Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 6 - Creation of the Universal Form >>
<< 6 - La creación de la forma universal >>

3.6.1ṛṣir uvāca iti tāsāṁ sva-śaktīnāṁ satīnām asametya saḥ prasupta-loka-tantrāṇāṁ niśāmya gatim īśvaraḥ
3.6.2kāla-sañjñāṁ tadā devīṁ bibhrac-chaktim urukramaḥ trayoviṁśati tattvānāṁ gaṇaṁ yugapad āviśat
3.6.3so ’nupraviṣṭo bhagavāṁś ceṣṭārūpeṇa taṁ gaṇam bhinnaṁ saṁyojayām āsa suptaṁ karma prabodhayan
3.6.4prabuddha-karmā daivena trayoviṁśatiko gaṇaḥ prerito ’janayat svābhir mātrābhir adhipūruṣam
3.6.5pareṇa viśatā svasmin mātrayā viśva-sṛg-gaṇaḥ cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ
3.6.6hiraṇmayaḥ sa puruṣaḥ sahasra-parivatsarān āṇḍa-kośa uvāsāpsu sarva-sattvopabṛṁhitaḥ
3.6.7sa vai viśva-sṛjāṁ garbho deva-karmātma-śaktimān vibabhājātmanātmānam ekadhā daśadhā tridhā
3.6.8eṣa hy aśeṣa-sattvānām ātmāṁśaḥ paramātmanaḥ ādyo ’vatāro yatrāsau bhūta-grāmo vibhāvyate
3.6.9sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā virāṭ prāṇo daśa-vidha ekadhā hṛdayena ca
3.6.10smaran viśva-sṛjām īśo vijñāpitam adhokṣajaḥ virājam atapat svena tejasaiṣāṁ vivṛttaye
3.6.11atha tasyābhitaptasya katidhāyatanāni ha nirabhidyanta devānāṁ tāni me gadataḥ śṛṇu
3.6.12tasyāgnir āsyaṁ nirbhinnaṁ loka-pālo ’viśat padam vācā svāṁśena vaktavyaṁ yayāsau pratipadyate
3.6.13nirbhinnaṁ tālu varuṇo loka-pālo ’viśad dhareḥ jihvayāṁśena ca rasaṁ yayāsau pratipadyate
3.6.14nirbhinne aśvinau nāse viṣṇor āviśatāṁ padam ghrāṇenāṁśena gandhasya pratipattir yato bhavet
3.6.15nirbhinne akṣiṇī tvaṣṭā loka-pālo ’viśad vibhoḥ cakṣuṣāṁśena rūpāṇāṁ pratipattir yato bhavet
3.6.16nirbhinnāny asya carmāṇi loka-pālo ’nilo ’viśat prāṇenāṁśena saṁsparśaṁ yenāsau pratipadyate
3.6.17karṇāv asya vinirbhinnau dhiṣṇyaṁ svaṁ viviśur diśaḥ śrotreṇāṁśena śabdasya siddhiṁ yena prapadyate
3.6.18tvacam asya vinirbhinnāṁ viviśur dhiṣṇyam oṣadhīḥ aṁśena romabhiḥ kaṇḍūṁ yair asau pratipadyate
3.6.19meḍhraṁ tasya vinirbhinnaṁ sva-dhiṣṇyaṁ ka upāviśat retasāṁśena yenāsāv ānandaṁ pratipadyate
3.6.20gudaṁ puṁso vinirbhinnaṁ mitro lokeśa āviśat pāyunāṁśena yenāsau visargaṁ pratipadyate
3.6.21hastāv asya vinirbhinnāv indraḥ svar-patir āviśat vārtayāṁśena puruṣo yayā vṛttiṁ prapadyate
3.6.22pādāv asya vinirbhinnau lokeśo viṣṇur āviśat gatyā svāṁśena puruṣo yayā prāpyaṁ prapadyate
3.6.23buddhiṁ cāsya vinirbhinnāṁ vāg-īśo dhiṣṇyam āviśat bodhenāṁśena boddhavyam pratipattir yato bhavet
3.6.24hṛdayaṁ cāsya nirbhinnaṁ candramā dhiṣṇyam āviśat manasāṁśena yenāsau vikriyāṁ pratipadyate
3.6.25ātmānaṁ cāsya nirbhinnam abhimāno ’viśat padam karmaṇāṁśena yenāsau kartavyaṁ pratipadyate
3.6.26sattvaṁ cāsya vinirbhinnaṁ mahān dhiṣṇyam upāviśat cittenāṁśena yenāsau vijñānaṁ pratipadyate
3.6.27śīrṣṇo ’sya dyaur dharā padbhyāṁ khaṁ nābher udapadyata guṇānāṁ vṛttayo yeṣu pratīyante surādayaḥ
3.6.28ātyantikena sattvena divaṁ devāḥ prapedire dharāṁ rajaḥ-svabhāvena paṇayo ye ca tān anu
3.6.29tārtīyena svabhāvena bhagavan-nābhim āśritāḥ ubhayor antaraṁ vyoma ye rudra-pārṣadāṁ gaṇāḥ
3.6.30mukhato ’vartata brahma puruṣasya kurūdvaha yas tūnmukhatvād varṇānāṁ mukhyo ’bhūd brāhmaṇo guruḥ
3.6.31bāhubhyo ’vartata kṣatraṁ kṣatriyas tad anuvrataḥ yo jātas trāyate varṇān pauruṣaḥ kaṇṭaka-kṣatāt
3.6.32viśo ’vartanta tasyorvor loka-vṛttikarīr vibhoḥ vaiśyas tad-udbhavo vārtāṁ nṛṇāṁ yaḥ samavartayat
3.6.33padbhyāṁ bhagavato jajñe śuśrūṣā dharma-siddhaye tasyāṁ jātaḥ purā śūdro yad-vṛttyā tuṣyate hariḥ
3.6.34ete varṇāḥ sva-dharmeṇa yajanti sva-guruṁ harim śraddhayātma-viśuddhy-arthaṁ yaj-jātāḥ saha vṛttibhiḥ
3.6.35etat kṣattar bhagavato daiva-karmātma-rūpiṇaḥ kaḥ śraddadhyād upākartuṁ yoga-māyā-balodayam
3.6.36tathāpi kīrtayāmy aṅga yathā-mati yathā-śrutam kīrtiṁ hareḥ svāṁ sat-kartuṁ giram anyābhidhāsatīm
3.6.37ekānta-lābhaṁ vacaso nu puṁsāṁ suśloka-mauler guṇa-vādam āhuḥ śruteś ca vidvadbhir upākṛtāyāṁ kathā-sudhāyām upasamprayogam
3.6.38ātmano ’vasito vatsa mahimā kavinādinā saṁvatsara-sahasrānte dhiyā yoga-vipakkayā
3.6.39ato bhagavato māyā māyinām api mohinī yat svayaṁ cātma-vartmātmā na veda kim utāpare
3.6.40yato ’prāpya nyavartanta vācaś ca manasā saha ahaṁ cānya ime devās tasmai bhagavate namaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library