Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
19 - The Killing of the Demon Hiraṇyākṣa
>>
<<
19 - La muerte del demonio Hiraṇyākṣa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.19.1
maitreya uvāca
avadhārya viriñcasya
nirvyalīkāmṛtaṁ vacaḥ
prahasya prema-garbheṇa
tad apāṅgena so ’grahīt
3.19.2
tataḥ sapatnaṁ mukhataś
carantam akuto-bhayam
jaghānotpatya gadayā
hanāv asuram akṣajaḥ
3.19.3
sā hatā tena gadayā
vihatā bhagavat-karāt
vighūrṇitāpatad reje
tad adbhutam ivābhavat
3.19.4
sa tadā labdha-tīrtho ’pi
na babādhe nirāyudham
mānayan sa mṛdhe dharmaṁ
viṣvaksenaṁ prakopayan
3.19.5
gadāyām apaviddhāyāṁ
hāhā-kāre vinirgate
mānayām āsa tad-dharmaṁ
sunābhaṁ cāsmarad vibhuḥ
3.19.6
taṁ vyagra-cakraṁ diti-putrādhamena
sva-pārṣada-mukhyena viṣajjamānam
citrā vāco ’tad-vidāṁ khe-carāṇāṁ
tatra smāsan svasti te ’muṁ jahīti
3.19.7
sa taṁ niśāmyātta-rathāṅgam agrato
vyavasthitaṁ padma-palāśa-locanam
vilokya cāmarṣa-pariplutendriyo
ruṣā sva-danta-cchadam ādaśac chvasan
3.19.8
karāla-daṁṣṭraś cakṣurbhyāṁ
sañcakṣāṇo dahann iva
abhiplutya sva-gadayā
hato ’sīty āhanad dharim
3.19.9
padā savyena tāṁ sādho
bhagavān yajña-sūkaraḥ
līlayā miṣataḥ śatroḥ
prāharad vāta-raṁhasam
3.19.10
āha cāyudham ādhatsva
ghaṭasva tvaṁ jigīṣasi
ity uktaḥ sa tadā bhūyas
tāḍayan vyanadad bhṛśam
3.19.11
tāṁ sa āpatatīṁ vīkṣya
bhagavān samavasthitaḥ
jagrāha līlayā prāptāṁ
garutmān iva pannagīm
3.19.12
sva-pauruṣe pratihate
hata-māno mahāsuraḥ
naicchad gadāṁ dīyamānāṁ
hariṇā vigata-prabhaḥ
3.19.13
jagrāha tri-śikhaṁ śūlaṁ
jvalaj-jvalana-lolupam
yajñāya dhṛta-rūpāya
viprāyābhicaran yathā
3.19.14
tad ojasā daitya-mahā-bhaṭārpitaṁ
cakāsad antaḥ-kha udīrṇa-dīdhiti
cakreṇa ciccheda niśāta-neminā
harir yathā tārkṣya-patatram ujjhitam
3.19.15
vṛkṇe sva-śūle bahudhāriṇā hareḥ
pratyetya vistīrṇam uro vibhūtimat
pravṛddha-roṣaḥ sa kaṭhora-muṣṭinā
nadan prahṛtyāntaradhīyatāsuraḥ
3.19.16
tenettham āhataḥ kṣattar
bhagavān ādi-sūkaraḥ
nākampata manāk kvāpi
srajā hata iva dvipaḥ
3.19.17
athorudhāsṛjan māyāṁ
yoga-māyeśvare harau
yāṁ vilokya prajās trastā
menire ’syopasaṁyamam
3.19.18
pravavur vāyavaś caṇḍās
tamaḥ pāṁsavam airayan
digbhyo nipetur grāvāṇaḥ
kṣepaṇaiḥ prahitā iva
3.19.19
dyaur naṣṭa-bhagaṇābhraughaiḥ
sa-vidyut-stanayitnubhiḥ
varṣadbhiḥ pūya-keśāsṛg-
viṇ-mūtrāsthīni cāsakṛt
3.19.20
girayaḥ pratyadṛśyanta
