Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 27 - Understanding Material Nature >>
<< 27 - Comprensión de la naturaleza material >>

3.27.1śrī-bhagavān uvāca prakṛti-stho ’pi puruṣo nājyate prākṛtair guṇaiḥ avikārād akartṛtvān nirguṇatvāj jalārkavat
3.27.2sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate ahaṅkriyā-vimūḍhātmā kartāsmīty abhimanyate
3.27.3tena saṁsāra-padavīm avaśo ’bhyety anirvṛtaḥ prāsaṅgikaiḥ karma-doṣaiḥ sad-asan-miśra-yoniṣu
3.27.4arthe hy avidyamāne ’pi saṁsṛtir na nivartate dhyāyato viṣayān asya svapne ’narthāgamo yathā
3.27.5ata eva śanaiś cittaṁ prasaktam asatāṁ pathi bhakti-yogena tīvreṇa viraktyā ca nayed vaśam
3.27.6yamādibhir yoga-pathair abhyasañ śraddhayānvitaḥ mayi bhāvena satyena mat-kathā-śravaṇena ca
3.27.7sarva-bhūta-samatvena nirvaireṇāprasaṅgataḥ brahmacaryeṇa maunena sva-dharmeṇa balīyasā
3.27.8yadṛcchayopalabdhena santuṣṭo mita-bhuṅ muniḥ vivikta-śaraṇaḥ śānto maitraḥ karuṇa ātmavān
3.27.9sānubandhe ca dehe ’sminn akurvann asad-āgraham jñānena dṛṣṭa-tattvena prakṛteḥ puruṣasya ca
3.27.10nivṛtta-buddhy-avasthāno dūrī-bhūtānya-darśanaḥ upalabhyātmanātmānaṁ cakṣuṣevārkam ātma-dṛk
3.27.11mukta-liṅgaṁ sad-ābhāsam asati pratipadyate sato bandhum asac-cakṣuḥ sarvānusyūtam advayam
3.27.12yathā jala-stha ābhāsaḥ sthala-sthenāvadṛśyate svābhāsena tathā sūryo jala-sthena divi sthitaḥ
3.27.13evaṁ trivṛd-ahaṅkāro bhūtendriya-manomayaiḥ svābhāsair lakṣito ’nena sad-ābhāsena satya-dṛk
3.27.14bhūta-sūkṣmendriya-mano- buddhy-ādiṣv iha nidrayā līneṣv asati yas tatra vinidro nirahaṅkriyaḥ
3.27.15manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā naṣṭe ’haṅkaraṇe draṣṭā naṣṭa-vitta ivāturaḥ
3.27.16evaṁ pratyavamṛśyāsāv ātmānaṁ pratipadyate sāhaṅkārasya dravyasya yo ’vasthānam anugrahaḥ
3.27.17devahūtir uvāca puruṣaṁ prakṛtir brahman na vimuñcati karhicit anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho
3.27.18yathā gandhasya bhūmeś ca na bhāvo vyatirekataḥ apāṁ rasasya ca yathā tathā buddheḥ parasya ca
3.27.19akartuḥ karma-bandho ’yaṁ puruṣasya yad-āśrayaḥ guṇeṣu satsu prakṛteḥ kaivalyaṁ teṣv ataḥ katham
3.27.20kvacit tattvāvamarśena nivṛttaṁ bhayam ulbaṇam anivṛtta-nimittatvāt punaḥ pratyavatiṣṭhate
3.27.21śrī-bhagavān uvāca animitta-nimittena sva-dharmeṇāmalātmanā tīvrayā mayi bhaktyā ca śruta-sambhṛtayā ciram
3.27.22jñānena dṛṣṭa-tattvena vairāgyeṇa balīyasā tapo-yuktena yogena tīvreṇātma-samādhinā
3.27.23prakṛtiḥ puruṣasyeha dahyamānā tv ahar-niśam tiro-bhavitrī śanakair agner yonir ivāraṇiḥ
3.27.24bhukta-bhogā parityaktā dṛṣṭa-doṣā ca nityaśaḥ neśvarasyāśubhaṁ dhatte sve mahimni sthitasya ca
3.27.25yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt sa eva pratibuddhasya na vai mohāya kalpate
3.27.26evaṁ vidita-tattvasya prakṛtir mayi mānasam yuñjato nāpakuruta ātmārāmasya karhicit
3.27.27yadaivam adhyātma-rataḥ kālena bahu-janmanā sarvatra jāta-vairāgya ābrahma-bhuvanān muniḥ
3.27.28-29mad-bhaktaḥ pratibuddhārtho mat-prasādena bhūyasā niḥśreyasaṁ sva-saṁsthānaṁ kaivalyākhyaṁ mad-āśrayam prāpnotīhāñjasā dhīraḥ sva-dṛśā cchinna-saṁśayaḥ yad gatvā na nivarteta yogī liṅgād vinirgame
3.27.30yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate ’ṅga ananya-hetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyu-hāsaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library