Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 3 - The Status Quo Canto 3 - El Status Quo
>>
<<
1 - Questions by Vidura
>>
<<
1 - Las preguntas de Vidura
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
3.1.1
śrī-śuka uvāca
evam etat purā pṛṣṭo
maitreyo bhagavān kila
kṣattrā vanaṁ praviṣṭena
tyaktvā sva-gṛham ṛddhimat
3.1.2
yad vā ayaṁ mantra-kṛd vo
bhagavān akhileśvaraḥ
pauravendra-gṛhaṁ hitvā
praviveśātmasāt kṛtam
3.1.3
rājovāca
kutra kṣattur bhagavatā
maitreyeṇāsa saṅgamaḥ
kadā vā saha-saṁvāda
etad varṇaya naḥ prabho
3.1.4
na hy alpārthodayas tasya
vidurasyāmalātmanaḥ
tasmin varīyasi praśnaḥ
sādhu-vādopabṛṁhitaḥ
3.1.5
sūta uvāca
sa evam ṛṣi-varyo ’yaṁ
pṛṣṭo rājñā parīkṣitā
pratyāha taṁ subahu-vit
prītātmā śrūyatām iti
3.1.6
śrī-śuka uvāca
yadā tu rājā sva-sutān asādhūn
puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ
bhrātur yaviṣṭhasya sutān vibandhūn
praveśya lākṣā-bhavane dadāha
3.1.7
yadā sabhāyāṁ kuru-deva-devyāḥ
keśābhimarśaṁ suta-karma garhyam
na vārayām āsa nṛpaḥ snuṣāyāḥ
svāsrair harantyāḥ kuca-kuṅkumāni
3.1.8
dyūte tv adharmeṇa jitasya sādhoḥ
satyāvalambasya vanaṁ gatasya
na yācato ’dāt samayena dāyaṁ
tamo-juṣāṇo yad ajāta-śatroḥ
3.1.9
yadā ca pārtha-prahitaḥ sabhāyāṁ
jagad-gurur yāni jagāda kṛṣṇaḥ
na tāni puṁsām amṛtāyanāni
rājoru mene kṣata-puṇya-leśaḥ
3.1.10
yadopahūto bhavanaṁ praviṣṭo
mantrāya pṛṣṭaḥ kila pūrvajena
athāha tan mantra-dṛśāṁ varīyān
yan mantriṇo vaidurikaṁ vadanti
3.1.11
ajāta-śatroḥ pratiyaccha dāyaṁ
titikṣato durviṣahaṁ tavāgaḥ
sahānujo yatra vṛkodarāhiḥ
śvasan ruṣā yat tvam alaṁ bibheṣi
3.1.12
pārthāṁs tu devo bhagavān mukundo
gṛhītavān sakṣiti-deva-devaḥ
āste sva-puryāṁ yadu-deva-devo
vinirjitāśeṣa-nṛdeva-devaḥ
3.1.13
sa eṣa doṣaḥ puruṣa-dviḍ āste
gṛhān praviṣṭo yam apatya-matyā
puṣṇāsi kṛṣṇād vimukho gata-śrīs
tyajāśv aśaivaṁ kula-kauśalāya
3.1.14
ity ūcivāṁs tatra suyodhanena
pravṛddha-kopa-sphuritādhareṇa
asat-kṛtaḥ sat-spṛhaṇīya-śīlaḥ
kṣattā sakarṇānuja-saubalena
3.1.15
ka enam atropajuhāva jihmaṁ
dāsyāḥ sutaṁ yad-balinaiva puṣṭaḥ
tasmin pratīpaḥ parakṛtya āste
nirvāsyatām āśu purāc chvasānaḥ
3.1.16
svayaṁ dhanur dvāri nidhāya māyāṁ
bhrātuḥ puro marmasu tāḍito ’pi
sa ittham atyulbaṇa-karṇa-bāṇair
gata-vyatho ’yād uru mānayānaḥ
3.1.17
sa nirgataḥ kaurava-puṇya-labdho
gajāhvayāt tīrtha-padaḥ padāni
anvākramat puṇya-cikīrṣayorvyām
adhiṣṭhito yāni sahasra-mūrtiḥ
3.1.18
pureṣu puṇyopavanādri-kuñjeṣv
apaṅka-toyeṣu sarit-saraḥsu
ananta-liṅgaiḥ samalaṅkṛteṣu
cacāra tīrthāyataneṣv ananyaḥ
3.1.19
gāṁ paryaṭan medhya-vivikta-vṛttiḥ
sadāpluto ’dhaḥ śayano ’vadhūtaḥ
alakṣitaḥ svair avadhūta-veṣo
vratāni cere hari-toṣaṇāni
3.1.20
itthaṁ vrajan bhāratam eva varṣaṁ
kālena yāvad gatavān prabhāsam
tāvac chaśāsa kṣitim eka cakrām
ekātapatrām ajitena pārthaḥ
3.1.21
tatrātha śuśrāva suhṛd-vinaṣṭiṁ
vanaṁ yathā veṇuja-vahni-saṁśrayam
saṁspardhayā dagdham athānuśocan
sarasvatīṁ pratyag iyāya tūṣṇīm
3.1.22
tasyāṁ tritasyośanaso manoś ca
pṛthor athāgner asitasya vāyoḥ
tīrthaṁ sudāsasya gavāṁ guhasya
yac chrāddhadevasya sa āsiṣeve
3.1.23
anyāni ceha dvija-deva-devaiḥ
kṛtāni nānāyatanāni viṣṇoḥ
