Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
5 - Vidura’s Talks with Maitreya
>>
<<
5 - Conversaciones de Vidura con Maitreya
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.5.1
śrī-śuka uvāca
dvāri dyu-nadyā ṛṣabhaḥ kurūṇāṁ
maitreyam āsīnam agādha-bodham
kṣattopasṛtyācyuta-bhāva-siddhaḥ
papraccha sauśīlya-guṇābhitṛptaḥ
3.5.2
vidura uvāca
sukhāya karmāṇi karoti loko
na taiḥ sukhaṁ vānyad-upāramaṁ vā
vindeta bhūyas tata eva duḥkhaṁ
yad atra yuktaṁ bhagavān vaden naḥ
3.5.3
janasya kṛṣṇād vimukhasya daivād
adharma-śīlasya suduḥkhitasya
anugrahāyeha caranti nūnaṁ
bhūtāni bhavyāni janārdanasya
3.5.4
tat sādhu-varyādiśa vartma śaṁ naḥ
saṁrādhito bhagavān yena puṁsām
hṛdi sthito yacchati bhakti-pūte
jñānaṁ sa-tattvādhigamaṁ purāṇam
3.5.5
karoti karmāṇi kṛtāvatāro
yāny ātma-tantro bhagavāṁs tryadhīśaḥ
yathā sasarjāgra idaṁ nirīhaḥ
saṁsthāpya vṛttiṁ jagato vidhatte
3.5.6
yathā punaḥ sve kha idaṁ niveśya
śete guhāyāṁ sa nivṛtta-vṛttiḥ
yogeśvarādhīśvara eka etad
anupraviṣṭo bahudhā yathāsīt
3.5.7
krīḍan vidhatte dvija-go-surāṇāṁ
kṣemāya karmāṇy avatāra-bhedaiḥ
mano na tṛpyaty api śṛṇvatāṁ naḥ
suśloka-mauleś caritāmṛtāni
3.5.8
yais tattva-bhedair adhiloka-nātho
lokān alokān saha lokapālān
acīkḷpad yatra hi sarva-sattva-
nikāya-bhedo ’dhikṛtaḥ pratītaḥ
3.5.9
yena prajānām uta ātma-karma-
rūpābhidhānāṁ ca bhidāṁ vyadhatta
nārāyaṇo viśvasṛg ātma-yonir
etac ca no varṇaya vipra-varya
3.5.10
parāvareṣāṁ bhagavan vratāni
śrutāni me vyāsa-mukhād abhīkṣṇam
atṛpnuma kṣulla-sukhāvahānāṁ
teṣām ṛte kṛṣṇa-kathāmṛtaughāt
3.5.11
kas tṛpnuyāt tīrtha-pado ’bhidhānāt
satreṣu vaḥ sūribhir īḍyamānāt
yaḥ karṇa-nāḍīṁ puruṣasya yāto
bhava-pradāṁ geha-ratiṁ chinatti
3.5.12
munir vivakṣur bhagavad-guṇānāṁ
sakhāpi te bhāratam āha kṛṣṇaḥ
yasmin nṛṇāṁ grāmya-sukhānuvādair
matir gṛhītā nu hareḥ kathāyām
3.5.13
sā śraddadhānasya vivardhamānā
viraktim anyatra karoti puṁsaḥ
hareḥ padānusmṛti-nirvṛtasya
samasta-duḥkhāpyayam āśu dhatte
3.5.14
