Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 4 - The Creation of the Fourth Order Canto 4 - Creación del Cuarto Orden
>>
<<
17 - Mahārāja Pṛthu Becomes Angry at the Earth
>>
<<
17 - La ira de Mahārāja Pṛthu contra la Tierra
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
4.17.1
maitreya uvāca
evaṁ sa bhagavān vainyaḥ
khyāpito guṇa-karmabhiḥ
chandayām āsa tān kāmaiḥ
pratipūjyābhinandya ca
4.17.2
brāhmaṇa-pramukhān varṇān
bhṛtyāmātya-purodhasaḥ
paurāñ jāna-padān śreṇīḥ
prakṛtīḥ samapūjayat
4.17.3
vidura uvāca
kasmād dadhāra go-rūpaṁ
dharitrī bahu-rūpiṇī
yāṁ dudoha pṛthus tatra
ko vatso dohanaṁ ca kim
4.17.4
prakṛtyā viṣamā devī
kṛtā tena samā katham
tasya medhyaṁ hayaṁ devaḥ
kasya hetor apāharat
4.17.5
sanat-kumārād bhagavato
brahman brahma-vid-uttamāt
labdhvā jñānaṁ sa-vijñānaṁ
rājarṣiḥ kāṁ gatiṁ gataḥ
4.17.6-7
yac cānyad api kṛṣṇasya
bhavān bhagavataḥ prabhoḥ
śravaḥ suśravasaḥ puṇyaṁ
pūrva-deha-kathāśrayam
bhaktāya me ’nuraktāya
tava cādhokṣajasya ca
vaktum arhasi yo ’duhyad
vainya-rūpeṇa gām imām
4.17.8
sūta uvāca
codito vidureṇaivaṁ
vāsudeva-kathāṁ prati
praśasya taṁ prīta-manā
maitreyaḥ pratyabhāṣata
4.17.9
maitreya uvāca
yadābhiṣiktaḥ pṛthur aṅga viprair
āmantrito janatāyāś ca pālaḥ
prajā niranne kṣiti-pṛṣṭha etya
kṣut-kṣāma-dehāḥ patim abhyavocan
4.17.10-11
vayaṁ rājañ jāṭhareṇābhitaptā
yathāgninā koṭara-sthena vṛkṣāḥ
tvām adya yātāḥ śaraṇaṁ śaraṇyaṁ
yaḥ sādhito vṛtti-karaḥ patir naḥ
tan no bhavān īhatu rātave ’nnaṁ
kṣudhārditānāṁ naradeva-deva
yāvan na naṅkṣyāmaha ujjhitorjā
vārtā-patis tvaṁ kila loka-pālaḥ
4.17.12
maitreya uvāca
pṛthuḥ prajānāṁ karuṇaṁ
niśamya paridevitam
dīrghaṁ dadhyau kuruśreṣṭha
nimittaṁ so ’nvapadyata
4.17.13
iti vyavasito buddhyā
pragṛhīta-śarāsanaḥ
sandadhe viśikhaṁ bhūmeḥ
kruddhas tripura-hā yathā
4.17.14
pravepamānā dharaṇī
niśāmyodāyudhaṁ ca tam
gauḥ saty apādravad bhītā
mṛgīva mṛgayu-drutā
4.17.15
tām anvadhāvat tad vainyaḥ
kupito ’tyaruṇekṣaṇaḥ
śaraṁ dhanuṣi sandhāya
yatra yatra palāyate
4.17.16
sā diśo vidiśo devī
rodasī cāntaraṁ tayoḥ
dhāvantī tatra tatrainaṁ
dadarśānūdyatāyudham
4.17.17
loke nāvindata trāṇaṁ
vainyān mṛtyor iva prajāḥ
trastā tadā nivavṛte
hṛdayena vidūyatā
4.17.18
uvāca ca mahā-bhāgaṁ
dharma-jñāpanna-vatsala
trāhi mām api bhūtānāṁ
pālane ’vasthito bhavān
