Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
16 - The Two Doorkeepers of Vaikuṇṭha, Jaya and Vijaya, Cursed by the Sages
>>
<<
16 - Los dos porteros de Vaikuṇṭha, Jaya y Vijaya, maldecidos por los sabios
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.16.1
brahmovāca
iti tad gṛṇatāṁ teṣāṁ
munīnāṁ yoga-dharmiṇām
pratinandya jagādedaṁ
vikuṇṭha-nilayo vibhuḥ
3.16.2
śrī-bhagavān uvāca
etau tau pārṣadau mahyaṁ
jayo vijaya eva ca
kadarthī-kṛtya māṁ yad vo
bahv akrātām atikramam
3.16.3
yas tv etayor dhṛto daṇḍo
bhavadbhir mām anuvrataiḥ
sa evānumato ’smābhir
munayo deva-helanāt
3.16.4
tad vaḥ prasādayāmy adya
brahma daivaṁ paraṁ hi me
tad dhīty ātma-kṛtaṁ manye
yat sva-pumbhir asat-kṛtāḥ
3.16.5
yan-nāmāni ca gṛhṇāti
loko bhṛtye kṛtāgasi
so ’sādhu-vādas tat-kīrtiṁ
hanti tvacam ivāmayaḥ
3.16.6
yasyāmṛtāmala-yaśaḥ-śravaṇāvagāhaḥ
sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ
so ’haṁ bhavadbhya upalabdha-sutīrtha-kīrtiś
chindyāṁ sva-bāhum api vaḥ pratikūla-vṛttim
3.16.7
yat-sevayā caraṇa-padma-pavitra-reṇuṁ
sadyaḥ kṣatākhila-malaṁ pratilabdha-śīlam
na śrīr viraktam api māṁ vijahāti yasyāḥ
prekṣā-lavārtha itare niyamān vahanti
3.16.8
nāhaṁ tathādmi yajamāna-havir vitāne
ścyotad-ghṛta-plutam adan huta-bhuṅ-mukhena
yad brāhmaṇasya mukhataś carato ’nughāsaṁ
tuṣṭasya mayy avahitair nija-karma-pākaiḥ
3.16.9
yeṣāṁ bibharmy aham akhaṇḍa-vikuṇṭha-yoga-
māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥ
viprāṁs tu ko na viṣaheta yad-arhaṇāmbhaḥ
sadyaḥ punāti saha-candra-lalāma-lokān
3.16.10
ye me tanūr dvija-varān duhatīr madīyā
bhūtāny alabdha-śaraṇāni ca bheda-buddhyā
drakṣyanty agha-kṣata-dṛśo hy ahi-manyavas tān
gṛdhrā ruṣā mama kuṣanty adhidaṇḍa-netuḥ
3.16.11
ye brāhmaṇān mayi dhiyā kṣipato ’rcayantas
tuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥ
vāṇyānurāga-kalayātmajavad gṛṇantaḥ
sambodhayanty aham ivāham upāhṛtas taiḥ
3.16.12
tan me sva-bhartur avasāyam alakṣamāṇau
yuṣmad-vyatikrama-gatiṁ pratipadya sadyaḥ
bhūyo mamāntikam itāṁ tad anugraho me
yat kalpatām acirato bhṛtayor vivāsaḥ
3.16.13
brahmovāca
atha tasyośatīṁ devīm
ṛṣi-kulyāṁ sarasvatīm
nāsvādya manyu-daṣṭānāṁ
teṣām ātmāpy atṛpyata
3.16.14
satīṁ vyādāya śṛṇvanto
laghvīṁ gurv-artha-gahvarām
vigāhyāgādha-gambhīrāṁ
na vidus tac-cikīrṣitam
3.16.15
te yoga-māyayārabdha-
pārameṣṭhya-mahodayam
procuḥ prāñjalayo viprāḥ
prahṛṣṭāḥ kṣubhita-tvacaḥ
3.16.16
ṛṣaya ūcuḥ
na vayaṁ bhagavan vidmas
tava deva cikīrṣitam
kṛto me ’nugrahaś ceti
yad adhyakṣaḥ prabhāṣase
3.16.17
brahmaṇyasya paraṁ daivaṁ
brāhmaṇāḥ kila te prabho
viprāṇāṁ deva-devānāṁ
bhagavān ātma-daivatam
3.16.18
tvattaḥ sanātano dharmo
rakṣyate tanubhis tava
