Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 15 - Description of the Kingdom of God >>
<< 15 - Descripción del reino de Dios >>

3.15.1maitreya uvāca prājāpatyaṁ tu tat tejaḥ para-tejo-hanaṁ ditiḥ dadhāra varṣāṇi śataṁ śaṅkamānā surārdanāt
3.15.2loke tenāhatāloke loka-pālā hataujasaḥ nyavedayan viśva-sṛje dhvānta-vyatikaraṁ diśām
3.15.3devā ūcuḥ tama etad vibho vettha saṁvignā yad vayaṁ bhṛśam na hy avyaktaṁ bhagavataḥ kālenāspṛṣṭa-vartmanaḥ
3.15.4deva-deva jagad-dhātar lokanātha-śikhāmaṇe pareṣām apareṣāṁ tvaṁ bhūtānām asi bhāva-vit
3.15.5namo vijñāna-vīryāya māyayedam upeyuṣe gṛhīta-guṇa-bhedāya namas te ’vyakta-yonaye
3.15.6ye tvānanyena bhāvena bhāvayanty ātma-bhāvanam ātmani prota-bhuvanaṁ paraṁ sad-asad-ātmakam
3.15.7teṣāṁ supakva-yogānāṁ jita-śvāsendriyātmanām labdha-yuṣmat-prasādānāṁ na kutaścit parābhavaḥ
3.15.8yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ haranti balim āyattās tasmai mukhyāya te namaḥ
3.15.9sa tvaṁ vidhatsva śaṁ bhūmaṁs tamasā lupta-karmaṇām adabhra-dayayā dṛṣṭyā āpannān arhasīkṣitum
3.15.10eṣa deva diter garbha ojaḥ kāśyapam arpitam diśas timirayan sarvā vardhate ’gnir ivaidhasi
3.15.11maitreya uvāca sa prahasya mahā-bāho bhagavān śabda-gocaraḥ pratyācaṣṭātma-bhūr devān prīṇan rucirayā girā
3.15.12brahmovāca mānasā me sutā yuṣmat- pūrvajāḥ sanakādayaḥ cerur vihāyasā lokāl lokeṣu vigata-spṛhāḥ
3.15.13ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ yayur vaikuṇṭha-nilayaṁ sarva-loka-namaskṛtam
3.15.14vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ ye ’nimitta-nimittena dharmeṇārādhayan harim
3.15.15yatra cādyaḥ pumān āste bhagavān śabda-gocaraḥ sattvaṁ viṣṭabhya virajaṁ svānāṁ no mṛḍayan vṛṣaḥ
3.15.16yatra naiḥśreyasaṁ nāma vanaṁ kāma-dughair drumaiḥ sarvartu-śrībhir vibhrājat kaivalyam iva mūrtimat
3.15.17vaimānikāḥ sa-lalanāś caritāni śaśvad gāyanti yatra śamala-kṣapaṇāni bhartuḥ antar-jale ’nuvikasan-madhu-mādhavīnāṁ gandhena khaṇḍita-dhiyo ’py anilaṁ kṣipantaḥ
3.15.18pārāvatānyabhṛta-sārasa-cakravāka- dātyūha-haṁsa-śuka-tittiri-barhiṇāṁ yaḥ kolāhalo viramate ’cira-mātram uccair bhṛṅgādhipe hari-kathām iva gāyamāne
3.15.19mandāra-kunda-kurabotpala-campakārṇa- punnāga-nāga-bakulāmbuja-pārijātāḥ gandhe ’rcite tulasikābharaṇena tasyā yasmiṁs tapaḥ sumanaso bahu mānayanti
3.15.20yat saṅkulaṁ hari-padānati-mātra-dṛṣṭair vaidūrya-mārakata-hema-mayair vimānaiḥ yeṣāṁ bṛhat-kaṭi-taṭāḥ smita-śobhi-mukhyaḥ kṛṣṇātmanāṁ na raja ādadhur utsmayādyaiḥ
3.15.21śrī rūpiṇī kvaṇayatī caraṇāravindaṁ līlāmbujena hari-sadmani mukta-doṣā saṁlakṣyate sphaṭika-kuḍya upeta-hemni sammārjatīva yad-anugrahaṇe ’nya-yatnaḥ
