhicaranty arthā ārabdhāś ca punaḥ punaḥ
4.18.6purā sṛṣṭā hy oṣadhayo brahmaṇā yā viśāmpate bhujyamānā mayā dṛṣṭā asadbhir adhṛta-vrataiḥ
4.18.7apālitānādṛtā ca bhavadbhir loka-pālakaiḥ corī-bhūte ’tha loke ’haṁ yajñārthe ’grasam oṣadhīḥ
4.18.8nūnaṁ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā tatra yogena dṛṣṭena bhavān ādātum arhati
4.18.9-10vatsaṁ kalpaya me vīra yenāhaṁ vatsalā tava dhokṣye kṣīramayān kāmān anurūpaṁ ca dohanam dogdhāraṁ ca mahā-bāho bhūtānāṁ bhūta-bhāvana annam īpsitam ūrjasvad bhagavān vāñchate yadi
4.18.11samāṁ ca kuru māṁ rājan deva-vṛṣṭaṁ yathā payaḥ apartāv api bhadraṁ te upāvarteta me vibho
4.18.12iti priyaṁ hitaṁ vākyaṁ bhuva ādāya bhūpatiḥ vatsaṁ kṛtvā manuṁ pāṇāv aduhat sakalauṣadhīḥ
4.18.13tathāpare ca sarvatra sāram ādadate budhāḥ tato ’nye ca yathā-kāmaṁ duduhuḥ pṛthu-bhāvitām
4.18.14ṛṣayo duduhur devīm indriyeṣv atha sattama vatsaṁ bṛhaspatiṁ kṛtvā payaś chandomayaṁ śuci
4.18.15kṛtvā vatsaṁ sura-gaṇā indraṁ somam adūduhan hiraṇmayena pātreṇa vīryam ojo balaṁ payaḥ
4.18.16daiteyā dānavā vatsaṁ prahlādam asurarṣabham vidhāyādūduhan kṣīram ayaḥ-pātre surāsavam
4.18.17gandharvāpsaraso ’dhukṣan pātre padmamaye payaḥ vatsaṁ viśvāvasuṁ kṛtvā gāndharvaṁ madhu saubhagam
4.18.18vatsena pitaro ’ryamṇā kavyaṁ kṣīram adhukṣata āma-pātre mahā-bhāgāḥ śraddhayā śrāddha-devatāḥ
4.18.19prakalpya vatsaṁ kapilaṁ siddhāḥ saṅkalpanāmayīm siddhiṁ nabhasi vidyāṁ ca ye ca vidyādharādayaḥ
4.18.20anye ca māyino māyām antardhānādbhutātmanām mayaṁ prakalpya vatsaṁ te duduhur dhāraṇāmayīm
4.18.21yakṣa-rakṣāṁsi bhūtāni piśācāḥ piśitāśanāḥ bhūteśa-vatsā duduhuḥ kapāle kṣatajāsavam
4.18.22tathāhayo dandaśūkāḥ sarpā nāgāś ca takṣakam vidhāya vatsaṁ duduhur bila-pātre viṣaṁ payaḥ
4.18.23-24paśavo yavasaṁ kṣīraṁ vatsaṁ kṛtvā ca go-vṛṣam araṇya-pātre cādhukṣan mṛgendreṇa ca daṁṣṭriṇaḥ kravyādāḥ prāṇinaḥ kravyaṁ duduhuḥ sve kalevare suparṇa-vatsā vihagāś caraṁ cācaram eva ca
4.18.25vaṭa-vatsā vanaspatayaḥ pṛthag rasamayaṁ payaḥ girayo himavad-vatsā nānā-dhātūn sva-sānuṣu
4.18.26sarve sva-mukhya-vatsena sve sve pātre pṛthak payaḥ sarva-kāma-dughāṁ pṛthvīṁ duduhuḥ pṛthu-bhāvitām
4.18.27evaṁ pṛthv-ādayaḥ pṛthvīm annādāḥ svannam ātmanaḥ doha-vatsādi-bhedena kṣīra-bhedaṁ kurūdvaha
4.18.28tato mahīpatiḥ prītaḥ sarva-kāma-dughāṁ pṛthuḥ duhitṛtve cakāremāṁ premṇā duhitṛ-vatsalaḥ
4.18.29cūrṇayan sva-dhanuṣ-koṭyā giri-kūṭāni rāja-rāṭ bhū-maṇḍalam idaṁ vainyaḥ prāyaś cakre samaṁ vibhuḥ
4.18.30athāsmin bhagavān vainyaḥ prajānāṁ vṛttidaḥ pitā nivāsān kalpayāṁ cakre tatra tatra yathārhataḥ
4.18.31grāmān puraḥ pattanāni durgāṇi vividhāni ca ghoṣān vrajān sa-śibirān ākarān kheṭa-kharvaṭān
4.18.32prāk pṛthor iha naivaiṣā pura-grāmādi-kalpanā yathā-sukhaṁ vasanti sma tatra tatrākutobhayāḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library