tāñ chocya-śocyān avido ’nuśoce
hareḥ kathāyāṁ vimukhān aghena
kṣiṇoti devo ’nimiṣas tu yeṣām
āyur vṛthā-vāda-gati-smṛtīnām
3.5.15
tad asya kauṣārava śarma-dātur
hareḥ kathām eva kathāsu sāram
uddhṛtya puṣpebhya ivārta-bandho
śivāya naḥ kīrtaya tīrtha-kīrteḥ
3.5.16
sa viśva-janma-sthiti-saṁyamārthe
kṛtāvatāraḥ pragṛhīta-śaktiḥ
cakāra karmāṇy atipūruṣāṇi
yānīśvaraḥ kīrtaya tāni mahyam
3.5.17
śrī-śuka uvāca
sa evaṁ bhagavān pṛṣṭaḥ
kṣattrā kauṣāravo muniḥ
puṁsāṁ niḥśreyasārthena
tam āha bahu-mānayan
3.5.18
maitreya uvāca
sādhu pṛṣṭaṁ tvayā sādho
lokān sādhv anugṛhṇatā
kīrtiṁ vitanvatā loke
ātmano ’dhokṣajātmanaḥ
3.5.19
naitac citraṁ tvayi kṣattar
bādarāyaṇa-vīryaje
gṛhīto ’nanya-bhāvena
yat tvayā harir īśvaraḥ
3.5.20
māṇḍavya-śāpād bhagavān
prajā-saṁyamano yamaḥ
bhrātuḥ kṣetre bhujiṣyāyāṁ
jātaḥ satyavatī-sutāt
3.5.21
bhavān bhagavato nityaṁ
sammataḥ sānugasya ha
yasya jñānopadeśāya
mādiśad bhagavān vrajan
3.5.22
atha te bhagaval-līlā
yoga-māyorubṛṁhitāḥ
viśva-sthity-udbhavāntārthā
varṇayāmy anupūrvaśaḥ
3.5.23
bhagavān eka āsedam
agra ātmātmanāṁ vibhuḥ
ātmecchānugatāv ātmā
nānā-maty-upalakṣaṇaḥ
3.5.24
sa vā eṣa tadā draṣṭā
nāpaśyad dṛśyam ekarāṭ
mene ’santam ivātmānaṁ
supta-śaktir asupta-dṛk
3.5.25
sā vā etasya saṁdraṣṭuḥ
śaktiḥ sad-asad-ātmikā
māyā nāma mahā-bhāga
yayedaṁ nirmame vibhuḥ
3.5.26
kāla-vṛttyā tu māyāyāṁ
guṇa-mayyām adhokṣajaḥ
puruṣeṇātma-bhūtena
vīryam ādhatta vīryavān
3.5.27
tato ’bhavan mahat-tattvam
avyaktāt kāla-coditāt
vijñānātmātma-deha-sthaṁ
viśvaṁ vyañjaṁs tamo-nudaḥ
3.5.28
so ’py aṁśa-guṇa-kālātmā
bhagavad-dṛṣṭi-gocaraḥ
ātmānaṁ vyakarod ātmā
viśvasyāsya sisṛkṣayā
3.5.29
mahat-tattvād vikurvāṇād
ahaṁ-tattvaṁ vyajāyata
kārya-kāraṇa-kartrātmā
bhūtendriya-mano-mayaḥ
vaikārikas taijasaś ca
tāmasaś cety ahaṁ tridhā
3.5.30
ahaṁ-tattvād vikurvāṇān
mano vaikārikād abhūt
vaikārikāś ca ye devā
arthābhivyañjanaṁ yataḥ
3.5.31
taijasānīndriyāṇy eva
jñāna-karma-mayāni ca
3.5.32
tāmaso bhūta-sūkṣmādir
..
