Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 28 - Kapila’s Instructions on the Execution of Devotional Service >>
<< 28 - Instrucciones del Señor Kapila sobre la ejecución del servicio devocional >>

3.28.1śrī-bhagavān uvāca yogasya lakṣaṇaṁ vakṣye sabījasya nṛpātmaje mano yenaiva vidhinā prasannaṁ yāti sat-patham
3.28.2sva-dharmācaraṇaṁ śaktyā vidharmāc ca nivartanam daivāl labdhena santoṣa ātmavic-caraṇārcanam
3.28.3grāmya-dharma-nivṛttiś ca mokṣa-dharma-ratis tathā mita-medhyādanaṁ śaśvad vivikta-kṣema-sevanam
3.28.4ahiṁsā satyam asteyaṁ yāvad-artha-parigrahaḥ brahmacaryaṁ tapaḥ śaucaṁ svādhyāyaḥ puruṣārcanam
3.28.5maunaṁ sad-āsana-jayaḥ sthairyaṁ prāṇa-jayaḥ śanaiḥ pratyāhāraś cendriyāṇāṁ viṣayān manasā hṛdi
3.28.6sva-dhiṣṇyānām eka-deśe manasā prāṇa-dhāraṇam vaikuṇṭha-līlābhidhyānaṁ samādhānaṁ tathātmanaḥ
3.28.7etair anyaiś ca pathibhir mano duṣṭam asat-patham buddhyā yuñjīta śanakair jita-prāṇo hy atandritaḥ
3.28.8śucau deśe pratiṣṭhāpya vijitāsana āsanam tasmin svasti samāsīna ṛju-kāyaḥ samabhyaset
3.28.9prāṇasya śodhayen mārgaṁ pūra-kumbhaka-recakaiḥ pratikūlena vā cittaṁ yathā sthiram acañcalam
3.28.10mano ’cirāt syād virajaṁ jita-śvāsasya yoginaḥ vāyv-agnibhyāṁ yathā lohaṁ dhmātaṁ tyajati vai malam
3.28.11prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān pratyāhāreṇa saṁsargān dhyānenānīśvarān guṇān
3.28.12yadā manaḥ svaṁ virajaṁ yogena susamāhitam kāṣṭhāṁ bhagavato dhyāyet sva-nāsāgrāvalokanaḥ
3.28.13prasanna-vadanāmbhojaṁ padma-garbhāruṇekṣaṇam nīlotpala-dala-śyāmaṁ śaṅkha-cakra-gadā-dharam
3.28.14lasat-paṅkaja-kiñjalka- pīta-kauśeya-vāsasam śrīvatsa-vakṣasaṁ bhrājat kaustubhāmukta-kandharam
3.28.15matta-dvirepha-kalayā parītaṁ vana-mālayā parārdhya-hāra-valaya- kirīṭāṅgada-nūpuram
3.28.16kāñcī-guṇollasac-chroṇiṁ hṛdayāmbhoja-viṣṭaram darśanīyatamaṁ śāntaṁ mano-nayana-vardhanam
3.28.17apīcya-darśanaṁ śaśvat sarva-loka-namaskṛtam santaṁ vayasi kaiśore bhṛtyānugraha-kātaram
3.28.18kīrtanya-tīrtha-yaśasaṁ puṇya-śloka-yaśaskaram dhyāyed devaṁ samagrāṅgaṁ yāvan na cyavate manaḥ
3.28.19sthitaṁ vrajantam āsīnaṁ śayānaṁ vā guhāśayam prekṣaṇīyehitaṁ dhyāyec chuddha-bhāvena cetasā
3.28.20tasmiḹ labdha-padaṁ cittaṁ sarvāvayava-saṁsthitam vilakṣyaikatra saṁyujyād aṅge bhagavato muniḥ
3.28.21sañcintayed bhagavataś caraṇāravindaṁ vajrāṅkuśa-dhvaja-saroruha-lāñchanāḍhyam uttuṅga-rakta-vilasan-nakha-cakravāla- jyotsnābhir āhata-mahad-dhṛdayāndhakāram
3.28.22yac-chauca-niḥsṛta-sarit-pravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo ’bhūt dhyātur manaḥ-śamala-śaila-nisṛṣṭa-vajraṁ dhyāyec ciraṁ bhagavataś caraṇāravindam
3.28.23jānu-dvayaṁ jalaja-locanayā jananyā lakṣmyākhilasya sura-vanditayā vidhātuḥ ūrvor nidhāya kara-pallava-rociṣā yat saṁlālitaṁ hṛdi vibhor abhavasya kuryāt
3.28.24ūrū suparṇa-bhujayor adhi śobhamānāv ojo-nidhī atasikā-kusumāvabhāsau vyālambi-pīta-vara-vāsasi vartamāna- kāñcī-kalāpa-parirambhi nitamba-bimbam
