Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
15 - Description of the Kingdom of God
>>
<<
15 - Descripción del reino de Dios
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.15.1
maitreya uvāca
prājāpatyaṁ tu tat tejaḥ
para-tejo-hanaṁ ditiḥ
dadhāra varṣāṇi śataṁ
śaṅkamānā surārdanāt
3.15.2
loke tenāhatāloke
loka-pālā hataujasaḥ
nyavedayan viśva-sṛje
dhvānta-vyatikaraṁ diśām
3.15.3
devā ūcuḥ
tama etad vibho vettha
saṁvignā yad vayaṁ bhṛśam
na hy avyaktaṁ bhagavataḥ
kālenāspṛṣṭa-vartmanaḥ
3.15.4
deva-deva jagad-dhātar
lokanātha-śikhāmaṇe
pareṣām apareṣāṁ tvaṁ
bhūtānām asi bhāva-vit
3.15.5
namo vijñāna-vīryāya
māyayedam upeyuṣe
gṛhīta-guṇa-bhedāya
namas te ’vyakta-yonaye
3.15.6
ye tvānanyena bhāvena
bhāvayanty ātma-bhāvanam
ātmani prota-bhuvanaṁ
paraṁ sad-asad-ātmakam
3.15.7
teṣāṁ supakva-yogānāṁ
jita-śvāsendriyātmanām
labdha-yuṣmat-prasādānāṁ
na kutaścit parābhavaḥ
3.15.8
yasya vācā prajāḥ sarvā
gāvas tantyeva yantritāḥ
haranti balim āyattās
tasmai mukhyāya te namaḥ
3.15.9
sa tvaṁ vidhatsva śaṁ bhūmaṁs
tamasā lupta-karmaṇām
adabhra-dayayā dṛṣṭyā
āpannān arhasīkṣitum
3.15.10
eṣa deva diter garbha
ojaḥ kāśyapam arpitam
diśas timirayan sarvā
vardhate ’gnir ivaidhasi
3.15.11
maitreya uvāca
sa prahasya mahā-bāho
bhagavān śabda-gocaraḥ
pratyācaṣṭātma-bhūr devān
prīṇan rucirayā girā
3.15.12
brahmovāca
mānasā me sutā yuṣmat-
pūrvajāḥ sanakādayaḥ
cerur vihāyasā lokāl
lokeṣu vigata-spṛhāḥ
3.15.13
ta ekadā bhagavato
vaikuṇṭhasyāmalātmanaḥ
yayur vaikuṇṭha-nilayaṁ
sarva-loka-namaskṛtam
3.15.14
vasanti yatra puruṣāḥ
sarve vaikuṇṭha-mūrtayaḥ
ye ’nimitta-nimittena
dharmeṇārādhayan harim
3.15.15
yatra cādyaḥ pumān āste
bhagavān śabda-gocaraḥ
sattvaṁ viṣṭabhya virajaṁ
svānāṁ no mṛḍayan vṛṣaḥ
3.15.16
yatra naiḥśreyasaṁ nāma
vanaṁ kāma-dughair drumaiḥ
sarvartu-śrībhir vibhrājat
kaivalyam iva mūrtimat
3.15.17
vaimānikāḥ sa-lalanāś caritāni śaśvad
gāyanti yatra śamala-kṣapaṇāni bhartuḥ
antar-jale ’nuvikasan-madhu-mādhavīnāṁ
gandhena khaṇḍita-dhiyo ’py anilaṁ kṣipantaḥ
3.15.18
pārāvatānyabhṛta-sārasa-cakravāka-
dātyūha-haṁsa-śuka-tittiri-barhiṇāṁ yaḥ
kolāhalo viramate ’cira-mātram uccair
bhṛṅgādhipe hari-kathām iva gāyamāne
3.15.19
mandāra-kunda-kurabotpala-campakārṇa-
punnāga-nāga-bakulāmbuja-pārijātāḥ
gandhe ’rcite tulasikābharaṇena tasyā
yasmiṁs tapaḥ sumanaso bahu mānayanti
3.15.20
yat saṅkulaṁ hari-padānati-mātra-dṛṣṭair
vaidūrya-mārakata-hema-mayair vimānaiḥ
yeṣāṁ bṛhat-kaṭi-taṭāḥ smita-śobhi-mukhyaḥ
kṛṣṇātmanāṁ na raja ādadhur utsmayādyaiḥ
3.15.21
śrī rūpiṇī kvaṇayatī caraṇāravindaṁ
līlāmbujena hari-sadmani mukta-doṣā
saṁlakṣyate sphaṭika-kuḍya upeta-hemni
