Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 5 - Vidura’s Talks with Maitreya >>
<< 5 - Conversaciones de Vidura con Maitreya >>

3.5.1śrī-śuka uvāca dvāri dyu-nadyā ṛṣabhaḥ kurūṇāṁ maitreyam āsīnam agādha-bodham kṣattopasṛtyācyuta-bhāva-siddhaḥ papraccha sauśīlya-guṇābhitṛptaḥ
3.5.2vidura uvāca sukhāya karmāṇi karoti loko na taiḥ sukhaṁ vānyad-upāramaṁ vā vindeta bhūyas tata eva duḥkhaṁ yad atra yuktaṁ bhagavān vaden naḥ
3.5.3janasya kṛṣṇād vimukhasya daivād adharma-śīlasya suduḥkhitasya anugrahāyeha caranti nūnaṁ bhūtāni bhavyāni janārdanasya
3.5.4tat sādhu-varyādiśa vartma śaṁ naḥ saṁrādhito bhagavān yena puṁsām hṛdi sthito yacchati bhakti-pūte jñānaṁ sa-tattvādhigamaṁ purāṇam
3.5.5karoti karmāṇi kṛtāvatāro yāny ātma-tantro bhagavāṁs tryadhīśaḥ yathā sasarjāgra idaṁ nirīhaḥ saṁsthāpya vṛttiṁ jagato vidhatte
3.5.6yathā punaḥ sve kha idaṁ niveśya śete guhāyāṁ sa nivṛtta-vṛttiḥ yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt
3.5.7krīḍan vidhatte dvija-go-surāṇāṁ kṣemāya karmāṇy avatāra-bhedaiḥ mano na tṛpyaty api śṛṇvatāṁ naḥ suśloka-mauleś caritāmṛtāni
3.5.8yais tattva-bhedair adhiloka-nātho lokān alokān saha lokapālān acīkḷpad yatra hi sarva-sattva- nikāya-bhedo ’dhikṛtaḥ pratītaḥ
3.5.9yena prajānām uta ātma-karma- rūpābhidhānāṁ ca bhidāṁ vyadhatta nārāyaṇo viśvasṛg ātma-yonir etac ca no varṇaya vipra-varya
3.5.10parāvareṣāṁ bhagavan vratāni śrutāni me vyāsa-mukhād abhīkṣṇam atṛpnuma kṣulla-sukhāvahānāṁ teṣām ṛte kṛṣṇa-kathāmṛtaughāt
3.5.11kas tṛpnuyāt tīrtha-pado ’bhidhānāt satreṣu vaḥ sūribhir īḍyamānāt yaḥ karṇa-nāḍīṁ puruṣasya yāto bhava-pradāṁ geha-ratiṁ chinatti
3.5.12munir vivakṣur bhagavad-guṇānāṁ sakhāpi te bhāratam āha kṛṣṇaḥ yasmin nṛṇāṁ grāmya-sukhānuvādair matir gṛhītā nu hareḥ kathāyām
3.5.13sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṁsaḥ hareḥ padānusmṛti-nirvṛtasya samasta-duḥkhāpyayam āśu dhatte
3.5.14tāñ chocya-śocyān avido ’nuśoce hareḥ kathāyāṁ vimukhān aghena kṣiṇoti devo ’nimiṣas tu yeṣām āyur vṛthā-vāda-gati-smṛtīnām
3.5.15tad asya kauṣārava śarma-dātur hareḥ kathām eva kathāsu sāram uddhṛtya puṣpebhya ivārta-bandho śivāya naḥ kīrtaya tīrtha-kīrteḥ
3.5.16sa viśva-janma-sthiti-saṁyamārthe kṛtāvatāraḥ pragṛhīta-śaktiḥ cakāra karmāṇy atipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam
3.5.17śrī-śuka uvāca sa evaṁ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ puṁsāṁ niḥśreyasārthena tam āha bahu-mānayan
3.5.18maitreya uvāca sādhu pṛṣṭaṁ tvayā sādho lokān sādhv anugṛhṇatā kīrtiṁ vitanvatā loke ātmano ’dhokṣajātmanaḥ
3.5.19naitac citraṁ tvayi kṣattar bādarāyaṇa-vīryaje gṛhīto ’nanya-bhāvena yat tvayā harir īśvaraḥ
3.5.20māṇḍavya-śāpād bhagavān prajā-saṁyamano yamaḥ bhrātuḥ kṣetre bhujiṣyāyāṁ jātaḥ satyavatī-sutāt
3.5.21bhavān bhagavato nityaṁ sammataḥ sānugasya ha yasya jñānopadeśāya mādiśad bhagavān vrajan
3.5.22atha te bhagaval-līlā yoga-māyorubṛṁhitāḥ viśva-sthity-udbhavāntārthā varṇayāmy anupūrvaśaḥ
3.5.23bhagavān eka āsedam agra ātmātmanāṁ vibhuḥ ātmecchānugatāv ātmā nānā-maty-upalakṣaṇaḥ
3.5.24sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ mene ’santam ivātmānaṁ supta-śaktir asupta-dṛk
