Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 16 - The Two Doorkeepers of Vaikuṇṭha, Jaya and Vijaya, Cursed by the Sages >>
<< 16 - Los dos porteros de Vaikuṇṭha, Jaya y Vijaya, maldecidos por los sabios >>

3.16.1brahmovāca iti tad gṛṇatāṁ teṣāṁ munīnāṁ yoga-dharmiṇām pratinandya jagādedaṁ vikuṇṭha-nilayo vibhuḥ
3.16.2śrī-bhagavān uvāca etau tau pārṣadau mahyaṁ jayo vijaya eva ca kadarthī-kṛtya māṁ yad vo bahv akrātām atikramam
3.16.3yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ sa evānumato ’smābhir munayo deva-helanāt
3.16.4tad vaḥ prasādayāmy adya brahma daivaṁ paraṁ hi me tad dhīty ātma-kṛtaṁ manye yat sva-pumbhir asat-kṛtāḥ
3.16.5yan-nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi so ’sādhu-vādas tat-kīrtiṁ hanti tvacam ivāmayaḥ
3.16.6yasyāmṛtāmala-yaśaḥ-śravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ so ’haṁ bhavadbhya upalabdha-sutīrtha-kīrtiś chindyāṁ sva-bāhum api vaḥ pratikūla-vṛttim
3.16.7yat-sevayā caraṇa-padma-pavitra-reṇuṁ sadyaḥ kṣatākhila-malaṁ pratilabdha-śīlam na śrīr viraktam api māṁ vijahāti yasyāḥ prekṣā-lavārtha itare niyamān vahanti
3.16.8nāhaṁ tathādmi yajamāna-havir vitāne ścyotad-ghṛta-plutam adan huta-bhuṅ-mukhena yad brāhmaṇasya mukhataś carato ’nughāsaṁ tuṣṭasya mayy avahitair nija-karma-pākaiḥ
3.16.9yeṣāṁ bibharmy aham akhaṇḍa-vikuṇṭha-yoga- māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥ viprāṁs tu ko na viṣaheta yad-arhaṇāmbhaḥ sadyaḥ punāti saha-candra-lalāma-lokān
3.16.10ye me tanūr dvija-varān duhatīr madīyā bhūtāny alabdha-śaraṇāni ca bheda-buddhyā drakṣyanty agha-kṣata-dṛśo hy ahi-manyavas tān gṛdhrā ruṣā mama kuṣanty adhidaṇḍa-netuḥ
3.16.11ye brāhmaṇān mayi dhiyā kṣipato ’rcayantas tuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥ vāṇyānurāga-kalayātmajavad gṛṇantaḥ sambodhayanty aham ivāham upāhṛtas taiḥ
3.16.12tan me sva-bhartur avasāyam alakṣamāṇau yuṣmad-vyatikrama-gatiṁ pratipadya sadyaḥ bhūyo mamāntikam itāṁ tad anugraho me yat kalpatām acirato bhṛtayor vivāsaḥ
3.16.13brahmovāca atha tasyośatīṁ devīm ṛṣi-kulyāṁ sarasvatīm nāsvādya manyu-daṣṭānāṁ teṣām ātmāpy atṛpyata
3.16.14satīṁ vyādāya śṛṇvanto laghvīṁ gurv-artha-gahvarām vigāhyāgādha-gambhīrāṁ na vidus tac-cikīrṣitam
3.16.15te yoga-māyayārabdha- pārameṣṭhya-mahodayam procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhita-tvacaḥ
3.16.16ṛṣaya ūcuḥ na vayaṁ bhagavan vidmas tava deva cikīrṣitam kṛto me ’nugrahaś ceti yad adhyakṣaḥ prabhāṣase
3.16.17brahmaṇyasya paraṁ daivaṁ brāhmaṇāḥ kila te prabho viprāṇāṁ deva-devānāṁ bhagavān ātma-daivatam
3.16.18tvattaḥ sanātano dharmo rakṣyate tanubhis tava dharmasya paramo guhyo nirvikāro bhavān mataḥ