sammārjatīva yad-anugrahaṇe ’nya-yatnaḥ
3.15.22
vāpīṣu vidruma-taṭāsv amalāmṛtāpsu
preṣyānvitā nija-vane tulasībhir īśam
abhyarcatī svalakam unnasam īkṣya vaktram
uccheṣitaṁ bhagavatety amatāṅga yac-chrīḥ
3.15.23
yan na vrajanty agha-bhido racanānuvādāc
chṛṇvanti ye ’nya-viṣayāḥ kukathā mati-ghnīḥ
yās tu śrutā hata-bhagair nṛbhir ātta-sārās
tāṁs tān kṣipanty aśaraṇeṣu tamaḥsu hanta
3.15.24
ye ’bhyarthitām api ca no nṛ-gatiṁ prapannā
jñānaṁ ca tattva-viṣayaṁ saha-dharmaṁ yatra
nārādhanaṁ bhagavato vitaranty amuṣya
sammohitā vitatayā bata māyayā te
3.15.25
yac ca vrajanty animiṣām ṛṣabhānuvṛttyā
dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ
bhartur mithaḥ suyaśasaḥ kathanānurāga-
vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ
3.15.26
tad viśva-gurv-adhikṛtaṁ bhuvanaika-vandyaṁ
divyaṁ vicitra-vibudhāgrya-vimāna-śociḥ
āpuḥ parāṁ mudam apūrvam upetya yoga-
māyā-balena munayas tad atho vikuṇṭham
3.15.27
tasminn atītya munayaḥ ṣaḍ asajjamānāḥ
kakṣāḥ samāna-vayasāv atha saptamāyām
devāv acakṣata gṛhīta-gadau parārdhya-
keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau
3.15.28
matta-dvirepha-vanamālikayā nivītau
vinyastayāsita-catuṣṭaya-bāhu-madhye
vaktraṁ bhruvā kuṭilayā sphuṭa-nirgamābhyāṁ
raktekṣaṇena ca manāg rabhasaṁ dadhānau
3.15.29
dvāry etayor niviviśur miṣator apṛṣṭvā
pūrvā yathā puraṭa-vajra-kapāṭikā yāḥ
sarvatra te ’viṣamayā munayaḥ sva-dṛṣṭyā
ye sañcaranty avihatā vigatābhiśaṅkāḥ
3.15.30
tān vīkṣya vāta-raśanāṁś caturaḥ kumārān
vṛddhān daśārdha-vayaso viditātma-tattvān
vetreṇa cāskhalayatām atad-arhaṇāṁs tau
tejo vihasya bhagavat-pratikūla-śīlau
3.15.31
tābhyāṁ miṣatsv animiṣeṣu niṣidhyamānāḥ
svarhattamā hy api hareḥ pratihāra-pābhyām
ūcuḥ suhṛttama-didṛkṣita-bhaṅga īṣat
kāmānujena sahasā ta upaplutākṣāḥ
3.15.32
munaya ūcuḥ
ko vām ihaitya bhagavat-paricaryayoccais
tad-dharmiṇāṁ nivasatāṁ viṣamaḥ svabhāvaḥ
tasmin praśānta-puruṣe gata-vigrahe vāṁ
ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ
3.15.33
na hy antaraṁ bhagavatīha samasta-kukṣāv
ātmānam ātmani nabho nabhasīva dhīrāḥ
paśyanti yatra yuvayoḥ sura-liṅginoḥ kiṁ
vyutpāditaṁ hy udara-bhedi bhayaṁ yato ’sya
3.15.34
tad vām amuṣya paramasya vikuṇṭha-bhartuḥ
kartuṁ prakṛṣṭam iha dhīmahi manda-dhībhyām
lokān ito vrajatam antara-bhāva-dṛṣṭyā
pāpīyasas traya ime ripavo ’sya yatra
3.15.35
teṣām itīritam ubhāv avadhārya ghoraṁ
taṁ brahma-daṇḍam anivāraṇam astra-pūgaiḥ
sadyo harer anucarāv uru bibhyatas tat-
pāda-grahāv apatatām atikātareṇa
3.15.36
bhūyād aghoni bhagavadbhir akāri daṇḍo
yo nau hareta sura-helanam apy aśeṣam
mā vo ’nutāpa-kalayā bhagavat-smṛti-ghno