3.15.22vāpīṣu vidruma-taṭāsv amalāmṛtāpsu preṣyānvitā nija-vane tulasībhir īśam abhyarcatī svalakam unnasam īkṣya vaktram uccheṣitaṁ bhagavatety amatāṅga yac-chrīḥ
3.15.23yan na vrajanty agha-bhido racanānuvādāc chṛṇvanti ye ’nya-viṣayāḥ kukathā mati-ghnīḥ yās tu śrutā hata-bhagair nṛbhir ātta-sārās tāṁs tān kṣipanty aśaraṇeṣu tamaḥsu hanta
3.15.24ye ’bhyarthitām api ca no nṛ-gatiṁ prapannā jñānaṁ ca tattva-viṣayaṁ saha-dharmaṁ yatra nārādhanaṁ bhagavato vitaranty amuṣya sammohitā vitatayā bata māyayā te
3.15.25yac ca vrajanty animiṣām ṛṣabhānuvṛttyā dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ bhartur mithaḥ suyaśasaḥ kathanānurāga- vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ
3.15.26tad viśva-gurv-adhikṛtaṁ bhuvanaika-vandyaṁ divyaṁ vicitra-vibudhāgrya-vimāna-śociḥ āpuḥ parāṁ mudam apūrvam upetya yoga- māyā-balena munayas tad atho vikuṇṭham
3.15.27tasminn atītya munayaḥ ṣaḍ asajjamānāḥ kakṣāḥ samāna-vayasāv atha saptamāyām devāv acakṣata gṛhīta-gadau parārdhya- keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau
3.15.28matta-dvirepha-vanamālikayā nivītau vinyastayāsita-catuṣṭaya-bāhu-madhye vaktraṁ bhruvā kuṭilayā sphuṭa-nirgamābhyāṁ raktekṣaṇena ca manāg rabhasaṁ dadhānau
3.15.29dvāry etayor niviviśur miṣator apṛṣṭvā pūrvā yathā puraṭa-vajra-kapāṭikā yāḥ sarvatra te ’viṣamayā munayaḥ sva-dṛṣṭyā ye sañcaranty avihatā vigatābhiśaṅkāḥ
3.15.30tān vīkṣya vāta-raśanāṁś caturaḥ kumārān vṛddhān daśārdha-vayaso viditātma-tattvān vetreṇa cāskhalayatām atad-arhaṇāṁs tau tejo vihasya bhagavat-pratikūla-śīlau
3.15.31tābhyāṁ miṣatsv animiṣeṣu niṣidhyamānāḥ svarhattamā hy api hareḥ pratihāra-pābhyām ūcuḥ suhṛttama-didṛkṣita-bhaṅga īṣat kāmānujena sahasā ta upaplutākṣāḥ
3.15.32munaya ūcuḥ ko vām ihaitya bhagavat-paricaryayoccais tad-dharmiṇāṁ nivasatāṁ viṣamaḥ svabhāvaḥ tasmin praśānta-puruṣe gata-vigrahe vāṁ ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ
3.15.33na hy antaraṁ bhagavatīha samasta-kukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ paśyanti yatra yuvayoḥ sura-liṅginoḥ kiṁ vyutpāditaṁ hy udara-bhedi bhayaṁ yato ’sya
3.15.34tad vām amuṣya paramasya vikuṇṭha-bhartuḥ kartuṁ prakṛṣṭam iha dhīmahi manda-dhībhyām lokān ito vrajatam antara-bhāva-dṛṣṭyā pāpīyasas traya ime ripavo ’sya yatra
3.15.35teṣām itīritam ubhāv avadhārya ghoraṁ taṁ brahma-daṇḍam anivāraṇam astra-pūgaiḥ sadyo harer anucarāv uru bibhyatas tat- pāda-grahāv apatatām atikātareṇa
3.15.36bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta sura-helanam apy aśeṣam mā vo ’nutāpa-kalayā bhagavat-smṛti-ghno moho bhaved iha tu nau vrajator adho ’dhaḥ