3.16.19taranti hy añjasā mṛtyuṁ nivṛttā yad-anugrahāt yoginaḥ sa bhavān kiṁ svid anugṛhyeta yat paraiḥ
3.16.20yaṁ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ sva-śirasā dhṛta-pāda-reṇuḥ dhanyārpitāṅghri-tulasī-nava-dāma-dhāmno lokaṁ madhuvrata-pater iva kāma-yānā
3.16.21yas tāṁ vivikta-caritair anuvartamānāṁ nātyādriyat parama-bhāgavata-prasaṅgaḥ sa tvaṁ dvijānupatha-puṇya-rajaḥ-punītaḥ śrīvatsa-lakṣma kim agā bhaga-bhājanas tvam
3.16.22dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥ padbhiś carācaram idaṁ dvija-devatārtham nūnaṁ bhṛtaṁ tad-abhighāti rajas tamaś ca sattvena no varadayā tanuvā nirasya
3.16.23na tvaṁ dvijottama-kulaṁ yadi hātma-gopaṁ goptā vṛṣaḥ svarhaṇena sa-sūnṛtena tarhy eva naṅkṣyati śivas tava deva panthā loko ’grahīṣyad ṛṣabhasya hi tat pramāṇam
3.16.24tat te ’nabhīṣṭam iva sattva-nidher vidhitsoḥ kṣemaṁ janāya nija-śaktibhir uddhṛtāreḥ naitāvatā try-adhipater bata viśva-bhartus tejaḥ kṣataṁ tv avanatasya sa te vinodaḥ
3.16.25yaṁ vānayor damam adhīśa bhavān vidhatte vṛttiṁ nu vā tad anumanmahi nirvyalīkam asmāsu vā ya ucito dhriyatāṁ sa daṇḍo ye ’nāgasau vayam ayuṅkṣmahi kilbiṣeṇa
3.16.26śrī-bhagavān uvāca etau suretara-gatiṁ pratipadya sadyaḥ saṁrambha-sambhṛta-samādhy-anubaddha-yogau bhūyaḥ sakāśam upayāsyata āśu yo vaḥ śāpo mayaiva nimitas tad aveta viprāḥ
3.16.27brahmovāca atha te munayo dṛṣṭvā nayanānanda-bhājanam vaikuṇṭhaṁ tad-adhiṣṭhānaṁ vikuṇṭhaṁ ca svayaṁ-prabham
3.16.28bhagavantaṁ parikramya praṇipatyānumānya ca pratijagmuḥ pramuditāḥ śaṁsanto vaiṣṇavīṁ śriyam
3.16.29bhagavān anugāv āha yātaṁ mā bhaiṣṭam astu śam brahma-tejaḥ samartho ’pi hantuṁ necche mataṁ tu me
3.16.30etat puraiva nirdiṣṭaṁ ramayā kruddhayā yadā purāpavāritā dvāri viśantī mayy upārate
3.16.31mayi saṁrambha-yogena nistīrya brahma-helanam pratyeṣyataṁ nikāśaṁ me kālenālpīyasā punaḥ
3.16.32dvāḥsthāv ādiśya bhagavān vimāna-śreṇi-bhūṣaṇam sarvātiśayayā lakṣmyā juṣṭaṁ svaṁ dhiṣṇyam āviśat
3.16.33tau tu gīrvāṇa-ṛṣabhau dustarād dhari-lokataḥ hata-śriyau brahma-śāpād abhūtāṁ vigata-smayau
3.16.34tadā vikuṇṭha-dhiṣaṇāt tayor nipatamānayoḥ hāhā-kāro mahān āsīd vimānāgryeṣu putrakāḥ
3.16.35tāv eva hy adhunā prāptau pārṣada-pravarau hareḥ diter jaṭhara-nirviṣṭaṁ kāśyapaṁ teja ulbaṇam
3.16.36tayor asurayor adya tejasā yamayor hi vaḥ ākṣiptaṁ teja etarhi bhagavāṁs tad vidhitsati
3.16.37viśvasya yaḥ sthiti-layodbhava-hetur ādyo yogeśvarair api duratyaya-yogamāyaḥ kṣemaṁ vidhāsyati sa no bhagavāṁs tryadhīśas tatrāsmadīya-vimṛśena kiyān ihārthaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library