4.17.19
sa tvaṁ jighāṁsase kasmād
dīnām akṛta-kilbiṣām
ahaniṣyat kathaṁ yoṣāṁ
dharma-jña iti yo mataḥ
4.17.20
praharanti na vai strīṣu
kṛtāgaḥsv api jantavaḥ
kim uta tvad-vidhā rājan
karuṇā dīna-vatsalāḥ
4.17.21
māṁ vipāṭyājarāṁ nāvaṁ
yatra viśvaṁ pratiṣṭhitam
ātmānaṁ ca prajāś cemāḥ
katham ambhasi dhāsyasi
4.17.22
pṛthur uvāca
vasudhe tvāṁ vadhiṣyāmi
mac-chāsana-parāṅ-mukhīm
bhāgaṁ barhiṣi yā vṛṅkte
na tanoti ca no vasu
4.17.23
yavasaṁ jagdhy anudinaṁ
naiva dogdhy audhasaṁ payaḥ
tasyām evaṁ hi duṣṭāyāṁ
daṇḍo nātra na śasyate
4.17.24
tvaṁ khalv oṣadhi-bījāni
prāk sṛṣṭāni svayambhuvā
na muñcasy ātma-ruddhāni
mām avajñāya manda-dhīḥ
4.17.25
amūṣāṁ kṣut-parītānām
ārtānāṁ paridevitam
śamayiṣyāmi mad-bāṇair
bhinnāyās tava medasā
4.17.26
pumān yoṣid uta klība
ātma-sambhāvano ’dhamaḥ
bhūteṣu niranukrośo
nṛpāṇāṁ tad-vadho ’vadhaḥ
4.17.27
tvāṁ stabdhāṁ durmadāṁ nītvā
māyā-gāṁ tilaśaḥ śaraiḥ
ātma-yoga-balenemā
dhārayiṣyāmy ahaṁ prajāḥ
4.17.28
evaṁ manyumayīṁ mūrtiṁ
kṛtāntam iva bibhratam
praṇatā prāñjaliḥ prāha
mahī sañjāta-vepathuḥ
4.17.29
dharovāca
namaḥ parasmai puruṣāya māyayā
vinyasta-nānā-tanave guṇātmane
namaḥ svarūpānubhavena nirdhuta-
dravya-kriyā-kāraka-vibhramormaye
4.17.30
yenāham ātmāyatanaṁ vinirmitā
dhātrā yato ’yaṁ guṇa-sarga-saṅgrahaḥ
sa eva māṁ hantum udāyudhaḥ svarāḍ
upasthito ’nyaṁ śaraṇaṁ kam āśraye
4.17.31
ya etad ādāv asṛjac carācaraṁ
sva-māyayātmāśrayayāvitarkyayā
tayaiva so ’yaṁ kila goptum udyataḥ
kathaṁ nu māṁ dharma-paro jighāṁsati
4.17.32
nūnaṁ bateśasya samīhitaṁ janais
tan-māyayā durjayayākṛtātmabhiḥ
na lakṣyate yas tv akarod akārayad
yo ’neka ekaḥ parataś ca īśvaraḥ
4.17.33
sargādi yo ’syānuruṇaddhi śaktibhir
dravya-kriyā-kāraka-cetanātmabhiḥ
tasmai samunnaddha-niruddha-śaktaye
namaḥ parasmai puruṣāya vedhase
4.17.34
sa vai bhavān ātma-vinirmitaṁ jagad
bhūtendriyāntaḥ-karaṇātmakaṁ vibho
saṁsthāpayiṣyann aja māṁ rasātalād
abhyujjahārāmbhasa ādi-sūkaraḥ
4.17.35
apām upasthe mayi nāvy avasthitāḥ
prajā bhavān adya rirakṣiṣuḥ kila
sa vīra-mūrtiḥ samabhūd dharā-dharo
yo māṁ payasy ugra-śaro jighāṁsasi
4.17.36
nūnaṁ janair īhitam īśvarāṇām
asmad-vidhais tad-guṇa-sarga-māyayā
na jñāyate mohita-citta-vartmabhis
tebhyo namo vīra-yaśas-karebhyaḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library