Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 9 - Brahmā’s Prayers for Creative Energy >>
<< 9 - Las oraciones de Brahmā en pos de la energía creativa >>

3.9.1ब्रह्मोवाच ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां न ज्ञायते भगवतो गतिरित्यवद्यम्
3.9.2शश्वन्निवृत्ततमसः सदनुग्रहाय आदौ गृहीतमवतारशतैकबीजं
3.9.3नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धं पश्यामि विश्वसृजमेकमविश्वमात्मन् भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि
3.9.4तद्वा इदं भुवनमङ्गल मङ्गलाय ध्याने स्म नो दर्शितं त उपासकानाम् तस्मै नमो भगवतेऽनुविधेम तुभ्यं योऽनादृतो नरकभाग्भिरसत्प्रसङ्गैः
3.9.5ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात्स्वपुंसाम्
3.9.6तावद्भयं द्रविणदेहसुहृन्निमित्तं शोकः स्पृहा परिभवो विपुलश्च लोभः तावन्ममेत्यसदवग्रह आर्तिमूलं यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः
3.9.7दैवेन ते हतधियो भवतः प्रसङ्गात् सर्वाशुभोपशमनाद्विमुखेन्द्रिया ये कुर्वन्ति कामसुखलेशलवाय दीना लोभाभिभूतमनसोऽकुशलानि शश्वत्
3.9.8क्षुत्तृट्त्रिधातुभिरिमा मुहुरर्द्यमानाः शीतोष्णवातवरषैरितरेतराच्च कामाग्निनाच्युतरुषा च सुदुर्भरेण सम्पश्यतो मन उरुक्रम सीदते मे
3.9.9यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ मायाबलं भगवतो जन ईश पश्येत् तावन्न संसृतिरसौ प्रतिसङ्क्रमेत व्यर्थापि दुःखनिवहं वहती क्रियार्था
3.9.10अह्न्यापृतार्तकरणा निशि निःशयाना नानामनोरथधिया क्षणभग्ननिद्राः दैवाहतार्थरचना ऋषयोऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति
3.9.11त्वं भक्तियोगपरिभावितहृत्सरोज आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सदनुग्रहाय
3.9.12नातिप्रसीदति तथोपचितोपचारैर् आराधितः सुरगणैर्हृदि बद्धकामैः यत्सर्वभूतदययासदलभ्ययैको नानाजनेष्ववहितः सुहृदन्तरात्मा
3.9.13पुंसामतो विविधकर्मभिरध्वराद्यैर् दानेन चोग्रतपसा परिचर्यया च आराधनं भगवतस्तव सत्क्रियार्थो धर्मोऽर्पितः कर्हिचिद्म्रियते न यत्र
3.9.14शश्वत्स्वरूपमहसैव निपीतभेद मोहाय बोधधिषणाय नमः परस्मै विश्वोद्भवस्थितिलयेषु निमित्तलीला रासाय ते नम इदं चकृमेश्वराय
3.9.15यस्यावतारगुणकर्मविडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति तेऽनैकजन्मशमलं सहसैव हित्वा संयान्त्यपावृतामृतं तमजं प्रपद्ये
3.9.16यो वा अहं च गिरिशश्च विभुः स्वयं च स्थित्युद्भवप्रलयहेतव आत्ममूलम् भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहस् तस्मै नमो भगवते भुवनद्रुमाय
3.9.17लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्ययं त्वदुदिते भवदर्चने स्वे यस्तावदस्य बलवानिह जीविताशां सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै
3.9.18यस्माद्बिभेम्यहमपि द्विपरार्धधिष्ण्यम् अध्यासितः सकललोकनमस्कृतं यत् तेपे तपो बहुसवोऽवरुरुत्समानस् तस्मै नमो भगवतेऽधिमखाय तुभ्यम्
3.9.19तिर्यङ्मनुष्यविबुधादिषु जीवयोनिष्व् आत्मेच्छयात्मकृतसेतुपरीप्सया यः रेमे निरस्तविषयोऽप्यवरुद्धदेहस् तस्मै नमो भगवते पुरुषोत्तमाय
3.9.20योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या निद्रामुवाह जठरीकृतलोकयात्रः अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां भीमोर्मिमालिनि जनस्य सुखं विवृण्वन्
3.9.21यन्नाभिपद्मभवनादहमासमीड्य लोकत्रयोपकरणो यदनुग्रहेण तस्मै नमस्त उदरस्थभवाय योग निद्रावसानविकसन्नलिनेक्षणाय
3.9.22सोऽयं समस्तजगतां सुहृदेक आत्मा सत्त्वेन यन्मृडयते भगवान्भगेन तेनैव मे दृशमनुस्पृशताद्यथाहं स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ
3.9.23एष प्रपन्नवरदो रमयात्मशक्त्या यद्यत्करिष्यति गृहीतगुणावतारः तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो युञ्जीत कर्मशमलं च यथा विजह्याम्
3.9.24नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः रूपं विचित्रमिदमस्य विवृण्वतो मे मा रीरिषीष्ट निगमस्य गिरां विसर्गः
3.9.25सोऽसावदभ्रकरुणो भगवान्विवृद्ध प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् उत्थाय विश्वविजयाय च नो विषादं माध्व्या गिरापनयतात्पुरुषः पुराणः
3.9.26मैत्रेय उवाच स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत्
3.9.27-28अथाभिप्रेतमन्वीक्ष्य ब्रह्मणो मधुसूदनः विषण्णचेतसं तेन कल्पव्यतिकराम्भसा लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः तमाहागाधया वाचा कश्मलं शमयन्निव
3.9.29श्रीभगवानुवाच मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह तन्मयापादितं ह्यग्रे यन्मां प्रार्थयते भवान्
3.9.30भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् ताभ्यामन्तर्हृदि ब्रह्मन्लोकान्द्रक्ष्यस्यपावृतान्
3.9.31तत आत्मनि लोके च भक्तियुक्तः समाहितः द्रष्टासि मां ततं ब्रह्मन्मयि लोकांस्त्वमात्मनः
3.9.32यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् प्रतिचक्षीत मां लोको जह्यात्तर्ह्येव कश्मलम्
3.9.33यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः स्वरूपेण मयोपेतं पश्यन्स्वाराज्यमृच्छति
3.9.34नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः नात्मावसीदत्यस्मिंस्ते वर्षीयान्मदनुग्रहः
3.9.35ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणः यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते
3.9.36ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् यन्मां त्वं मन्यसेऽयुक्तं भूतेन्द्रियगुणात्मभिः
3.9.37तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽबहिः नालेन सलिले मूलं पुष्करस्य विचिन्वतः
3.9.38यच्चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम् यद्वा तपसि ते निष्ठा स एष मदनुग्रहः
3.9.39प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया यदस्तौषीर्गुणमयं निर्गुणं मानुवर्णयन्
3.9.40य एतेन पुमान्नित्यं स्तुत्वा स्तोत्रेण मां भजेत् तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः
3.9.41पूर्तेन तपसा यज्ञैर्दानैर्योगसमाधिना राद्धं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम्
3.9.42अहमात्मात्मनां धातः प्रेष्ठः सन्प्रेयसामपि अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रियः
3.9.43सर्ववेदमयेनेदमात्मनात्मात्मयोनिना प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते
3.9.44मैत्रेय उवाच तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library