yataḥ khaṁ liṅgam ātmanaḥ
3.5.33
kāla-māyāṁśa-yogena
bhagavad-vīkṣitaṁ nabhaḥ
nabhaso ’nusṛtaṁ sparśaṁ
vikurvan nirmame ’nilam
3.5.34
anilo ’pi vikurvāṇo
nabhasoru-balānvitaḥ
sasarja rūpa-tanmātraṁ
jyotir lokasya locanam
3.5.35
anilenānvitaṁ jyotir
vikurvat paravīkṣitam
ādhattāmbho rasa-mayaṁ
kāla-māyāṁśa-yogataḥ
3.5.36
jyotiṣāmbho ’nusaṁsṛṣṭaṁ
vikurvad brahma-vīkṣitam
mahīṁ gandha-guṇām ādhāt
kāla-māyāṁśa-yogataḥ
3.5.37
bhūtānāṁ nabha-ādīnāṁ
yad yad bhavyāvarāvaram
teṣāṁ parānusaṁsargād
yathā saṅkhyaṁ guṇān viduḥ
3.5.38
ete devāḥ kalā viṣṇoḥ
kāla-māyāṁśa-liṅginaḥ
nānātvāt sva-kriyānīśāḥ
procuḥ prāñjalayo vibhum
3.5.39
devā ūcuḥ
namāma te deva padāravindaṁ
prapanna-tāpopaśamātapatram
yan-mūla-ketā yatayo ’ñjasoru-
saṁsāra-duḥkhaṁ bahir utkṣipanti
3.5.40
dhātar yad asmin bhava īśa jīvās
tāpa-trayeṇābhihatā na śarma
ātman labhante bhagavaṁs tavāṅghri-
cchāyāṁ sa-vidyām ata āśrayema
3.5.41
mārganti yat te mukha-padma-nīḍaiś
chandaḥ-suparṇair ṛṣayo vivikte
yasyāgha-marṣoda-sarid-varāyāḥ
padaṁ padaṁ tīrtha-padaḥ prapannāḥ
3.5.42
yac chraddhayā śrutavatyā ca bhaktyā
sammṛjyamāne hṛdaye ’vadhāya
jñānena vairāgya-balena dhīrā
vrajema tat te ’ṅghri-saroja-pīṭham
3.5.43
viśvasya janma-sthiti-saṁyamārthe
kṛtāvatārasya padāmbujaṁ te
vrajema sarve śaraṇaṁ yad īśa
smṛtaṁ prayacchaty abhayaṁ sva-puṁsām
3.5.44
yat sānubandhe ’sati deha-gehe
mamāham ity ūḍha-durāgrahāṇām
puṁsāṁ sudūraṁ vasato ’pi puryāṁ
bhajema tat te bhagavan padābjam
3.5.45
tān vai hy asad-vṛttibhir akṣibhir ye
parāhṛtāntar-manasaḥ pareśa
atho na paśyanty urugāya nūnaṁ
ye te padanyāsa-vilāsa-lakṣyāḥ
3.5.46
pānena te deva kathā-sudhāyāḥ
pravṛddha-bhaktyā viśadāśayā ye
vairāgya-sāraṁ pratilabhya bodhaṁ
yathāñjasānvīyur akuṇṭha-dhiṣṇyam
3.5.47
tathāpare cātma-samādhi-yoga-
balena jitvā prakṛtiṁ baliṣṭhām
tvām eva dhīrāḥ puruṣaṁ viśanti
teṣāṁ śramaḥ syān na tu sevayā te
3.5.48
tat te vayaṁ loka-sisṛkṣayādya
tvayānusṛṣṭās tribhir ātmabhiḥ sma
sarve viyuktāḥ sva-vihāra-tantraṁ
na śaknumas tat pratihartave te
3.5.49
yāvad baliṁ te ’ja harāma kāle
yathā vayaṁ cānnam adāma yatra
yathobhayeṣāṁ ta ime hi lokā
baliṁ haranto ’nnam adanty anūhāḥ
3.5.50
tvaṁ naḥ surāṇām asi sānvayānāṁ
kūṭa-stha ādyaḥ puruṣaḥ purāṇaḥ
tvaṁ deva śaktyāṁ guṇa-karma-yonau
retas tv ajāyāṁ kavim ādadhe ’jaḥ
3.5.51
tato vayaṁ mat-pramukhā yad-arthe
babhūvimātman karavāma kiṁ te
tvaṁ naḥ sva-cakṣuḥ paridehi śaktyā
deva kriyārthe yad-anugrahāṇām
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library