Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
6 - Creation of the Universal Form
>>
<<
6 - La creación de la forma universal
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.6.1
ṛṣir uvāca
iti tāsāṁ sva-śaktīnāṁ
satīnām asametya saḥ
prasupta-loka-tantrāṇāṁ
niśāmya gatim īśvaraḥ
3.6.2
kāla-sañjñāṁ tadā devīṁ
bibhrac-chaktim urukramaḥ
trayoviṁśati tattvānāṁ
gaṇaṁ yugapad āviśat
3.6.3
so ’nupraviṣṭo bhagavāṁś
ceṣṭārūpeṇa taṁ gaṇam
bhinnaṁ saṁyojayām āsa
suptaṁ karma prabodhayan
3.6.4
prabuddha-karmā daivena
trayoviṁśatiko gaṇaḥ
prerito ’janayat svābhir
mātrābhir adhipūruṣam
3.6.5
pareṇa viśatā svasmin
mātrayā viśva-sṛg-gaṇaḥ
cukṣobhānyonyam āsādya
yasmin lokāś carācarāḥ
3.6.6
hiraṇmayaḥ sa puruṣaḥ
sahasra-parivatsarān
āṇḍa-kośa uvāsāpsu
sarva-sattvopabṛṁhitaḥ
3.6.7
sa vai viśva-sṛjāṁ garbho
deva-karmātma-śaktimān
vibabhājātmanātmānam
ekadhā daśadhā tridhā
3.6.8
eṣa hy aśeṣa-sattvānām
ātmāṁśaḥ paramātmanaḥ
ādyo ’vatāro yatrāsau
bhūta-grāmo vibhāvyate
3.6.9
sādhyātmaḥ sādhidaivaś ca
sādhibhūta iti tridhā
virāṭ prāṇo daśa-vidha
ekadhā hṛdayena ca
3.6.10
smaran viśva-sṛjām īśo
vijñāpitam adhokṣajaḥ
virājam atapat svena
tejasaiṣāṁ vivṛttaye
3.6.11
atha tasyābhitaptasya
katidhāyatanāni ha
nirabhidyanta devānāṁ
tāni me gadataḥ śṛṇu
3.6.12
tasyāgnir āsyaṁ nirbhinnaṁ
loka-pālo ’viśat padam
vācā svāṁśena vaktavyaṁ
yayāsau pratipadyate
3.6.13
nirbhinnaṁ tālu varuṇo
loka-pālo ’viśad dhareḥ
jihvayāṁśena ca rasaṁ
yayāsau pratipadyate
3.6.14
nirbhinne aśvinau nāse
viṣṇor āviśatāṁ padam
ghrāṇenāṁśena gandhasya
pratipattir yato bhavet
3.6.15
nirbhinne akṣiṇī tvaṣṭā
loka-pālo ’viśad vibhoḥ
cakṣuṣāṁśena rūpāṇāṁ
pratipattir yato bhavet
3.6.16
nirbhinnāny asya carmāṇi
loka-pālo ’nilo ’viśat
prāṇenāṁśena saṁsparśaṁ
yenāsau pratipadyate
3.6.17
karṇāv asya vinirbhinnau
dhiṣṇyaṁ svaṁ viviśur diśaḥ
śrotreṇāṁśena śabdasya
siddhiṁ yena prapadyate
3.6.18
tvacam asya vinirbhinnāṁ
viviśur dhiṣṇyam oṣadhīḥ
aṁśena romabhiḥ kaṇḍūṁ
yair asau pratipadyate
3.6.19
meḍhraṁ tasya vinirbhinnaṁ
sva-dhiṣṇyaṁ ka upāviśat
retasāṁśena yenāsāv
ānandaṁ pratipadyate
3.6.20
gudaṁ puṁso vinirbhinnaṁ
mitro lokeśa āviśat
pāyunāṁśena yenāsau
visargaṁ pratipadyate
3.6.21
hastāv asya vinirbhinnāv
indraḥ svar-patir āviśat
vārtayāṁśena puruṣo
yayā vṛttiṁ prapadyate
3.6.22
pādāv asya vinirbhinnau
lokeśo viṣṇur āviśat
gatyā svāṁśena puruṣo
yayā prāpyaṁ prapadyate
3.6.23
buddhiṁ cāsya vinirbhinnāṁ
vāg-īśo dhiṣṇyam āviśat
bodhenāṁśena boddhavyam
pratipattir yato bhavet
3.6.24
hṛdayaṁ cāsya nirbhinnaṁ
candramā dhiṣṇyam āviśat
manasāṁśena yenāsau
vikriyāṁ pratipadyate
3.6.25
ātmānaṁ cāsya nirbhinnam
abhimāno ’viśat padam
karmaṇāṁśena yenāsau
kartavyaṁ pratipadyate
3.6.26
sattvaṁ cāsya vinirbhinnaṁ
mahān dhiṣṇyam upāviśat
cittenāṁśena yenāsau
vijñānaṁ pratipadyate
3.6.27
śīrṣṇo ’sya dyaur dharā padbhyāṁ
khaṁ nābher udapadyata
guṇānāṁ vṛttayo yeṣu
pratīyante surādayaḥ
3.6.28
ātyantikena sattvena
divaṁ devāḥ prapedire
dharāṁ rajaḥ-svabhāvena
paṇayo ye ca tān anu
3.6.29
tārtīyena svabhāvena
bhagavan-nābhim āśritāḥ
ubhayor antaraṁ vyoma
ye rudra-pārṣadāṁ gaṇāḥ
3.6.30
mukhato ’vartata brahma
puruṣasya kurūdvaha
yas tūnmukhatvād varṇānāṁ
mukhyo ’bhūd brāhmaṇo guruḥ
3.6.31
bāhubhyo ’vartata kṣatraṁ
kṣatriyas tad anuvrataḥ
yo jātas trāyate varṇān
pauruṣaḥ kaṇṭaka-kṣatāt
3.6.32
viśo ’vartanta tasyorvor
loka-vṛttikarīr vibhoḥ
vaiśyas tad-udbhavo vārtāṁ
nṛṇāṁ yaḥ samavartayat
3.6.33
padbhyāṁ bhagavato jajñe
śuśrūṣā dharma-siddhaye
tasyāṁ jātaḥ purā śūdro
yad-vṛttyā tuṣyate hariḥ
3.6.34
ete varṇāḥ sva-dharmeṇa
yajanti sva-guruṁ harim
śraddhayātma-viśuddhy-arthaṁ
yaj-jātāḥ saha vṛttibhiḥ
3.6.35
etat kṣattar bhagavato
daiva-karmātma-rūpiṇaḥ
kaḥ śraddadhyād upākartuṁ
yoga-māyā-balodayam
3.6.36
tathāpi kīrtayāmy aṅga
yathā-mati yathā-śrutam
kīrtiṁ hareḥ svāṁ sat-kartuṁ
giram anyābhidhāsatīm
3.6.37
ekānta-lābhaṁ vacaso nu puṁsāṁ
suśloka-mauler guṇa-vādam āhuḥ
śruteś ca vidvadbhir upākṛtāyāṁ
kathā-sudhāyām upasamprayogam
3.6.38
ātmano ’vasito vatsa
mahimā kavinādinā
saṁvatsara-sahasrānte
dhiyā yoga-vipakkayā
3.6.39
ato bhagavato māyā
māyinām api mohinī
yat svayaṁ cātma-vartmātmā
na veda kim utāpare
3.6.40
yato ’prāpya nyavartanta
vācaś ca manasā saha
ahaṁ cānya ime devās
tasmai bhagavate namaḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library