3.15.37evaṁ tadaiva bhagavān aravinda-nābhaḥ svānāṁ vibudhya sad-atikramam ārya-hṛdyaḥ tasmin yayau paramahaṁsa-mahā-munīnām anveṣaṇīya-caraṇau calayan saha-śrīḥ
3.15.38taṁ tv āgataṁ pratihṛtaupayikaṁ sva-pumbhis te ’cakṣatākṣa-viṣayaṁ sva-samādhi-bhāgyam haṁsa-śriyor vyajanayoḥ śiva-vāyu-lolac- chubhrātapatra-śaśi-kesara-śīkarāmbum
3.15.39kṛtsna-prasāda-sumukhaṁ spṛhaṇīya-dhāma snehāvaloka-kalayā hṛdi saṁspṛśantam śyāme pṛthāv urasi śobhitayā śriyā svaś- cūḍāmaṇiṁ subhagayantam ivātma-dhiṣṇyam
3.15.40pītāṁśuke pṛthu-nitambini visphurantyā kāñcyālibhir virutayā vana-mālayā ca valgu-prakoṣṭha-valayaṁ vinatā-sutāṁse vinyasta-hastam itareṇa dhunānam abjam
3.15.41vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha- gaṇḍa-sthalonnasa-mukhaṁ maṇimat-kirīṭam dor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya- hāreṇa kandhara-gatena ca kaustubhena
3.15.42atropasṛṣṭam iti cotsmitam indirāyāḥ svānāṁ dhiyā viracitaṁ bahu-sauṣṭhavāḍhyam mahyaṁ bhavasya bhavatāṁ ca bhajantam aṅgaṁ nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ
3.15.43tasyāravinda-nayanasya padāravinda- kiñjalka-miśra-tulasī-makaranda-vāyuḥ antar-gataḥ sva-vivareṇa cakāra teṣāṁ saṅkṣobham akṣara-juṣām api citta-tanvoḥ
3.15.44te vā amuṣya vadanāsita-padma-kośam udvīkṣya sundaratarādhara-kunda-hāsam labdhāśiṣaḥ punar avekṣya tadīyam aṅghri- dvandvaṁ nakhāruṇa-maṇi-śrayaṇaṁ nidadhyuḥ
3.15.45puṁsāṁ gatiṁ mṛgayatām iha yoga-mārgair dhyānāspadaṁ bahu-mataṁ nayanābhirāmam pauṁsnaṁ vapur darśayānam ananya-siddhair autpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ
3.15.46kumārā ūcuḥ yo ’ntarhito hṛdi gato ’pi durātmanāṁ tvaṁ so ’dyaiva no nayana-mūlam ananta rāddhaḥ yarhy eva karṇa-vivareṇa guhāṁ gato naḥ pitrānuvarṇita-rahā bhavad-udbhavena
3.15.47taṁ tvāṁ vidāma bhagavan param ātma-tattvaṁ sattvena samprati ratiṁ racayantam eṣām yat te ’nutāpa-viditair dṛḍha-bhakti-yogair udgranthayo hṛdi vidur munayo virāgāḥ
3.15.48nātyantikaṁ vigaṇayanty api te prasādaṁ kimv anyad arpita-bhayaṁ bhruva unnayais te ye ’ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥ kīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ
3.15.49kāmaṁ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc ceto ’livad yadi nu te padayo rameta vācaś ca nas tulasivad yadi te ’ṅghri-śobhāḥ pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ
3.15.50prāduścakartha yad idaṁ puruhūta rūpaṁ ..teneśa nirvṛtim avāpur alaṁ dṛśo naḥ ..tasmā idaṁ bhagavate nama id vidhema ..yo ’nātmanāṁ durudayo bhagavān pratītaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library