Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 2 - The Cosmic Manifestation Canto 2 - La Manifestación Cósmica
>>
<<
9 - Answers by Citing the Lord’s Version
>>
<<
9 - Respuestas citando la versión del Señor
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
2.9.1
श्रीशुक उवाच
आत्ममायामृते राजन्परस्यानुभवात्मनः
न घटेतार्थसम्बन्धः स्वप्नद्रष्टुरिवाञ्जसा
2.9.2
बहुरूप इवाभाति मायया बहुरूपया
रममाणो गुणेष्वस्या ममाहमिति मन्यते
2.9.3
यर्हि वाव महिम्नि स्वे परस्मिन्कालमाययोः
रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम्
2.9.4
आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवानृतम्
ब्रह्मणे दर्शयन्रूपमव्यलीकव्रतादृतः
2.9.5
स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत
तां नाध्यगच्छद्दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत्
2.9.6
स चिन्तयन्द्व्यक्षरमेकदाम्भस्युपाशृणोद्द्विर्गदितं वचो विभुः
स्पर्शेषु यत्षोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुः
2.9.7
निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः
स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः
2.9.8
दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः
अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः
2.9.9
तस्मै स्वलोकं भगवान्सभाजितः सन्दर्शयामास परं न यत्परम्
व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम्
2.9.10
प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः
2.9.11
श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः
सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः
2.9.12
प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः
2.9.13
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्
विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः
2.9.14
श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः
प्रेङ्खं श्रिता या कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती
2.9.15
ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम्
सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम्
2.9.16
भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम्
किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया
2.9.17
अध्यर्हणीयासनमास्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः
युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन्रममाणमीश्वरम्
2.9.18
तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः
ननाम पादाम्बुजमस्य विश्वसृग्यत्पारमहंस्येन पथाधिगम्यते
2.9.19
तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम्
बभाष ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन्
2.9.20
श्रीभगवानुवाच
त्वयाहं तोषितः सम्यग्वेदगर्भ सिसृक्षया
चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम्
2.9.21
वरं वरय भद्रं ते वरेशं माभिवाञ्छितम्
ब्रह्मञ्छ्रेयःपरिश्रामः पुंसां मद्दर्शनावधिः
2.9.22
मनीषितानुभावोऽयं मम लोकावलोकनम्
यदुपश्रुत्य रहसि चकर्थ परमं तपः
2.9.23
प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते
तपो मे हृदयं साक्षादात्माहं तपसोऽनघ
2.9.24
सृजामि तपसैवेदं ग्रसामि तपसा पुनः
बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः
2.9.25
ब्रह्मोवाच
भगवन्सर्वभूतानामध्यक्षोऽवस्थितो गुहाम्
वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम्
2.9.26
तथापि नाथमानस्य नाथ नाथय नाथितम्
परावरे यथा रूपेजानीयां ते त्वरूपिणः
2.9.27
यथात्ममायायोगेन नानाशक्त्युपबृंहितम्
विलुम्पन्विसृजन्गृह्णन्बिभ्रदात्मानमात्मना
2.9.28
क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते
तथा तद्विषयां धेहि मनीषां मयि माधव
2.9.29
भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः
नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात्
2.9.30
यावत्सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम्
अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदो ञ्ज मानिनः
2.9.31
श्रीभगवानुवाच
ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम्
सरहस्यं तदङ्गं च गृहाण गदितं मया
2.9.32
यावानहं यथाभावो यद्रूपगुणकर्मकः
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात्
2.9.33
अहमेवासमेवाग्रे नान्यद्यत्सदसत्परम्
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम्
2.9.34
ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि
तद्विद्यादात्मनो मायां यथाभासो यथा तमः
2.9.35
यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु
प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम्
2.9.36
एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः
अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा
2.9.37
एतन्मतं समातिष्ठ परमेण समाधिना
भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित्
2.9.38
श्रीशुक उवाच
सम्प्रदिश्यैवमजनो जनानां परमेष्ठिनम्
पश्यतस्तस्य तद्रूपमात्मनो न्यरुणद्धरिः
2.9.39
अन्तर्हितेन्द्रियार्थाय हरये विहिताञ्जलिः
सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत्
2.9.40
प्रजापतिर्धर्मपतिरेकदा नियमान्यमान्
भद्रं प्रजानामन्विच्छन्नातिष्ठत्स्वार्थकाम्यया
2.9.41
तं नारदः प्रियतमो रिक्थादानामनुव्रतः
शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च
2.9.42
मायां विविदिषन्विष्णोर्मायेशस्य महामुनिः
महाभागवतो राजन्पितरं पर्यतोषयत्
2.9.43
तुष्टं निशाम्य पितरं लोकानां प्रपितामहम्
देवर्षिः परिपप्रच्छ भवान्यन्मानुपृच्छति
2.9.44
तस्मा इदं भागवतं पुराणं दशलक्षणम्
प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत्
2.9.45
नारदः प्राह मुनये सरस्वत्यास्तटे नृप
ध्यायते ब्रह्म परमं व्यासायामिततेजसे
2.9.46
यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम्
यथासीत्तदुपाख्यास्ते प्रश्नानन्यांश्च कृत्स्नशः
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library