Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 3 - The Status Quo — Canto 3 - El Status Quo >>
<< 10 - Divisions of the Creation >>
<< 10 - Las divisiones de la creación >>

3.10.1vidura uvāca antarhite bhagavati brahmā loka-pitāmahaḥ prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ
3.10.2ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama tān vadasvānupūrvyeṇa chindhi naḥ sarva-saṁśayān
3.10.3sūta uvāca evaṁ sañcoditas tena kṣattrā kauṣāravir muniḥ prītaḥ pratyāha tān praśnān hṛdi-sthān atha bhārgava
3.10.4maitreya uvāca viriñco ’pi tathā cakre divyaṁ varṣa-śataṁ tapaḥ ātmany ātmānam āveśya yathāha bhagavān ajaḥ
3.10.5tad vilokyābja-sambhūto vāyunā yad-adhiṣṭhitaḥ padmam ambhaś ca tat-kāla- kṛta-vīryeṇa kampitam
3.10.6tapasā hy edhamānena vidyayā cātma-saṁsthayā vivṛddha-vijñāna-balo nyapād vāyuṁ sahāmbhasā
3.10.7tad vilokya viyad-vyāpi puṣkaraṁ yad-adhiṣṭhitam anena lokān prāg-līnān kalpitāsmīty acintayat
3.10.8padma-kośaṁ tadāviśya bhagavat-karma-coditaḥ ekaṁ vyabhāṅkṣīd urudhā tridhā bhāvyaṁ dvi-saptadhā
3.10.9etāvāñ jīva-lokasya saṁsthā-bhedaḥ samāhṛtaḥ dharmasya hy animittasya vipākaḥ parameṣṭhy asau
3.10.10vidura uvāca yathāttha bahu-rūpasya harer adbhuta-karmaṇaḥ kālākhyaṁ lakṣaṇaṁ brahman yathā varṇaya naḥ prabho
3.10.11maitreya uvāca guṇa-vyatikarākāro nirviśeṣo ’pratiṣṭhitaḥ puruṣas tad-upādānam ātmānaṁ līlayāsṛjat
3.10.12viśvaṁ vai brahma-tan-mātraṁ saṁsthitaṁ viṣṇu-māyayā īśvareṇa paricchinnaṁ kālenāvyakta-mūrtinā
3.10.13yathedānīṁ tathāgre ca paścād apy etad īdṛśam
3.10.14sargo nava-vidhas tasya prākṛto vaikṛtas tu yaḥ kāla-dravya-guṇair asya tri-vidhaḥ pratisaṅkramaḥ
3.10.15ādyas tu mahataḥ sargo guṇa-vaiṣamyam ātmanaḥ dvitīyas tv ahamo yatra dravya-jñāna-kriyodayaḥ
3.10.16bhūta-sargas tṛtīyas tu tan-mātro dravya-śaktimān caturtha aindriyaḥ sargo yas tu jñāna-kriyātmakaḥ
3.10.17vaikāriko deva-sargaḥ pañcamo yan-mayaṁ manaḥ ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhi-kṛtaḥ prabhoḥ
3.10.18ṣaḍ ime prākṛtāḥ sargā vaikṛtān api me śṛṇu rajo-bhājo bhagavato līleyaṁ hari-medhasaḥ
3.10.19saptamo mukhya-sargas tu ṣaḍ-vidhas tasthuṣāṁ ca yaḥ vanaspaty-oṣadhi-latā- tvaksārā vīrudho drumāḥ
3.10.20utsrotasas tamaḥ-prāyā antaḥ-sparśā viśeṣiṇaḥ
3.10.21tiraścām aṣṭamaḥ sargaḥ so ’ṣṭāviṁśad-vidho mataḥ avido bhūri-tamaso ghrāṇa-jñā hṛdy avedinaḥ
3.10.22gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ dvi-śaphāḥ paśavaś ceme avir uṣṭraś ca sattama
3.10.23kharo ’śvo ’śvataro gauraḥ śarabhaś camarī tathā ete caika-śaphāḥ kṣattaḥ śṛṇu pañca-nakhān paśūn
3.10.24śvā sṛgālo vṛko vyāghro mārjāraḥ śaśa-śallakau siṁhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ
3.10.25kaṅka-gṛdhra-baka-śyena- bhāsa-bhallūka-barhiṇaḥ haṁsa-sārasa-cakrāhva- kākolūkādayaḥ khagāḥ
3.10.26arvāk-srotas tu navamaḥ kṣattar eka-vidho nṛṇām rajo ’dhikāḥ karma-parā duḥkhe ca sukha-māninaḥ
3.10.27vaikṛtās traya evaite deva-sargaś ca sattama vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ
3.10.28-29deva-sargaś cāṣṭa-vidho vibudhāḥ pitaro ’surāḥ gandharvāpsarasaḥ siddhā yakṣa-rakṣāṁsi cāraṇāḥ bhūta-preta-piśācāś ca vidyādhrāḥ kinnarādayaḥ daśaite vidurākhyātāḥ sargās te viśva-sṛk-kṛtāḥ
3.10.30ataḥ paraṁ pravakṣyāmi vaṁśān manvantarāṇi ca evaṁ rajaḥ-plutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ sṛjaty amogha-saṅkalpa ātmaivātmānam ātmanā
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library