3.5.25sā vā etasya saṁdraṣṭuḥ śaktiḥ sad-asad-ātmikā māyā nāma mahā-bhāga yayedaṁ nirmame vibhuḥ
3.5.26kāla-vṛttyā tu māyāyāṁ guṇa-mayyām adhokṣajaḥ puruṣeṇātma-bhūtena vīryam ādhatta vīryavān
3.5.27tato ’bhavan mahat-tattvam avyaktāt kāla-coditāt vijñānātmātma-deha-sthaṁ viśvaṁ vyañjaṁs tamo-nudaḥ
3.5.28so ’py aṁśa-guṇa-kālātmā bhagavad-dṛṣṭi-gocaraḥ ātmānaṁ vyakarod ātmā viśvasyāsya sisṛkṣayā
3.5.29mahat-tattvād vikurvāṇād ahaṁ-tattvaṁ vyajāyata kārya-kāraṇa-kartrātmā bhūtendriya-mano-mayaḥ vaikārikas taijasaś ca tāmasaś cety ahaṁ tridhā
3.5.30ahaṁ-tattvād vikurvāṇān mano vaikārikād abhūt vaikārikāś ca ye devā arthābhivyañjanaṁ yataḥ
3.5.31taijasānīndriyāṇy eva jñāna-karma-mayāni ca
3.5.32tāmaso bhūta-sūkṣmādir ..yataḥ khaṁ liṅgam ātmanaḥ
3.5.33kāla-māyāṁśa-yogena bhagavad-vīkṣitaṁ nabhaḥ nabhaso ’nusṛtaṁ sparśaṁ vikurvan nirmame ’nilam
3.5.34anilo ’pi vikurvāṇo nabhasoru-balānvitaḥ sasarja rūpa-tanmātraṁ jyotir lokasya locanam
3.5.35anilenānvitaṁ jyotir vikurvat paravīkṣitam ādhattāmbho rasa-mayaṁ kāla-māyāṁśa-yogataḥ
3.5.36jyotiṣāmbho ’nusaṁsṛṣṭaṁ vikurvad brahma-vīkṣitam mahīṁ gandha-guṇām ādhāt kāla-māyāṁśa-yogataḥ
3.5.37bhūtānāṁ nabha-ādīnāṁ yad yad bhavyāvarāvaram teṣāṁ parānusaṁsargād yathā saṅkhyaṁ guṇān viduḥ
3.5.38ete devāḥ kalā viṣṇoḥ kāla-māyāṁśa-liṅginaḥ nānātvāt sva-kriyānīśāḥ procuḥ prāñjalayo vibhum
3.5.39devā ūcuḥ namāma te deva padāravindaṁ prapanna-tāpopaśamātapatram yan-mūla-ketā yatayo ’ñjasoru- saṁsāra-duḥkhaṁ bahir utkṣipanti
3.5.40dhātar yad asmin bhava īśa jīvās tāpa-trayeṇābhihatā na śarma ātman labhante bhagavaṁs tavāṅghri- cchāyāṁ sa-vidyām ata āśrayema
3.5.41mārganti yat te mukha-padma-nīḍaiś chandaḥ-suparṇair ṛṣayo vivikte yasyāgha-marṣoda-sarid-varāyāḥ padaṁ padaṁ tīrtha-padaḥ prapannāḥ
3.5.42yac chraddhayā śrutavatyā ca bhaktyā sammṛjyamāne hṛdaye ’vadhāya jñānena vairāgya-balena dhīrā vrajema tat te ’ṅghri-saroja-pīṭham
3.5.43viśvasya janma-sthiti-saṁyamārthe kṛtāvatārasya padāmbujaṁ te vrajema sarve śaraṇaṁ yad īśa smṛtaṁ prayacchaty abhayaṁ sva-puṁsām
3.5.44yat sānubandhe ’sati deha-gehe mamāham ity ūḍha-durāgrahāṇām puṁsāṁ sudūraṁ vasato ’pi puryāṁ bhajema tat te bhagavan padābjam
3.5.45tān vai hy asad-vṛttibhir akṣibhir ye parāhṛtāntar-manasaḥ pareśa atho na paśyanty urugāya nūnaṁ ye te padanyāsa-vilāsa-lakṣyāḥ
3.5.46pānena te deva kathā-sudhāyāḥ pravṛddha-bhaktyā viśadāśayā ye vairāgya-sāraṁ pratilabhya bodhaṁ yathāñjasānvīyur akuṇṭha-dhiṣṇyam
3.5.47tathāpare cātma-samādhi-yoga- balena jitvā prakṛtiṁ baliṣṭhām tvām eva dhīrāḥ puruṣaṁ viśanti teṣāṁ śramaḥ syān na tu sevayā te
3.5.48tat te vayaṁ loka-sisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma sarve viyuktāḥ sva-vihāra-tantraṁ na śaknumas tat pratihartave te
3.5.49yāvad baliṁ te ’ja harāma kāle yathā vayaṁ cānnam adāma yatra yathobhayeṣāṁ ta ime hi lokā baliṁ haranto ’nnam adanty anūhāḥ
3.5.50tvaṁ naḥ surāṇām asi sānvayānāṁ kūṭa-stha ādyaḥ puruṣaḥ purāṇaḥ tvaṁ deva śaktyāṁ guṇa-karma-yonau retas tv ajāyāṁ kavim ādadhe ’jaḥ
3.5.51tato vayaṁ mat-pramukhā yad-arthe babhūvimātman karavāma kiṁ te tvaṁ naḥ sva-cakṣuḥ paridehi śaktyā deva kriyārthe yad-anugrahāṇām
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library