Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
17 - Victory of Hiraṇyākṣa Over All the Directions of the Universe
>>
<<
17 - La victoria de Hiraṇyākṣa en todas las direcciones del universo
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.17.1
maitreya uvāca
niśamyātma-bhuvā gītaṁ
kāraṇaṁ śaṅkayojjhitāḥ
tataḥ sarve nyavartanta
tridivāya divaukasaḥ
3.17.2
ditis tu bhartur ādeśād
apatya-pariśaṅkinī
pūrṇe varṣa-śate sādhvī
putrau prasuṣuve yamau
3.17.3
utpātā bahavas tatra
nipetur jāyamānayoḥ
divi bhuvy antarikṣe ca
lokasyoru-bhayāvahāḥ
3.17.4
sahācalā bhuvaś celur
diśaḥ sarvāḥ prajajvaluḥ
solkāś cāśanayaḥ petuḥ
ketavaś cārti-hetavaḥ
3.17.5
vavau vāyuḥ suduḥsparśaḥ
phūt-kārān īrayan muhuḥ
unmūlayan naga-patīn
vātyānīko rajo-dhvajaḥ
3.17.6
uddhasat-taḍid-ambhoda-
ghaṭayā naṣṭa-bhāgaṇe
vyomni praviṣṭa-tamasā
na sma vyādṛśyate padam
3.17.7
cukrośa vimanā vārdhir
udūrmiḥ kṣubhitodaraḥ
sodapānāś ca saritaś
cukṣubhuḥ śuṣka-paṅkajāḥ
3.17.8
muhuḥ paridhayo ’bhūvan
sarāhvoḥ śaśi-sūryayoḥ
nirghātā ratha-nirhrādā
vivarebhyaḥ prajajñire
3.17.9
antar-grāmeṣu mukhato
vamantyo vahnim ulbaṇam
sṛgālolūka-ṭaṅkāraiḥ
praṇedur aśivaṁ śivāḥ
3.17.10
saṅgītavad rodanavad
unnamayya śirodharām
vyamuñcan vividhā vāco
grāma-siṁhās tatas tataḥ
3.17.11
kharāś ca karkaśaiḥ kṣattaḥ
khurair ghnanto dharā-talam
khārkāra-rabhasā mattāḥ
paryadhāvan varūthaśaḥ
3.17.12
rudanto rāsabha-trastā
nīḍād udapatan khagāḥ
ghoṣe ’raṇye ca paśavaḥ
śakṛn-mūtram akurvata
3.17.13
gāvo ’trasann asṛg-dohās
toyadāḥ pūya-varṣiṇaḥ
vyarudan deva-liṅgāni
drumāḥ petur vinānilam
3.17.14
grahān puṇyatamān anye
bhagaṇāṁś cāpi dīpitāḥ
aticerur vakra-gatyā
yuyudhuś ca parasparam
3.17.15
dṛṣṭvānyāṁś ca mahotpātān
atat-tattva-vidaḥ prajāḥ
brahma-putrān ṛte bhītā
menire viśva-samplavam
3.17.16
tāv ādi-daityau sahasā
vyajyamānātma-pauruṣau
vavṛdhāte ’śma-sāreṇa
kāyenādri-patī iva
3.17.17
divi-spṛśau hema-kirīṭa-koṭibhir
niruddha-kāṣṭhau sphurad-aṅgadā-bhujau
gāṁ kampayantau caraṇaiḥ pade pade
kaṭyā sukāñcyārkam atītya tasthatuḥ
3.17.18
prajāpatir nāma tayor akārṣīd
yaḥ prāk sva-dehād yamayor ajāyata
taṁ vai hiraṇyakaśipuṁ viduḥ prajā
yaṁ taṁ hiraṇyākṣam asūta sāgrataḥ
3.17.19
cakre hiraṇyakaśipur
dorbhyāṁ brahma-vareṇa ca
vaśe sa-pālāḹ lokāṁs trīn
akuto-mṛtyur uddhataḥ
3.17.20
hiraṇyākṣo ’nujas tasya
priyaḥ prīti-kṛd anvaham
gadā-pāṇir divaṁ yāto
yuyutsur mṛgayan raṇam
3.17.21
taṁ vīkṣya duḥsaha-javaṁ
raṇat-kāñcana-nūpuram
vaijayantyā srajā juṣṭam
aṁsa-nyasta-mahā-gadam
3.17.22
mano-vīrya-varotsiktam
asṛṇyam akuto-bhayam
bhītā nililyire devās
tārkṣya-trastā ivāhayaḥ
3.17.23
sa vai tirohitān dṛṣṭvā
mahasā svena daitya-rāṭ
sendrān deva-gaṇān kṣībān
apaśyan vyanadad bhṛśam
3.17.24
tato nivṛttaḥ krīḍiṣyan
gambhīraṁ bhīma-nisvanam
vijagāhe mahā-sattvo
vārdhiṁ matta iva dvipaḥ
3.17.25
tasmin praviṣṭe varuṇasya sainikā
yādo-gaṇāḥ sanna-dhiyaḥ sasādhvasāḥ
ahanyamānā api tasya varcasā
pradharṣitā dūrataraṁ pradudruvuḥ
3.17.26
sa varṣa-pūgān udadhau mahā-balaś
caran mahormīñ chvasaneritān muhuḥ
maurvyābhijaghne gadayā vibhāvarīm
āsedivāṁs tāta purīṁ pracetasaḥ
3.17.27
tatropalabhyāsura-loka-pālakaṁ
yādo-gaṇānām ṛṣabhaṁ pracetasam
smayan pralabdhuṁ praṇipatya nīcavaj
jagāda me dehy adhirāja saṁyugam
3.17.28
tvaṁ loka-pālo ’dhipatir bṛhac-chravā
vīryāpaho durmada-vīra-māninām
vijitya loke ’khila-daitya-dānavān
yad rājasūyena purāyajat prabho
3.17.29
sa evam utsikta-madena vidviṣā
dṛḍhaṁ pralabdho bhagavān apāṁ patiḥ
roṣaṁ samutthaṁ śamayan svayā dhiyā
vyavocad aṅgopaśamaṁ gatā vayam
3.17.30
paśyāmi nānyaṁ puruṣāt purātanād
yaḥ saṁyuge tvāṁ raṇa-mārga-kovidam
ārādhayiṣyaty asurarṣabhehi taṁ
manasvino yaṁ gṛṇate bhavādṛśāḥ
3.17.31
taṁ vīram ārād abhipadya vismayaḥ
śayiṣyase vīra-śaye śvabhir vṛtaḥ
yas tvad-vidhānām asatāṁ praśāntaye
rūpāṇi dhatte sad-anugrahecchayā
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library