nānāyudha-muco ’nagha
dig-vāsaso yātudhānyaḥ
śūlinyo mukta-mūrdhajāḥ
3.19.21
bahubhir yakṣa-rakṣobhiḥ
patty-aśva-ratha-kuñjaraiḥ
ātatāyibhir utsṛṣṭā
hiṁsrā vāco ’tivaiśasāḥ
3.19.22
prāduṣkṛtānāṁ māyānām
āsurīṇāṁ vināśayat
sudarśanāstraṁ bhagavān
prāyuṅkta dayitaṁ tri-pāt
3.19.23
tadā diteḥ samabhavat
sahasā hṛdi vepathuḥ
smarantyā bhartur ādeśaṁ
stanāc cāsṛk prasusruve
3.19.24
vinaṣṭāsu sva-māyāsu
bhūyaś cāvrajya keśavam
ruṣopagūhamāno ’muṁ
dadṛśe ’vasthitaṁ bahiḥ
3.19.25
taṁ muṣṭibhir vinighnantaṁ
vajra-sārair adhokṣajaḥ
kareṇa karṇa-mūle ’han
yathā tvāṣṭraṁ marut-patiḥ
3.19.26
sa āhato viśva-jitā hy avajñayā
paribhramad-gātra udasta-locanaḥ
viśīrṇa-bāhv-aṅghri-śiroruho ’patad
yathā nagendro lulito nabhasvatā
3.19.27
kṣitau śayānaṁ tam akuṇṭha-varcasaṁ
karāla-daṁṣṭraṁ paridaṣṭa-dacchadam
ajādayo vīkṣya śaśaṁsur āgatā
aho imaṁ ko nu labheta saṁsthitim
3.19.28
yaṁ yogino yoga-samādhinā raho
dhyāyanti liṅgād asato mumukṣayā
tasyaiṣa daitya-ṛṣabhaḥ padāhato
mukhaṁ prapaśyaṁs tanum utsasarja ha
3.19.29
etau tau pārṣadāv asya
śāpād yātāv asad-gatim
punaḥ katipayaiḥ sthānaṁ
prapatsyete ha janmabhiḥ
3.19.30
devā ūcuḥ
namo namas te ’khila-yajña-tantave
sthitau gṛhītāmala-sattva-mūrtaye
diṣṭyā hato ’yaṁ jagatām aruntudas
tvat-pāda-bhaktyā vayam īśa nirvṛtāḥ
3.19.31
maitreya uvāca
evaṁ hiraṇyākṣam asahya-vikramaṁ
sa sādayitvā harir ādi-sūkaraḥ
jagāma lokaṁ svam akhaṇḍitotsavaṁ
samīḍitaḥ puṣkara-viṣṭarādibhiḥ
3.19.32
mayā yathānūktam avādi te hareḥ
kṛtāvatārasya sumitra ceṣṭitam
yathā hiraṇyākṣa udāra-vikramo
mahā-mṛdhe krīḍanavan nirākṛtaḥ
3.19.33
sūta uvāca
iti kauṣāravākhyātām
āśrutya bhagavat-kathām
kṣattānandaṁ paraṁ lebhe
mahā-bhāgavato dvija
3.19.34
anyeṣāṁ puṇya-ślokānām
uddāma-yaśasāṁ satām
upaśrutya bhaven modaḥ
śrīvatsāṅkasya kiṁ punaḥ
3.19.35
yo gajendraṁ jhaṣa-grastaṁ
dhyāyantaṁ caraṇāmbujam
krośantīnāṁ kareṇūnāṁ
kṛcchrato ’mocayad drutam
3.19.36
taṁ sukhārādhyam ṛjubhir
ananya-śaraṇair nṛbhiḥ
kṛtajñaḥ ko na seveta
durārādhyam asādhubhiḥ
3.19.37
yo vai hiraṇyākṣa-vadhaṁ mahādbhutaṁ
vikrīḍitaṁ kāraṇa-sūkarātmanaḥ
śṛṇoti gāyaty anumodate ’ñjasā
vimucyate brahma-vadhād api dvijāḥ
3.19.38
etan mahā-puṇyam alaṁ pavitraṁ
dhanyaṁ yaśasyaṁ padam āyur-āśiṣām
prāṇendriyāṇāṁ yudhi śaurya-vardhanaṁ
nārāyaṇo ’nte gatir aṅga śṛṇvatām
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library