dharmasya paramo guhyo
nirvikāro bhavān mataḥ
3.16.19
taranti hy añjasā mṛtyuṁ
nivṛttā yad-anugrahāt
yoginaḥ sa bhavān kiṁ svid
anugṛhyeta yat paraiḥ
3.16.20
yaṁ vai vibhūtir upayāty anuvelam anyair
arthārthibhiḥ sva-śirasā dhṛta-pāda-reṇuḥ
dhanyārpitāṅghri-tulasī-nava-dāma-dhāmno
lokaṁ madhuvrata-pater iva kāma-yānā
3.16.21
yas tāṁ vivikta-caritair anuvartamānāṁ
nātyādriyat parama-bhāgavata-prasaṅgaḥ
sa tvaṁ dvijānupatha-puṇya-rajaḥ-punītaḥ
śrīvatsa-lakṣma kim agā bhaga-bhājanas tvam
3.16.22
dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥ
padbhiś carācaram idaṁ dvija-devatārtham
nūnaṁ bhṛtaṁ tad-abhighāti rajas tamaś ca
sattvena no varadayā tanuvā nirasya
3.16.23
na tvaṁ dvijottama-kulaṁ yadi hātma-gopaṁ
goptā vṛṣaḥ svarhaṇena sa-sūnṛtena
tarhy eva naṅkṣyati śivas tava deva panthā
loko ’grahīṣyad ṛṣabhasya hi tat pramāṇam
3.16.24
tat te ’nabhīṣṭam iva sattva-nidher vidhitsoḥ
kṣemaṁ janāya nija-śaktibhir uddhṛtāreḥ
naitāvatā try-adhipater bata viśva-bhartus
tejaḥ kṣataṁ tv avanatasya sa te vinodaḥ
3.16.25
yaṁ vānayor damam adhīśa bhavān vidhatte
vṛttiṁ nu vā tad anumanmahi nirvyalīkam
asmāsu vā ya ucito dhriyatāṁ sa daṇḍo
ye ’nāgasau vayam ayuṅkṣmahi kilbiṣeṇa
3.16.26
śrī-bhagavān uvāca
etau suretara-gatiṁ pratipadya sadyaḥ
saṁrambha-sambhṛta-samādhy-anubaddha-yogau
bhūyaḥ sakāśam upayāsyata āśu yo vaḥ
śāpo mayaiva nimitas tad aveta viprāḥ
3.16.27
brahmovāca
atha te munayo dṛṣṭvā
nayanānanda-bhājanam
vaikuṇṭhaṁ tad-adhiṣṭhānaṁ
vikuṇṭhaṁ ca svayaṁ-prabham
3.16.28
bhagavantaṁ parikramya
praṇipatyānumānya ca
pratijagmuḥ pramuditāḥ
śaṁsanto vaiṣṇavīṁ śriyam
3.16.29
bhagavān anugāv āha
yātaṁ mā bhaiṣṭam astu śam
brahma-tejaḥ samartho ’pi
hantuṁ necche mataṁ tu me
3.16.30
etat puraiva nirdiṣṭaṁ
ramayā kruddhayā yadā
purāpavāritā dvāri
viśantī mayy upārate
3.16.31
mayi saṁrambha-yogena
nistīrya brahma-helanam
pratyeṣyataṁ nikāśaṁ me
kālenālpīyasā punaḥ
3.16.32
dvāḥsthāv ādiśya bhagavān
vimāna-śreṇi-bhūṣaṇam
sarvātiśayayā lakṣmyā
juṣṭaṁ svaṁ dhiṣṇyam āviśat
3.16.33
tau tu gīrvāṇa-ṛṣabhau
dustarād dhari-lokataḥ
hata-śriyau brahma-śāpād
abhūtāṁ vigata-smayau
3.16.34
tadā vikuṇṭha-dhiṣaṇāt
tayor nipatamānayoḥ
hāhā-kāro mahān āsīd
vimānāgryeṣu putrakāḥ
3.16.35
tāv eva hy adhunā prāptau
pārṣada-pravarau hareḥ
diter jaṭhara-nirviṣṭaṁ
kāśyapaṁ teja ulbaṇam
3.16.36
tayor asurayor adya
tejasā yamayor hi vaḥ
ākṣiptaṁ teja etarhi
bhagavāṁs tad vidhitsati
3.16.37
viśvasya yaḥ sthiti-layodbhava-hetur ādyo
yogeśvarair api duratyaya-yogamāyaḥ
kṣemaṁ vidhāsyati sa no bhagavāṁs tryadhīśas
tatrāsmadīya-vimṛśena kiyān ihārthaḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library