Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 2 - The Cosmic Manifestation Canto 2 - La Manifestación Cósmica
>>
<<
6 - Puruṣa-sūkta Confirmed
>>
<<
6 - Pūruṣa-sūkta corroborado
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
2.6.1
ब्रह्मोवाच
वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः
हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च
2.6.2
सर्वासूनां च वायोश्च तन्नासे परमायणे
अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः
2.6.3
रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी
कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयोः
2.6.4
तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम्
त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि
2.6.5
रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः
केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम्
2.6.6
बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम्
2.6.7
विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च
सर्वकामवरस्यापि हरेश्चरण आस्पदम्
2.6.8
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः
पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः
2.6.9
पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद
हिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतः
2.6.10
पराभूतेरधर्मस्य तमसश्चापि पश्चिमः
नाड्यो नदनदीनां च गोत्राणामस्थिसंहतिः
2.6.11
अव्यक्तरससिन्धूनां भूतानां निधनस्य च
उदरं विदितं पुंसो हृदयं मनसः पदम्
2.6.12
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च
विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम्
2.6.13-16
अहं भवान्भवश्चैव त इमे मुनयोऽग्रजाः
सुरासुरनरा नागाः खगा मृगसरीसृपाः
गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः
पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः
अन्ये च विविधा जीवाजलस्थलनभौकसः
ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः
सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत्
तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति
2.6.17
स्वधिष्ण्यं प्रतपन्प्राणो बहिश्च प्रतपत्यसौ
एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान्
2.6.18
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात्
महिमैष ततो ब्रह्मन्पुरुषस्य दुरत्ययः
2.6.19
पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः
अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु
2.6.20
पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमाः
अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रतः
2.6.21
सृती विचक्रमे विश्वम्साशनानशने उभे
यदविद्या च विद्या च पुरुषस्तूभयाश्रयः
2.6.22
यस्मादण्डं विराड्जज्ञे भूतेन्द्रियगुणात्मकः
तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवातपन्
2.6.23
यदास्य नाभ्यान्नलिनादहमासं महात्मनः
नाविदं यज्ञसम्भारान्पुरुषावयवानृते
2.6.24
तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः
इदं च देवयजनं कालश्चोरुगुणान्वितः
2.6.25
वस्तून्योषधयः स्नेहा रसलोहमृदो जलम्
ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम
2.6.26
नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च
देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रमेव च
2.6.27
गतयो मतयश्चैव प्रायश्चित्तं समर्पणम्
पुरुषावयवैरेते सम्भाराः सम्भृता मया
2.6.28
इति सम्भृतसम्भारः पुरुषावयवैरहम्
तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम्
2.6.29
ततस्ते भ्रातर इमे प्रजानां पतयो नव
अयजन्व्यक्तमव्यक्तं पुरुषं सुसमाहिताः
2.6.30
ततश्च मनवः काले ईजिरे ऋषयोऽपरे
पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम्
2.6.31
नारायणे भगवति तदिदं विश्वमाहितम्
गृहीतमायोरुगुणः सर्गादावगुणः स्वतः
2.6.32
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक्
2.6.33
इति तेऽभिहितं तात यथेदमनुपृच्छसि
नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम्
2.6.34
न भारती मेऽङ्ग मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः
न मे हृषीकाणि पतन्त्यसत्पथे यन्मे हृदौत्कण्ठ्यवता धृतो हरिः
2.6.35
सोऽहं समाम्नायमयस्तपोमयः प्रजापतीनामभिवन्दितः पतिः
आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः
2.6.36
नतोऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम्
यो ह्यात्ममायाविभवं स्म पर्यगाद्यथा नभः स्वान्तमथापरे कुतः
2.6.37
नाहं न यूयं यदृतां गतिं विदुर्न वामदेवः किमुतापरे सुराः
तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे
2.6.38
यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः
न यं विदन्ति तत्त्वेन तस्मै भगवते नमः
2.6.39
स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः
आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च
2.6.40-41
विशुद्धं केवलं ज्ञानं प्रत्यक्सम्यगवस्थितम्
सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम्
ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः
यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम्
2.6.42
आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च
द्रव्यं विकारो गुण इन्द्रियाणि विराट्स्वराट्स्थास्नु चरिष्णु भूम्नः
2.6.43-45
अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च
स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः
गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः
ये वा ऋषीणामृषभाः पित्णां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः
अन्ये च ये प्रेतपिशाचभूत कूष्माण्डयादोमृगपक्ष्यधीशाः
यत्किञ्च लोके भगवन्महस्वदोजःसहस्वद्बलवत्क्षमावत्
श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम्
2.6.46
प्राधान्यतो यानृष आमनन्ति लीलावतारान्पुरुषस्य भूम्नः
आपीयतां कर्णकषायशोषाननुक्रमिष्ये त इमान्सुपेशान्
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library