Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
10 - Divisions of the Creation
>>
<<
10 - Las divisiones de la creación
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.10.1
vidura uvāca
antarhite bhagavati
brahmā loka-pitāmahaḥ
prajāḥ sasarja katidhā
daihikīr mānasīr vibhuḥ
3.10.2
ye ca me bhagavan pṛṣṭās
tvayy arthā bahuvittama
tān vadasvānupūrvyeṇa
chindhi naḥ sarva-saṁśayān
3.10.3
sūta uvāca
evaṁ sañcoditas tena
kṣattrā kauṣāravir muniḥ
prītaḥ pratyāha tān praśnān
hṛdi-sthān atha bhārgava
3.10.4
maitreya uvāca
viriñco ’pi tathā cakre
divyaṁ varṣa-śataṁ tapaḥ
ātmany ātmānam āveśya
yathāha bhagavān ajaḥ
3.10.5
tad vilokyābja-sambhūto
vāyunā yad-adhiṣṭhitaḥ
padmam ambhaś ca tat-kāla-
kṛta-vīryeṇa kampitam
3.10.6
tapasā hy edhamānena
vidyayā cātma-saṁsthayā
vivṛddha-vijñāna-balo
nyapād vāyuṁ sahāmbhasā
3.10.7
tad vilokya viyad-vyāpi
puṣkaraṁ yad-adhiṣṭhitam
anena lokān prāg-līnān
kalpitāsmīty acintayat
3.10.8
padma-kośaṁ tadāviśya
bhagavat-karma-coditaḥ
ekaṁ vyabhāṅkṣīd urudhā
tridhā bhāvyaṁ dvi-saptadhā
3.10.9
etāvāñ jīva-lokasya
saṁsthā-bhedaḥ samāhṛtaḥ
dharmasya hy animittasya
vipākaḥ parameṣṭhy asau
3.10.10
vidura uvāca
yathāttha bahu-rūpasya
harer adbhuta-karmaṇaḥ
kālākhyaṁ lakṣaṇaṁ brahman
yathā varṇaya naḥ prabho
3.10.11
maitreya uvāca
guṇa-vyatikarākāro
nirviśeṣo ’pratiṣṭhitaḥ
puruṣas tad-upādānam
ātmānaṁ līlayāsṛjat
3.10.12
viśvaṁ vai brahma-tan-mātraṁ
saṁsthitaṁ viṣṇu-māyayā
īśvareṇa paricchinnaṁ
kālenāvyakta-mūrtinā
3.10.13
yathedānīṁ tathāgre ca
paścād apy etad īdṛśam
3.10.14
sargo nava-vidhas tasya
prākṛto vaikṛtas tu yaḥ
kāla-dravya-guṇair asya
tri-vidhaḥ pratisaṅkramaḥ
3.10.15
ādyas tu mahataḥ sargo
guṇa-vaiṣamyam ātmanaḥ
dvitīyas tv ahamo yatra
dravya-jñāna-kriyodayaḥ
3.10.16
bhūta-sargas tṛtīyas tu
tan-mātro dravya-śaktimān
caturtha aindriyaḥ sargo
yas tu jñāna-kriyātmakaḥ
3.10.17
vaikāriko deva-sargaḥ
pañcamo yan-mayaṁ manaḥ
ṣaṣṭhas tu tamasaḥ sargo
yas tv abuddhi-kṛtaḥ prabhoḥ
3.10.18
ṣaḍ ime prākṛtāḥ sargā
vaikṛtān api me śṛṇu
rajo-bhājo bhagavato
līleyaṁ hari-medhasaḥ
3.10.19
saptamo mukhya-sargas tu
ṣaḍ-vidhas tasthuṣāṁ ca yaḥ
vanaspaty-oṣadhi-latā-
tvaksārā vīrudho drumāḥ
3.10.20
utsrotasas tamaḥ-prāyā
antaḥ-sparśā viśeṣiṇaḥ
3.10.21
tiraścām aṣṭamaḥ sargaḥ
so ’ṣṭāviṁśad-vidho mataḥ
avido bhūri-tamaso
ghrāṇa-jñā hṛdy avedinaḥ
3.10.22
gaur ajo mahiṣaḥ kṛṣṇaḥ
sūkaro gavayo ruruḥ
dvi-śaphāḥ paśavaś ceme
avir uṣṭraś ca sattama
3.10.23
kharo ’śvo ’śvataro gauraḥ
śarabhaś camarī tathā
ete caika-śaphāḥ kṣattaḥ
śṛṇu pañca-nakhān paśūn
3.10.24
śvā sṛgālo vṛko vyāghro
mārjāraḥ śaśa-śallakau
siṁhaḥ kapir gajaḥ kūrmo
godhā ca makarādayaḥ
3.10.25
kaṅka-gṛdhra-baka-śyena-
bhāsa-bhallūka-barhiṇaḥ
haṁsa-sārasa-cakrāhva-
kākolūkādayaḥ khagāḥ
3.10.26
arvāk-srotas tu navamaḥ
kṣattar eka-vidho nṛṇām
rajo ’dhikāḥ karma-parā
duḥkhe ca sukha-māninaḥ
3.10.27
vaikṛtās traya evaite
deva-sargaś ca sattama
vaikārikas tu yaḥ proktaḥ
kaumāras tūbhayātmakaḥ
3.10.28-29
deva-sargaś cāṣṭa-vidho
vibudhāḥ pitaro ’surāḥ
gandharvāpsarasaḥ siddhā
yakṣa-rakṣāṁsi cāraṇāḥ
bhūta-preta-piśācāś ca
vidyādhrāḥ kinnarādayaḥ
daśaite vidurākhyātāḥ
sargās te viśva-sṛk-kṛtāḥ
3.10.30
ataḥ paraṁ pravakṣyāmi
vaṁśān manvantarāṇi ca
evaṁ rajaḥ-plutaḥ sraṣṭā
kalpādiṣv ātmabhūr hariḥ
sṛjaty amogha-saṅkalpa
ātmaivātmānam ātmanā
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library