3.28.25nābhi-hradaṁ bhuvana-kośa-guhodara-sthaṁ yatrātma-yoni-dhiṣaṇākhila-loka-padmam vyūḍhaṁ harin-maṇi-vṛṣa-stanayor amuṣya dhyāyed dvayaṁ viśada-hāra-mayūkha-gauram
3.28.26vakṣo ’dhivāsam ṛṣabhasya mahā-vibhūteḥ puṁsāṁ mano-nayana-nirvṛtim ādadhānam kaṇṭhaṁ ca kaustubha-maṇer adhibhūṣaṇārthaṁ kuryān manasy akhila-loka-namaskṛtasya
3.28.27bāhūṁś ca mandara-gireḥ parivartanena nirṇikta-bāhu-valayān adhiloka-pālān sañcintayed daśa-śatāram asahya-tejaḥ śaṅkhaṁ ca tat-kara-saroruha-rāja-haṁsam
3.28.28kaumodakīṁ bhagavato dayitāṁ smareta digdhām arāti-bhaṭa-śoṇita-kardamena mālāṁ madhuvrata-varūtha-giropaghuṣṭāṁ caityasya tattvam amalaṁ maṇim asya kaṇṭhe
3.28.29bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥ sañcintayed bhagavato vadanāravindam yad visphuran-makara-kuṇḍala-valgitena vidyotitāmala-kapolam udāra-nāsam
3.28.30yac chrī-niketam alibhiḥ parisevyamānaṁ bhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭam mīna-dvayāśrayam adhikṣipad abja-netraṁ dhyāyen manomayam atandrita ullasad-bhru
3.28.31tasyāvalokam adhikaṁ kṛpayātighora- tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥ snigdha-smitānuguṇitaṁ vipula-prasādaṁ dhyāyec ciraṁ vipula-bhāvanayā guhāyām
3.28.32hāsaṁ harer avanatākhila-loka-tīvra- śokāśru-sāgara-viśoṣaṇam atyudāram sammohanāya racitaṁ nija-māyayāsya bhrū-maṇḍalaṁ muni-kṛte makara-dhvajasya
3.28.33dhyānāyanaṁ prahasitaṁ bahulādharoṣṭha- bhāsāruṇāyita-tanu-dvija-kunda-paṅkti dhyāyet svadeha-kuhare ’vasitasya viṣṇor bhaktyārdrayārpita-manā na pṛthag didṛkṣet
3.28.34evaṁ harau bhagavati pratilabdha-bhāvo bhaktyā dravad-dhṛdaya utpulakaḥ pramodāt autkaṇṭhya-bāṣpa-kalayā muhur ardyamānas tac cāpi citta-baḍiśaṁ śanakair viyuṅkte
3.28.35muktāśrayaṁ yarhi nirviṣayaṁ viraktaṁ nirvāṇam ṛcchati manaḥ sahasā yathārciḥ ātmānam atra puruṣo ’vyavadhānam ekam anvīkṣate pratinivṛtta-guṇa-pravāhaḥ
3.28.36so ’py etayā caramayā manaso nivṛttyā tasmin mahimny avasitaḥ sukha-duḥkha-bāhye hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdha-parātma-kāṣṭhaḥ
3.28.37dehaṁ ca taṁ na caramaḥ sthitam utthitaṁ vā siddho vipaśyati yato ’dhyagamat svarūpam daivād upetam atha daiva-vaśād apetaṁ vāso yathā parikṛtaṁ madirā-madāndhaḥ
3.28.38deho ’pi daiva-vaśagaḥ khalu karma yāvat svārambhakaṁ pratisamīkṣata eva sāsuḥ taṁ sa-prapañcam adhirūḍha-samādhi-yogaḥ svāpnaṁ punar na bhajate pratibuddha-vastuḥ
3.28.39yathā putrāc ca vittāc ca pṛthaṅ martyaḥ pratīyate apy ātmatvenābhimatād dehādeḥ puruṣas tathā
3.28.40yatholmukād visphuliṅgād dhūmād vāpi sva-sambhavāt apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt
3.28.41bhūtendriyāntaḥ-karaṇāt pradhānāj jīva-saṁjñitāt ātmā tathā pṛthag draṣṭā bhagavān brahma-saṁjñitaḥ
3.28.42sarva-bhūteṣu cātmānaṁ sarva-bhūtāni cātmani īkṣetānanya-bhāvena bhūteṣv iva tad-ātmatām
3.28.43sva-yoniṣu yathā jyotir ekaṁ nānā pratīyate yonīnāṁ guṇa-vaiṣamyāt tathātmā prakṛtau sthitaḥ
3.28.44tasmād imāṁ svāṁ prakṛtiṁ daivīṁ sad-asad-ātmikām durvibhāvyāṁ parābhāvya svarūpeṇāvatiṣṭhate
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library