Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 17 - Victory of Hiraṇyākṣa Over All the Directions of the Universe >>
<< 17 - La victoria de Hiraṇyākṣa en todas las direcciones del universo >>

3.17.1maitreya uvāca niśamyātma-bhuvā gītaṁ kāraṇaṁ śaṅkayojjhitāḥ tataḥ sarve nyavartanta tridivāya divaukasaḥ
3.17.2ditis tu bhartur ādeśād apatya-pariśaṅkinī pūrṇe varṣa-śate sādhvī putrau prasuṣuve yamau
3.17.3utpātā bahavas tatra nipetur jāyamānayoḥ divi bhuvy antarikṣe ca lokasyoru-bhayāvahāḥ
3.17.4sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ solkāś cāśanayaḥ petuḥ ketavaś cārti-hetavaḥ
3.17.5vavau vāyuḥ suduḥsparśaḥ phūt-kārān īrayan muhuḥ unmūlayan naga-patīn vātyānīko rajo-dhvajaḥ
3.17.6uddhasat-taḍid-ambhoda- ghaṭayā naṣṭa-bhāgaṇe vyomni praviṣṭa-tamasā na sma vyādṛśyate padam
3.17.7cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ sodapānāś ca saritaś cukṣubhuḥ śuṣka-paṅkajāḥ
3.17.8muhuḥ paridhayo ’bhūvan sarāhvoḥ śaśi-sūryayoḥ nirghātā ratha-nirhrādā vivarebhyaḥ prajajñire
3.17.9antar-grāmeṣu mukhato vamantyo vahnim ulbaṇam sṛgālolūka-ṭaṅkāraiḥ praṇedur aśivaṁ śivāḥ
3.17.10saṅgītavad rodanavad unnamayya śirodharām vyamuñcan vividhā vāco grāma-siṁhās tatas tataḥ
3.17.11kharāś ca karkaśaiḥ kṣattaḥ khurair ghnanto dharā-talam khārkāra-rabhasā mattāḥ paryadhāvan varūthaśaḥ
3.17.12rudanto rāsabha-trastā nīḍād udapatan khagāḥ ghoṣe ’raṇye ca paśavaḥ śakṛn-mūtram akurvata
3.17.13gāvo ’trasann asṛg-dohās toyadāḥ pūya-varṣiṇaḥ vyarudan deva-liṅgāni drumāḥ petur vinānilam
3.17.14grahān puṇyatamān anye bhagaṇāṁś cāpi dīpitāḥ aticerur vakra-gatyā yuyudhuś ca parasparam
3.17.15dṛṣṭvānyāṁś ca mahotpātān atat-tattva-vidaḥ prajāḥ brahma-putrān ṛte bhītā menire viśva-samplavam
3.17.16tāv ādi-daityau sahasā vyajyamānātma-pauruṣau vavṛdhāte ’śma-sāreṇa kāyenādri-patī iva
3.17.17divi-spṛśau hema-kirīṭa-koṭibhir niruddha-kāṣṭhau sphurad-aṅgadā-bhujau gāṁ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ
3.17.18prajāpatir nāma tayor akārṣīd yaḥ prāk sva-dehād yamayor ajāyata taṁ vai hiraṇyakaśipuṁ viduḥ prajā yaṁ taṁ hiraṇyākṣam asūta sāgrataḥ
3.17.19cakre hiraṇyakaśipur dorbhyāṁ brahma-vareṇa ca vaśe sa-pālāḹ lokāṁs trīn akuto-mṛtyur uddhataḥ
3.17.20hiraṇyākṣo ’nujas tasya priyaḥ prīti-kṛd anvaham gadā-pāṇir divaṁ yāto yuyutsur mṛgayan raṇam
3.17.21taṁ vīkṣya duḥsaha-javaṁ raṇat-kāñcana-nūpuram vaijayantyā srajā juṣṭam aṁsa-nyasta-mahā-gadam
3.17.22mano-vīrya-varotsiktam asṛṇyam akuto-bhayam bhītā nililyire devās tārkṣya-trastā ivāhayaḥ
3.17.23sa vai tirohitān dṛṣṭvā mahasā svena daitya-rāṭ sendrān deva-gaṇān kṣībān apaśyan vyanadad bhṛśam
3.17.24tato nivṛttaḥ krīḍiṣyan gambhīraṁ bhīma-nisvanam vijagāhe mahā-sattvo vārdhiṁ matta iva dvipaḥ
3.17.25tasmin praviṣṭe varuṇasya sainikā yādo-gaṇāḥ sanna-dhiyaḥ sasādhvasāḥ ahanyamānā api tasya varcasā pradharṣitā dūrataraṁ pradudruvuḥ
3.17.26sa varṣa-pūgān udadhau mahā-balaś caran mahormīñ chvasaneritān muhuḥ maurvyābhijaghne gadayā vibhāvarīm āsedivāṁs tāta purīṁ pracetasaḥ
3.17.27tatropalabhyāsura-loka-pālakaṁ yādo-gaṇānām ṛṣabhaṁ pracetasam smayan pralabdhuṁ praṇipatya nīcavaj jagāda me dehy adhirāja saṁyugam
3.17.28tvaṁ loka-pālo ’dhipatir bṛhac-chravā vīryāpaho durmada-vīra-māninām vijitya loke ’khila-daitya-dānavān yad rājasūyena purāyajat prabho
3.17.29sa evam utsikta-madena vidviṣā dṛḍhaṁ pralabdho bhagavān apāṁ patiḥ roṣaṁ samutthaṁ śamayan svayā dhiyā vyavocad aṅgopaśamaṁ gatā vayam
3.17.30paśyāmi nānyaṁ puruṣāt purātanād yaḥ saṁyuge tvāṁ raṇa-mārga-kovidam ārādhayiṣyaty asurarṣabhehi taṁ manasvino yaṁ gṛṇate bhavādṛśāḥ
3.17.31taṁ vīram ārād abhipadya vismayaḥ śayiṣyase vīra-śaye śvabhir vṛtaḥ yas tvad-vidhānām asatāṁ praśāntaye rūpāṇi dhatte sad-anugrahecchayā
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library