moho bhaved iha tu nau vrajator adho ’dhaḥ
3.15.37
evaṁ tadaiva bhagavān aravinda-nābhaḥ
svānāṁ vibudhya sad-atikramam ārya-hṛdyaḥ
tasmin yayau paramahaṁsa-mahā-munīnām
anveṣaṇīya-caraṇau calayan saha-śrīḥ
3.15.38
taṁ tv āgataṁ pratihṛtaupayikaṁ sva-pumbhis
te ’cakṣatākṣa-viṣayaṁ sva-samādhi-bhāgyam
haṁsa-śriyor vyajanayoḥ śiva-vāyu-lolac-
chubhrātapatra-śaśi-kesara-śīkarāmbum
3.15.39
kṛtsna-prasāda-sumukhaṁ spṛhaṇīya-dhāma
snehāvaloka-kalayā hṛdi saṁspṛśantam
śyāme pṛthāv urasi śobhitayā śriyā svaś-
cūḍāmaṇiṁ subhagayantam ivātma-dhiṣṇyam
3.15.40
pītāṁśuke pṛthu-nitambini visphurantyā
kāñcyālibhir virutayā vana-mālayā ca
valgu-prakoṣṭha-valayaṁ vinatā-sutāṁse
vinyasta-hastam itareṇa dhunānam abjam
3.15.41
vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha-
gaṇḍa-sthalonnasa-mukhaṁ maṇimat-kirīṭam
dor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya-
hāreṇa kandhara-gatena ca kaustubhena
3.15.42
atropasṛṣṭam iti cotsmitam indirāyāḥ
svānāṁ dhiyā viracitaṁ bahu-sauṣṭhavāḍhyam
mahyaṁ bhavasya bhavatāṁ ca bhajantam aṅgaṁ
nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ
3.15.43
tasyāravinda-nayanasya padāravinda-
kiñjalka-miśra-tulasī-makaranda-vāyuḥ
antar-gataḥ sva-vivareṇa cakāra teṣāṁ
saṅkṣobham akṣara-juṣām api citta-tanvoḥ
3.15.44
te vā amuṣya vadanāsita-padma-kośam
udvīkṣya sundaratarādhara-kunda-hāsam
labdhāśiṣaḥ punar avekṣya tadīyam aṅghri-
dvandvaṁ nakhāruṇa-maṇi-śrayaṇaṁ nidadhyuḥ
3.15.45
puṁsāṁ gatiṁ mṛgayatām iha yoga-mārgair
dhyānāspadaṁ bahu-mataṁ nayanābhirāmam
pauṁsnaṁ vapur darśayānam ananya-siddhair
autpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ
3.15.46
kumārā ūcuḥ
yo ’ntarhito hṛdi gato ’pi durātmanāṁ tvaṁ
so ’dyaiva no nayana-mūlam ananta rāddhaḥ
yarhy eva karṇa-vivareṇa guhāṁ gato naḥ
pitrānuvarṇita-rahā bhavad-udbhavena
3.15.47
taṁ tvāṁ vidāma bhagavan param ātma-tattvaṁ
sattvena samprati ratiṁ racayantam eṣām
yat te ’nutāpa-viditair dṛḍha-bhakti-yogair
udgranthayo hṛdi vidur munayo virāgāḥ
3.15.48
nātyantikaṁ vigaṇayanty api te prasādaṁ
kimv anyad arpita-bhayaṁ bhruva unnayais te
ye ’ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥ
kīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ
3.15.49
kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc
ceto ’livad yadi nu te padayo rameta
vācaś ca nas tulasivad yadi te ’ṅghri-śobhāḥ
pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ
3.15.50
prāduścakartha yad idaṁ puruhūta rūpaṁ
..
teneśa nirvṛtim avāpur alaṁ dṛśo naḥ
..
tasmā idaṁ bhagavate nama id vidhema
..
yo ’nātmanāṁ durudayo bhagavān pratītaḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library