pratyaṅga-mukhyāṅkita-mandirāṇi
yad-darśanāt kṛṣṇam anusmaranti
3.1.24
tatas tv ativrajya surāṣṭram ṛddhaṁ
sauvīra-matsyān kurujāṅgalāṁś ca
kālena tāvad yamunām upetya
tatroddhavaṁ bhāgavataṁ dadarśa
3.1.25
sa vāsudevānucaraṁ praśāntaṁ
bṛhaspateḥ prāk tanayaṁ pratītam
āliṅgya gāḍhaṁ praṇayena bhadraṁ
svānām apṛcchad bhagavat-prajānām
3.1.26
kaccit purāṇau puruṣau svanābhya-
pādmānuvṛttyeha kilāvatīrṇau
āsāta urvyāḥ kuśalaṁ vidhāya
kṛta-kṣaṇau kuśalaṁ śūra-gehe
3.1.27
kaccit kurūṇāṁ paramaḥ suhṛn no
bhāmaḥ sa āste sukham aṅga śauriḥ
yo vai svasṝṇāṁ pitṛvad dadāti
varān vadānyo vara-tarpaṇena
3.1.28
kaccid varūthādhipatir yadūnāṁ
pradyumna āste sukham aṅga vīraḥ
yaṁ rukmiṇī bhagavato ’bhilebhe
ārādhya viprān smaram ādi-sarge
3.1.29
kaccit sukhaṁ sātvata-vṛṣṇi-bhoja-
dāśārhakāṇām adhipaḥ sa āste
yam abhyaṣiñcac chata-patra-netro
nṛpāsanāśāṁ parihṛtya dūrāt
3.1.30
kaccid dhareḥ saumya sutaḥ sadṛkṣa
āste ’graṇī rathināṁ sādhu sāmbaḥ
asūta yaṁ jāmbavatī vratāḍhyā
devaṁ guhaṁ yo ’mbikayā dhṛto ’gre
3.1.31
kṣemaṁ sa kaccid yuyudhāna āste
yaḥ phālgunāl labdha-dhanū-rahasyaḥ
lebhe ’ñjasādhokṣaja-sevayaiva
gatiṁ tadīyāṁ yatibhir durāpām
3.1.32
kaccid budhaḥ svasty anamīva āste
śvaphalka-putro bhagavat-prapannaḥ
yaḥ kṛṣṇa-pādāṅkita-mārga-pāṁsuṣv
aceṣṭata prema-vibhinna-dhairyaḥ
3.1.33
kaccic chivaṁ devaka-bhoja-putryā
viṣṇu-prajāyā iva deva-mātuḥ
yā vai sva-garbheṇa dadhāra devaṁ
trayī yathā yajña-vitānam artham
3.1.34
apisvid āste bhagavān sukhaṁ vo
yaḥ sātvatāṁ kāma-dugho ’niruddhaḥ
yam āmananti sma hi śabda-yoniṁ
mano-mayaṁ sattva-turīya-tattvam
3.1.35
apisvid anye ca nijātma-daivam
ananya-vṛttyā samanuvratā ye
hṛdīka-satyātmaja-cārudeṣṇa-
gadādayaḥ svasti caranti saumya
3.1.36
api sva-dorbhyāṁ vijayācyutābhyāṁ
dharmeṇa dharmaḥ paripāti setum
duryodhano ’tapyata yat-sabhāyāṁ
sāmrājya-lakṣmyā vijayānuvṛttyā
3.1.37
kiṁ vā kṛtāgheṣv agham atyamarṣī
bhīmo ’hivad dīrghatamaṁ vyamuñcat
yasyāṅghri-pātaṁ raṇa-bhūr na sehe
mārgaṁ gadāyāś carato vicitram
3.1.38
kaccid yaśodhā ratha-yūthapānāṁ
gāṇḍīva-dhanvoparatārir āste
alakṣito yac-chara-kūṭa-gūḍho
māyā-kirāto giriśas tutoṣa
3.1.39
yamāv utasvit tanayau pṛthāyāḥ
pārthair vṛtau pakṣmabhir akṣiṇīva
remāta uddāya mṛdhe sva-rikthaṁ
parāt suparṇāv iva vajri-vaktrāt
3.1.40
aho pṛthāpi dhriyate ’rbhakārthe
rājarṣi-varyeṇa vināpi tena
yas tv eka-vīro ’dhiratho vijigye
dhanur dvitīyaḥ kakubhaś catasraḥ
3.1.41
saumyānuśoce tam adhaḥ-patantaṁ
bhrātre paretāya vidudruhe yaḥ
niryāpito yena suhṛt sva-puryā
ahaṁ sva-putrān samanuvratena
3.1.42
so ’haṁ harer martya-viḍambanena
dṛśo nṛṇāṁ cālayato vidhātuḥ
nānyopalakṣyaḥ padavīṁ prasādāc
carāmi paśyan gata-vismayo ’tra
3.1.43
nūnaṁ nṛpāṇāṁ tri-madotpathānāṁ
mahīṁ muhuś cālayatāṁ camūbhiḥ
vadhāt prapannārti-jihīrṣayeśo
’py upaikṣatāghaṁ bhagavān kurūṇām
3.1.44
ajasya janmotpatha-nāśanāya
karmāṇy akartur grahaṇāya puṁsām
nanv anyathā ko ’rhati deha-yogaṁ
paro guṇānām uta karma-tantram
3.1.45
tasya prapannākhila-lokapānām
avasthitānām anuśāsane sve
arthāya jātasya yaduṣv ajasya
vārtāṁ sakhe kīrtaya tīrtha-kīrteḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library