Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 4 - The Creation of the Fourth Order — Canto 4 - Creación del Cuarto Orden >>
<< 17 - Mahārāja Pṛthu Becomes Angry at the Earth >>
<< 17 - La ira de Mahārāja Pṛthu contra la Tierra >>

4.17.1maitreya uvāca evaṁ sa bhagavān vainyaḥ khyāpito guṇa-karmabhiḥ chandayām āsa tān kāmaiḥ pratipūjyābhinandya ca
4.17.2brāhmaṇa-pramukhān varṇān bhṛtyāmātya-purodhasaḥ paurāñ jāna-padān śreṇīḥ prakṛtīḥ samapūjayat
4.17.3vidura uvāca kasmād dadhāra go-rūpaṁ dharitrī bahu-rūpiṇī yāṁ dudoha pṛthus tatra ko vatso dohanaṁ ca kim
4.17.4prakṛtyā viṣamā devī kṛtā tena samā katham tasya medhyaṁ hayaṁ devaḥ kasya hetor apāharat
4.17.5sanat-kumārād bhagavato brahman brahma-vid-uttamāt labdhvā jñānaṁ sa-vijñānaṁ rājarṣiḥ kāṁ gatiṁ gataḥ
4.17.6-7yac cānyad api kṛṣṇasya bhavān bhagavataḥ prabhoḥ śravaḥ suśravasaḥ puṇyaṁ pūrva-deha-kathāśrayam bhaktāya me ’nuraktāya tava cādhokṣajasya ca vaktum arhasi yo ’duhyad vainya-rūpeṇa gām imām
4.17.8sūta uvāca codito vidureṇaivaṁ vāsudeva-kathāṁ prati praśasya taṁ prīta-manā maitreyaḥ pratyabhāṣata
4.17.9maitreya uvāca yadābhiṣiktaḥ pṛthur aṅga viprair āmantrito janatāyāś ca pālaḥ prajā niranne kṣiti-pṛṣṭha etya kṣut-kṣāma-dehāḥ patim abhyavocan
4.17.10-11vayaṁ rājañ jāṭhareṇābhitaptā yathāgninā koṭara-sthena vṛkṣāḥ tvām adya yātāḥ śaraṇaṁ śaraṇyaṁ yaḥ sādhito vṛtti-karaḥ patir naḥ tan no bhavān īhatu rātave ’nnaṁ kṣudhārditānāṁ naradeva-deva yāvan na naṅkṣyāmaha ujjhitorjā vārtā-patis tvaṁ kila loka-pālaḥ
4.17.12maitreya uvāca pṛthuḥ prajānāṁ karuṇaṁ niśamya paridevitam dīrghaṁ dadhyau kuruśreṣṭha nimittaṁ so ’nvapadyata
4.17.13iti vyavasito buddhyā pragṛhīta-śarāsanaḥ sandadhe viśikhaṁ bhūmeḥ kruddhas tripura-hā yathā
4.17.14pravepamānā dharaṇī niśāmyodāyudhaṁ ca tam gauḥ saty apādravad bhītā mṛgīva mṛgayu-drutā
4.17.15tām anvadhāvat tad vainyaḥ kupito ’tyaruṇekṣaṇaḥ śaraṁ dhanuṣi sandhāya yatra yatra palāyate
4.17.16sā diśo vidiśo devī rodasī cāntaraṁ tayoḥ dhāvantī tatra tatrainaṁ dadarśānūdyatāyudham
4.17.17loke nāvindata trāṇaṁ vainyān mṛtyor iva prajāḥ trastā tadā nivavṛte hṛdayena vidūyatā
4.17.18uvāca ca mahā-bhāgaṁ dharma-jñāpanna-vatsala trāhi mām api bhūtānāṁ pālane ’vasthito bhavān
4.17.19sa tvaṁ jighāṁsase kasmād dīnām akṛta-kilbiṣām ahaniṣyat kathaṁ yoṣāṁ dharma-jña iti yo mataḥ
4.17.20praharanti na vai strīṣu kṛtāgaḥsv api jantavaḥ kim uta tvad-vidhā rājan karuṇā dīna-vatsalāḥ
4.17.21māṁ vipāṭyājarāṁ nāvaṁ yatra viśvaṁ pratiṣṭhitam ātmānaṁ ca prajāś cemāḥ katham ambhasi dhāsyasi
4.17.22pṛthur uvāca vasudhe tvāṁ vadhiṣyāmi mac-chāsana-parāṅ-mukhīm bhāgaṁ barhiṣi yā vṛṅkte na tanoti ca no vasu
4.17.23yavasaṁ jagdhy anudinaṁ naiva dogdhy audhasaṁ payaḥ tasyām evaṁ hi duṣṭāyāṁ daṇḍo nātra na śasyate
4.17.24tvaṁ khalv oṣadhi-bījāni prāk sṛṣṭāni svayambhuvā na muñcasy ātma-ruddhāni mām avajñāya manda-dhīḥ
4.17.25amūṣāṁ kṣut-parītānām ārtānāṁ paridevitam śamayiṣyāmi mad-bāṇair bhinnāyās tava medasā
4.17.26pumān yoṣid uta klība ātma-sambhāvano ’dhamaḥ bhūteṣu niranukrośo nṛpāṇāṁ tad-vadho ’vadhaḥ
4.17.27tvāṁ stabdhāṁ durmadāṁ nītvā māyā-gāṁ tilaśaḥ śaraiḥ ātma-yoga-balenemā dhārayiṣyāmy ahaṁ prajāḥ
4.17.28evaṁ manyumayīṁ mūrtiṁ kṛtāntam iva bibhratam praṇatā prāñjaliḥ prāha mahī sañjāta-vepathuḥ
4.17.29dharovāca namaḥ parasmai puruṣāya māyayā vinyasta-nānā-tanave guṇātmane namaḥ svarūpānubhavena nirdhuta- dravya-kriyā-kāraka-vibhramormaye
4.17.30yenāham ātmāyatanaṁ vinirmitā dhātrā yato ’yaṁ guṇa-sarga-saṅgrahaḥ sa eva māṁ hantum udāyudhaḥ svarāḍ upasthito ’nyaṁ śaraṇaṁ kam āśraye
4.17.31ya etad ādāv asṛjac carācaraṁ sva-māyayātmāśrayayāvitarkyayā tayaiva so ’yaṁ kila goptum udyataḥ kathaṁ nu māṁ dharma-paro jighāṁsati
4.17.32nūnaṁ bateśasya samīhitaṁ janais tan-māyayā durjayayākṛtātmabhiḥ na lakṣyate yas tv akarod akārayad yo ’neka ekaḥ parataś ca īśvaraḥ
4.17.33sargādi yo ’syānuruṇaddhi śaktibhir dravya-kriyā-kāraka-cetanātmabhiḥ tasmai samunnaddha-niruddha-śaktaye namaḥ parasmai puruṣāya vedhase
4.17.34sa vai bhavān ātma-vinirmitaṁ jagad bhūtendriyāntaḥ-karaṇātmakaṁ vibho saṁsthāpayiṣyann aja māṁ rasātalād abhyujjahārāmbhasa ādi-sūkaraḥ
4.17.35apām upasthe mayi nāvy avasthitāḥ prajā bhavān adya rirakṣiṣuḥ kila sa vīra-mūrtiḥ samabhūd dharā-dharo yo māṁ payasy ugra-śaro jighāṁsasi
4.17.36nūnaṁ janair īhitam īśvarāṇām asmad-vidhais tad-guṇa-sarga-māyayā na jñāyate mohita-citta-vartmabhis tebhyo namo vīra-yaśas-karebhyaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library